अटवि

Sanskrit

Alternative forms

Pronunciation

Noun

अटवि (aṭavi) f

  1. place to roam in, a forest

Declension

Feminine i-stem declension of अटवि (aṭavi)
Singular Dual Plural
Nominative अटविः
aṭaviḥ
अटवी
aṭavī
अटवयः
aṭavayaḥ
Vocative अटवे
aṭave
अटवी
aṭavī
अटवयः
aṭavayaḥ
Accusative अटविम्
aṭavim
अटवी
aṭavī
अटवीः
aṭavīḥ
Instrumental अटव्या
aṭavyā
अटविभ्याम्
aṭavibhyām
अटविभिः
aṭavibhiḥ
Dative अटवये / अटव्ये¹ / अटव्यै²
aṭavaye / aṭavye¹ / aṭavyai²
अटविभ्याम्
aṭavibhyām
अटविभ्यः
aṭavibhyaḥ
Ablative अटवेः / अटव्याः²
aṭaveḥ / aṭavyāḥ²
अटविभ्याम्
aṭavibhyām
अटविभ्यः
aṭavibhyaḥ
Genitive अटवेः / अटव्याः²
aṭaveḥ / aṭavyāḥ²
अटव्योः
aṭavyoḥ
अटवीनाम्
aṭavīnām
Locative अटवौ / अटव्याम्²
aṭavau / aṭavyām²
अटव्योः
aṭavyoḥ
अटविषु
aṭaviṣu
Notes
  • ¹Less common
  • ²Later Sanskrit

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.