अञ्चति

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *Hánčati, *Háčati, from Proto-Indo-Iranian *h₂énk-ti ~ h₂n̥k-énti.

Pronunciation

for the verb:

for the noun:

Verb

अञ्चति (áncati) (root अञ्च्, class 1, type P, present)

  1. to bend, curve, incline, curl
  2. to revere
  3. to honour
  4. to tend, move, go, wander about
  5. to request

Conjugation

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: अञ्चितुम् (áñcitum)
Undeclinable
Infinitive अञ्चितुम्
áñcitum
Gerund अञ्चित्वा
añcitvā́
Participles
Masculine/Neuter Gerundive अञ्च्य / अञ्चितव्य / अञ्चनीय
áñcya / añcitavya / añcanīya
Feminine Gerundive अञ्च्या / अञ्चितव्या / अञ्चनीया
áñcyā / añcitavyā / añcanīyā
Masculine/Neuter Past Passive Participle अञ्चित
añcitá
Feminine Past Passive Participle अञ्चिता
añcitā́
Masculine/Neuter Past Active Participle अञ्चितवत्
añcitávat
Feminine Past Active Participle अञ्चितवती
añcitávatī
Present: अञ्चति (áñcati), अञ्चते (áñcate), अच्यते (ácyate)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third अञ्चति
áñcati
अञ्चतः
áñcataḥ
अञ्चन्ति
áñcanti
अञ्चते
áñcate
अञ्चेते
áñcete
अञ्चन्ते
áñcante
अच्यते
ácyate
अच्येते
ácyete
अच्यन्ते
ácyante
Second अञ्चसि
áñcasi
अञ्चथः
áñcathaḥ
अञ्चथ
áñcatha
अञ्चसे
áñcase
अञ्चेथे
áñcethe
अञ्चध्वे
áñcadhve
अच्यसे
ácyase
अच्येथे
ácyethe
अच्यध्वे
ácyadhve
First अञ्चामि
áñcāmi
अञ्चावः
áñcāvaḥ
अञ्चामः
áñcāmaḥ
अञ्चे
áñce
अञ्चावहे
áñcāvahe
अञ्चामहे
áñcāmahe
अच्ये
ácye
अच्यावहे
ácyāvahe
अच्यामहे
ácyāmahe
Imperative
Third अञ्चतु / अञ्चतात्
áñcatu / áñcatāt
अञ्चताम्
áñcatām
अञ्चन्तु
áñcantu
अञ्चताम्
áñcatām
अञ्चेताम्
áñcetām
अञ्चन्तम्
áñcantam
अच्यताम्
ácyatām
अच्येताम्
ácyetām
अच्यन्तम्
ácyantam
Second अञ्च / अञ्चतात्
áñca / áñcatāt
अञ्चतम्
áñcatam
अञ्चत
áñcata
अञ्चस्व
áñcasva
अञ्चेथाम्
áñcethām
अञ्चध्वम्
áñcadhvam
अच्यस्व
ácyasva
अच्येथाम्
ácyethām
अच्यध्वम्
ácyadhvam
First अञ्चानि
áñcāni
अञ्चाव
áñcāva
अञ्चाम
áñcāma
अञ्चै
áñcai
अञ्चावहै
áñcāvahai
अञ्चामहै
áñcāmahai
अच्यै
ácyai
अच्यावहै
ácyāvahai
अच्यामहै
ácyāmahai
Optative/Potential
Third अञ्चेत्
áñcet
अञ्चेताम्
áñcetām
अञ्चेयुः
áñceyuḥ
अञ्चेत
áñceta
अञ्चेयाताम्
áñceyātām
अञ्चेरन्
áñceran
अच्येत
ácyeta
अच्येयाताम्
ácyeyātām
अच्येरन्
ácyeran
Second अञ्चेः
áñceḥ
अञ्चेतम्
áñcetam
अञ्चेत
áñceta
अञ्चेथाः
áñcethāḥ
अञ्चेयाथाम्
áñceyāthām
अञ्चेध्वम्
áñcedhvam
अच्येथाः
ácyethāḥ
अच्येयाथाम्
ácyeyāthām
अच्येध्वम्
ácyedhvam
First अञ्चेयम्
áñceyam
अञ्चेव
áñceva
अञ्चेमः
áñcemaḥ
अञ्चेय
áñceya
अञ्चेवहि
áñcevahi
अञ्चेमहि
áñcemahi
अच्येय
ácyeya
अच्येवहि
ácyevahi
अच्येमहि
ácyemahi
Participles
अञ्चत्
áñcat
अञ्चमान
áñcamāna
अच्यमान
ácyamāna
Imperfect: आञ्चत् (ā́ñcat), आञ्चत (ā́ñcata), आञ्च्यत (ā́ñcyata)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third आञ्चत्
ā́ñcat
आञ्चताम्
ā́ñcatām
आञ्चन्
ā́ñcan
आञ्चत
ā́ñcata
आञ्चेताम्
ā́ñcetām
आञ्चन्त
ā́ñcanta
आञ्च्यत
ā́ñcyata
आञ्च्येताम्
ā́ñcyetām
आञ्च्यन्त
ā́ñcyanta
Second आञ्चः
ā́ñcaḥ
आञ्चतम्
ā́ñcatam
आञ्चत
ā́ñcata
आञ्चथाः
ā́ñcathāḥ
आञ्चेथाम्
ā́ñcethām
आञ्चध्वम्
ā́ñcadhvam
आञ्च्यथाः
ā́ñcyathāḥ
आञ्च्येथाम्
ā́ñcyethām
आञ्च्यध्वम्
ā́ñcyadhvam
First आञ्चम्
ā́ñcam
आञ्चाव
ā́ñcāva
आञ्चाम
ā́ñcāma
आञ्चे
ā́ñce
आञ्चावहि
ā́ñcāvahi
आञ्चामहि
ā́ñcāmahi
आञ्च्ये
ā́ñcye
आञ्च्यावहि
ā́ñcyāvahi
आञ्च्यामहि
ā́ñcyāmahi
Future: अञ्चिष्यति (añciṣyáti), अञ्चिष्यते (añciṣyáte)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Simple Indicative
Third अञ्चिष्यति
añciṣyáti
अञ्चिष्यतः
añciṣyátaḥ
अञ्चिष्यन्ति
añciṣyánti
अञ्चिष्यते
añciṣyáte
अञ्चिष्येते
añciṣyéte
अञ्चिष्यन्ते
añciṣyánte
Second अञ्चिष्यसि
añciṣyási
अञ्चिष्यथः
añciṣyáthaḥ
अञ्चिष्यथ
añciṣyátha
अञ्चिष्यसे
añciṣyáse
अञ्चिष्येथे
añciṣyéthe
अञ्चिष्यध्वे
añciṣyádhve
First अञ्चिष्यामि
añciṣyā́mi
अञ्चिष्यावः
añciṣyā́vaḥ
अञ्चिष्यामः
añciṣyā́maḥ
अञ्चिष्ये
añciṣyé
अञ्चिष्यावहे
añciṣyā́vahe
अञ्चिष्यामहे
añciṣyā́mahe
Periphrastic Indicative
Third अञ्चिता
añcitā́
अञ्चितारौ
añcitā́rau
अञ्चितारः
añcitā́raḥ
अञ्चिता
añcitā́
अञ्चितारौ
añcitā́rau
अञ्चितारः
añcitā́raḥ
Second अञ्चितासि
añcitā́si
अञ्चितास्थः
añcitā́sthaḥ
अञ्चितास्थ
añcitā́stha
अञ्चितासे
añcitā́se
अञ्चितासाथे
añcitā́sāthe
अञ्चिताध्वे
añcitā́dhve
First अञ्चितास्मि
añcitā́smi
अञ्चितास्वः
añcitā́svaḥ
अञ्चितास्मः
añcitā́smaḥ
अञ्चिताहे
añcitā́he
अञ्चितास्वहे
añcitā́svahe
अञ्चितास्महे
añcitā́smahe
Participles
अञ्चिष्यत्
añciṣyát
अञ्चिष्याण
añciṣyā́ṇa
Conditional: आञ्चिष्यत् (ā́ñciṣyat), आञ्चिष्यत (ā́ñciṣyata)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third आञ्चिष्यत्
ā́ñciṣyat
आञ्चिष्यताम्
ā́ñciṣyatām
आञ्चिष्यन्
ā́ñciṣyan
आञ्चिष्यत
ā́ñciṣyata
आञ्चिष्येताम्
ā́ñciṣyetām
आञ्चिष्यन्त
ā́ñciṣyanta
Second आञ्चिष्यः
ā́ñciṣyaḥ
आञ्चिष्यतम्
ā́ñciṣyatam
आञ्चिष्यत
ā́ñciṣyata
आञ्चिष्यथाः
ā́ñciṣyathāḥ
आञ्चिष्येथाम्
ā́ñciṣyethām
आञ्चिष्यध्वम्
ā́ñciṣyadhvam
First आञ्चिष्यम्
ā́ñciṣyam
आञ्चिष्याव
ā́ñciṣyāva
आञ्चिष्याम
ā́ñciṣyāma
आञ्चिष्ये
ā́ñciṣye
आञ्चिष्यावहि
ā́ñciṣyāvahi
आञ्चिष्यामहि
ā́ñciṣyāmahi
Aorist: आञ्चीत् (ā́ñcīt), आञ्चिष्ट (ā́ñciṣṭa)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third आञ्चीत्
ā́ñcīt
आञ्चिष्टाम्
ā́ñciṣṭām
आञ्चिषुः
ā́ñciṣuḥ
आञ्चिष्ट
ā́ñciṣṭa
आञ्चिषाताम्
ā́ñciṣātām
आञ्चिषत
ā́ñciṣata
Second आञ्चीः
ā́ñcīḥ
आञ्चिष्तम्
ā́ñciṣtam
आञ्चिष्ट
ā́ñciṣṭa
आञ्चिष्ठाः
ā́ñciṣṭhāḥ
आञ्चिषाथाम्
ā́ñciṣāthām
आञ्चिढ्वम्
ā́ñciḍhvam
First आञ्चिषम्
ā́ñciṣam
आञ्चिष्व
ā́ñciṣva
आञ्चिष्म
ā́ñciṣma
आञ्चिषि
ā́ñciṣi
आञ्चिष्वहि
ā́ñciṣvahi
आञ्चिष्महि
ā́ñciṣmahi
Benedictive/Precative: अञ्चियात् (añciyā́t), अञ्चिषीष्ट (añciṣīṣṭá)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third अञ्चियात्
añciyā́t
अञ्चियास्ताम्
añciyā́stām
अञ्चियासुः
añciyā́suḥ
अञ्चिषीष्ट
añciṣīṣṭá
अञ्चिषीयास्ताम्
añciṣīyā́stām
अञ्चिषीरन्
añciṣīrán
Second अञ्चियाः
añciyā́ḥ
अञ्चियास्तम्
añciyā́stam
अञ्चियास्त
añciyā́sta
अञ्चिषीष्ठाः
añciṣīṣṭhā́ḥ
अञ्चिषीयास्थाम्
añciṣīyā́sthām
अञ्चिषीध्वम्
añciṣīdhvám
First अञ्चियासम्
añciyā́sam
अञ्चियास्व
añciyā́sva
अञ्चियास्म
añciyā́sma
अञ्चिषीय
añciṣīyá
अञ्चिषीवहि
añciṣīváhi
अञ्चिषीमहि
añciṣīmáhi
Perfect: आञ्च (ā́ñca), आञ्चे (ā́ñce)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third आञ्च
ā́ñca
आञ्चतुः
ā́ñcatuḥ
आञ्चुः
ā́ñcuḥ
आञ्चे
ā́ñce
आञ्चाते
ā́ñcāte
आञ्चिरे
ā́ñcire
Second आञ्चिथ
ā́ñcitha
आञ्चथुः
ā́ñcathuḥ
आञ्च
ā́ñca
आञ्चिषे
ā́ñciṣe
आञ्चाथे
ā́ñcāthe
आञ्चिध्वे
ā́ñcidhve
First आञ्च
ā́ñca
आञ्चिव
ā́ñciva
आञ्चिम
ā́ñcima
आञ्चे
ā́ñce
आञ्चिवहे
ā́ñcivahe
आञ्चिमाहे
ā́ñcimāhe
Participles
आञ्चिवांस्
ā́ñcivāṃs
आञ्चान
ā́ñcāna

Alternative forms

  • अञ्चते (añcate), अचति (acati)

Noun

अञ्चति (añcati) m

  1. wind
    Synonyms: see Thesaurus:वायु
  2. fire
    Synonyms: see Thesaurus:अग्नि

Declension

Masculine i-stem declension of अञ्चति (añcati)
Singular Dual Plural
Nominative अञ्चतिः
añcatiḥ
अञ्चती
añcatī
अञ्चतयः
añcatayaḥ
Vocative अञ्चते
añcate
अञ्चती
añcatī
अञ्चतयः
añcatayaḥ
Accusative अञ्चतिम्
añcatim
अञ्चती
añcatī
अञ्चतीन्
añcatīn
Instrumental अञ्चतिना / अञ्चत्या¹
añcatinā / añcatyā¹
अञ्चतिभ्याम्
añcatibhyām
अञ्चतिभिः
añcatibhiḥ
Dative अञ्चतये / अञ्चत्ये²
añcataye / añcatye²
अञ्चतिभ्याम्
añcatibhyām
अञ्चतिभ्यः
añcatibhyaḥ
Ablative अञ्चतेः / अञ्चत्यः²
añcateḥ / añcatyaḥ²
अञ्चतिभ्याम्
añcatibhyām
अञ्चतिभ्यः
añcatibhyaḥ
Genitive अञ्चतेः / अञ्चत्यः²
añcateḥ / añcatyaḥ²
अञ्चत्योः
añcatyoḥ
अञ्चतीनाम्
añcatīnām
Locative अञ्चतौ
añcatau
अञ्चत्योः
añcatyoḥ
अञ्चतिषु
añcatiṣu
Notes
  • ¹Vedic
  • ²Less common

Alternative forms

  • अञ्चती (añcatī)

Further reading

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.