अत्ति

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Aryan *Hátti, from Proto-Indo-Iranian *Hátˢti, from Proto-Indo-European *h₁édti (compare Latin edō (I eat), Ancient Greek ἔδω (édō, I eat), Hittite 𒂊𒀉𒈪 (e-id-mi /ēdmi/, I eat), Old Church Slavonic ꙗсти (jasti), Old English etan (whence English eat)). The root is derived from Proto-Indo-Iranian *Had- (compare Avestan 𐬀𐬛- (ad-)), from Proto-Indo-European *h₁ed-.

Pronunciation

Verb

अत्ति (átti) (root अद्, class 2, type P)

  1. to eat, consume, devour

Conjugation

This verb is suppletive; some forms are provided from घस् (ghas). Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: अत्तुम् (áttum)
Undeclinable
Infinitive अत्तुम्
áttum
Gerund जक्त्वा
jaktvā́
Participles
Masculine/Neuter Gerundive अद्य / अत्तव्य / अदनीय
ádya / attavya / adanīya
Feminine Gerundive अद्या / अत्तव्या / अदनीया
ádyā / attavyā / adanīyā
Masculine/Neuter Past Passive Participle अन्न / जग्ध
anná / jagdhá
Feminine Past Passive Participle अन्ना / जग्धा
annā́ / jagdhā́
Masculine/Neuter Past Active Participle अन्नवत् / जद्घवत्
annávat / jadghávat
Feminine Past Active Participle अन्नवती / जग्धवती
annávatī / jagdhávatī
Present: अत्ति (átti), अद्यते (adyáte)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third अत्ति
átti
अत्तः
attáḥ
अदन्ति
adánti
-
-
-
-
-
-
अद्यते
adyáte
अद्येते
adyéte
अद्यन्ते
adyánte
Second अद्सि
ádsi
अत्थः
attháḥ
अत्थ
atthá
-
-
-
-
-
-
अद्यसे
adyáse
अद्येथे
adyéthe
अद्यध्वे
adyádhve
First अद्मि
ádmi
अद्वः
adváḥ
अद्मः
admáḥ
-
-
-
-
-
-
अद्ये
adyé
अद्यावहे
adyā́vahe
अद्यामहे
adyā́mahe
Imperative
Third अत्तु / अत्तात्
attú / attā́t
अत्ताम्
attā́m
अदन्तु
adántu
-
-
-
-
-
-
अद्यताम्
adyátām
अद्येताम्
adyétām
अद्यन्तम्
adyántam
Second अद्धि / अत्तात्
addhí / attā́t
अत्तम्
attám
अत्त
attá
-
-
-
-
-
-
अद्यस्व
adyásva
अद्येथाम्
adyéthām
अद्यध्वम्
adyádhvam
First अदानि
ádāni
अदाव
ádāva
अदाम
ádāma
-
-
-
-
-
-
अद्यै
adyaí
अद्यावहै
adyā́vahai
अद्यामहै
adyā́mahai
Optative/Potential
Third अद्यात्
adyā́t
अद्याताम्
adyā́tām
अद्युः
adyúḥ
-
-
-
-
-
-
अद्येत
adyéta
अद्येयाताम्
adyéyātām
अद्येरन्
adyéran
Second अद्याः
adyā́ḥ
अद्यातम्
adyā́tam
अद्यात
adyā́ta
-
-
-
-
-
-
अद्येथाः
adyéthāḥ
अद्येयाथाम्
adyéyāthām
अद्येध्वम्
adyédhvam
First अद्याम्
adyā́m
अद्याव
adyā́va
अद्याम
adyā́ma
-
-
-
-
-
-
अद्येय
adyéya
अद्येवहि
adyévahi
अद्येमहि
adyémahi
Participles
अदत्
adát
-
-
अद्यमान
adyámāna
Imperfect: आदत् (ā́dat), आद्यत (ā́dyata)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third आदत्
ā́dat
आदताम्
ā́datām
आदन्
ā́dan
-
-
-
-
-
-
आद्यत
ā́dyata
आद्येताम्
ā́dyetām
आद्यन्त
ā́dyanta
Second आदः
ā́daḥ
आदतम्
ā́datam
आदत
ā́data
-
-
-
-
-
-
आद्यथाः
ā́dyathāḥ
आद्येथाम्
ā́dyethām
आद्यध्वम्
ā́dyadhvam
First आदम्
ā́dam
आदाव
ā́dāva
आदाम
ā́dāma
-
-
-
-
-
-
आद्ये
ā́dye
आद्यावहि
ā́dyāvahi
आद्यामहि
ā́dyāmahi
Future: अत्स्यति (atsyáti), अत्स्यते (atsyáte)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Simple Indicative
Third अत्स्यति
atsyáti
अत्स्यतः
atsyátaḥ
अत्स्यन्ति
atsyánti
अत्स्यते
atsyáte
अत्स्येते
atsyéte
अत्स्यन्ते
atsyánte
Second अत्स्यसि
atsyási
अत्स्यथः
atsyáthaḥ
अत्स्यथ
atsyátha
अत्स्यसे
atsyáse
अत्स्येथे
atsyéthe
अत्स्यध्वे
atsyádhve
First अत्स्यामि
atsyā́mi
अत्स्यावः
atsyā́vaḥ
अत्स्यामः
atsyā́maḥ
अत्स्ये
atsyé
अत्स्यावहे
atsyā́vahe
अत्स्यामहे
atsyā́mahe
Periphrastic Indicative
Third अत्ता
attā́
अत्तारौ
attā́rau
अत्तारः
attā́raḥ
अत्ता
attā́
अत्तारौ
attā́rau
अत्तारः
attā́raḥ
Second अत्तासि
attā́si
अत्तास्थः
attā́sthaḥ
अत्तास्थ
attā́stha
अत्तासे
attā́se
अत्तासाथे
attā́sāthe
अत्ताध्वे
attā́dhve
First अत्तास्मि
attā́smi
अत्तास्वः
attā́svaḥ
अत्तास्मः
attā́smaḥ
अत्ताहे
attā́he
अत्तास्वहे
attā́svahe
अत्तास्महे
attā́smahe
Participles
अत्स्यत्
atsyát
अत्स्यान
atsyā́na
Conditional: आत्स्यत् (ā́tsyat), आत्स्यत (ā́tsyata)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third आत्स्यत्
ā́tsyat
आत्स्यताम्
ā́tsyatām
आत्स्यन्
ā́tsyan
आत्स्यत
ā́tsyata
आत्स्येताम्
ā́tsyetām
आत्स्यन्त
ā́tsyanta
Second आत्स्यः
ā́tsyaḥ
आत्स्यतम्
ā́tsyatam
आत्स्यत
ā́tsyata
आत्स्यथाः
ā́tsyathāḥ
आत्स्येथाम्
ā́tsyethām
आत्स्यध्वम्
ā́tsyadhvam
First आत्स्यम्
ā́tsyam
आत्स्याव
ā́tsyāva
आत्स्याम
ā́tsyāma
आत्स्ये
ā́tsye
आत्स्यावहि
ā́tsyāvahi
आत्स्यामहि
ā́tsyāmahi
Aorist: अघात्सीत् (ághātsīt), अघत्त (ághatta)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third अघात्सीत्
ághātsīt
अघात्स्ताम्
ághātstām
अघात्सुः
ághātsuḥ
अघत्त
ághatta
अघत्साताम्
ághatsātām
अघत्सत
ághatsata
Second अघात्सीः
ághātsīḥ
अघात्स्तम्
ághātstam
अघात्स्त
ághātsta
अघत्थाः
ághatthāḥ
अघत्साथाम्
ághatsāthām
अघद्ध्वम्
ághaddhvam
First अघात्सम्
ághātsam
अघात्स्व
ághātsva
अघात्स्म
ághātsma
अघत्सि
ághatsi
अघत्स्वहि
ághatsvahi
अघत्स्महि
ághatsmahi
Benedictive/Precative: अद्यात् (adyā́t), अत्सीष्ट (atsīṣṭá)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third अद्यात्
adyā́t
अद्यास्ताम्
adyā́stām
अद्यासुः
adyā́suḥ
अत्सीष्ट
atsīṣṭá
अत्सीयास्ताम्
atsīyā́stām
अत्सीरन्
atsīrán
Second अद्याः
adyā́ḥ
अद्यास्तम्
adyā́stam
अद्यास्त
adyā́sta
अत्सीष्ठाः
atsīṣṭhā́ḥ
अत्सीयास्थाम्
atsīyā́sthām
अत्सीध्वम्
atsīdhvám
First अद्यासम्
adyā́sam
अद्यास्व
adyā́sva
अद्यास्म
adyā́sma
अत्सीय
atsīyá
अत्सीवहि
atsīváhi
अत्सीमहि
atsīmáhi
Perfect: आद (ā́da), आदे (ādé)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third आद
ā́da
आदतुः
ādátuḥ
आदुः
ādúḥ
आदे
ādé
आदाते
ādā́te
आदिरे
ādiré
Second आदिथ
ā́ditha
आदथुः
ādáthuḥ
आद
ādá
आदिषे
ādiṣé
आदाथे
ādā́the
आदिध्वे
ādidhvé
First आद
ā́da
आदिव
ādivá
आदिम
ādimá
आदे
ādé
आदिवहे
ādiváhe
आदिमाहे
ādimā́he
Participles
आद्वांस्
ādvā́ṃs
आदान
ādāná

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.