अधिगच्छति

Sanskrit

Alternative scripts

Etymology

From अधि- (adhi-) + गच्छति (gacchati).

Pronunciation

  • (Vedic) IPA(key): /ɐ.dʱi.ɡɐt.t͡ɕʰɐ.ti/, [ɐ.dʱi.ɡɐt̚.t͡ɕʰɐ.ti]
  • (Classical) IPA(key): /ɐ.d̪ʱiˈɡɐt̪.t͡ɕʰɐ.t̪i/, [ɐ.d̪ʱiˈɡɐt̪̚.t͡ɕʰɐ.t̪i]

Verb

अधिगच्छति (adhigacchati) (root अधिगम्, class 1, type P)

  1. to find, obtain, receive
  2. to realise, perceive

Conjugation

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: अधिगन्तुम् (adhigántum)
Undeclinable
Infinitive अधिगन्तुम्
adhigántum
Gerund अधिगत्वा
adhigatvā́
Participles
Masculine/Neuter Gerundive अधिगम्य / अधिगन्तव्य / अधिगमनीय
adhigámya / adhigantavya / adhigamanīya
Feminine Gerundive अधिगम्या / अधिगन्तव्या / अधिगमनीया
adhigámyā / adhigantavyā / adhigamanīyā
Masculine/Neuter Past Passive Participle अधिगत
adhigatá
Feminine Past Passive Participle अधिगता
adhigatā́
Masculine/Neuter Past Active Participle अधिगतवत्
adhigatávat
Feminine Past Active Participle अधिगतवती
adhigatávatī
Present: अधिगच्छति (adhigácchati), अधिगच्छते (adhigácchate), अधिगम्यते (adhigamyáte)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third अधिगच्छति
adhigácchati
अधिगच्छतः
adhigácchataḥ
अधिगच्छन्ति
adhigácchanti
अधिगच्छते
adhigácchate
अधिगच्छेते
adhigácchete
अधिगच्छन्ते
adhigácchante
अधिगम्यते
adhigamyáte
अधिगम्येते
adhigamyéte
अधिगम्यन्ते
adhigamyánte
Second अधिगच्छसि
adhigácchasi
अधिगच्छथः
adhigácchathaḥ
अधिगच्छथ
adhigácchatha
अधिगच्छसे
adhigácchase
अधिगच्छेथे
adhigácchethe
अधिगच्छध्वे
adhigácchadhve
अधिगम्यसे
adhigamyáse
अधिगम्येथे
adhigamyéthe
अधिगम्यध्वे
adhigamyádhve
First अधिगच्छामि
adhigácchāmi
अधिगच्छावः
adhigácchāvaḥ
अधिगच्छामः
adhigácchāmaḥ
अधिगच्छे
adhigácche
अधिगच्छावहे
adhigácchāvahe
अधिगच्छामहे
adhigácchāmahe
अधिगम्ये
adhigamyé
अधिगम्यावहे
adhigamyā́vahe
अधिगम्यामहे
adhigamyā́mahe
Imperative
Third अधिगच्छतु / अधिगच्छतात्
adhigácchatu / adhigácchatāt
अधिगच्छताम्
adhigácchatām
अधिगच्छन्तु
adhigácchantu
अधिगच्छताम्
adhigácchatām
अधिगच्छेताम्
adhigácchetām
अधिगच्छन्तम्
adhigácchantam
अधिगम्यताम्
adhigamyátām
अधिगम्येताम्
adhigamyétām
अधिगम्यन्तम्
adhigamyántam
Second अधिगच्छ / अधिगच्छतात्
adhigáccha / adhigácchatāt
अधिगच्छतम्
adhigácchatam
अधिगच्छत
adhigácchata
अधिगच्छस्व
adhigácchasva
अधिगच्छेथाम्
adhigácchethām
अधिगच्छध्वम्
adhigácchadhvam
अधिगम्यस्व
adhigamyásva
अधिगम्येथाम्
adhigamyéthām
अधिगम्यध्वम्
adhigamyádhvam
First अधिगच्छानि
adhigácchāni
अधिगच्छाव
adhigácchāva
अधिगच्छाम
adhigácchāma
अधिगच्छै
adhigácchai
अधिगच्छावहै
adhigácchāvahai
अधिगच्छामहै
adhigácchāmahai
अधिगम्यै
adhigamyaí
अधिगम्यावहै
adhigamyā́vahai
अधिगम्यामहै
adhigamyā́mahai
Optative/Potential
Third अधिगच्छेत्
adhigácchet
अधिगच्छेताम्
adhigácchetām
अधिगच्छेयुः
adhigáccheyuḥ
अधिगच्छेत
adhigáccheta
अधिगच्छेयाताम्
adhigáccheyātām
अधिगच्छेरन्
adhigáccheran
अधिगम्येत
adhigamyéta
अधिगम्येयाताम्
adhigamyéyātām
अधिगम्येरन्
adhigamyéran
Second अधिगच्छेः
adhigáccheḥ
अधिगच्छेतम्
adhigácchetam
अधिगच्छेत
adhigáccheta
अधिगच्छेथाः
adhigácchethāḥ
अधिगच्छेयाथाम्
adhigáccheyāthām
अधिगच्छेध्वम्
adhigácchedhvam
अधिगम्येथाः
adhigamyéthāḥ
अधिगम्येयाथाम्
adhigamyéyāthām
अधिगम्येध्वम्
adhigamyédhvam
First अधिगच्छेयम्
adhigáccheyam
अधिगच्छेव
adhigáccheva
अधिगच्छेमः
adhigácchemaḥ
अधिगच्छेय
adhigáccheya
अधिगच्छेवहि
adhigácchevahi
अधिगच्छेमहि
adhigácchemahi
अधिगम्येय
adhigamyéya
अधिगम्येवहि
adhigamyévahi
अधिगम्येमहि
adhigamyémahi
Participles
अधिगच्छत्
adhigácchat
अधिगच्छमान
adhigácchamāna
अधिगम्यमान
adhigamyámāna
Imperfect: अध्यगच्छत् (adhyágacchat), अध्यगच्छत (adhyágacchata), अध्यगम्यत (adhyágamyata)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third अध्यगच्छत्
adhyágacchat
अध्यगच्छताम्
adhyágacchatām
अध्यगच्छन्
adhyágacchan
अध्यगच्छत
adhyágacchata
अध्यगच्छेताम्
adhyágacchetām
अध्यगच्छन्त
adhyágacchanta
अध्यगम्यत
adhyágamyata
अध्यगम्येताम्
adhyágamyetām
अध्यगम्यन्त
adhyágamyanta
Second अध्यगच्छः
adhyágacchaḥ
अध्यगच्छतम्
adhyágacchatam
अध्यगच्छत
adhyágacchata
अध्यगच्छथाः
adhyágacchathāḥ
अध्यगच्छेथाम्
adhyágacchethām
अध्यगच्छध्वम्
adhyágacchadhvam
अध्यगम्यथाः
adhyágamyathāḥ
अध्यगम्येथाम्
adhyágamyethām
अध्यगम्यध्वम्
adhyágamyadhvam
First अध्यगच्छम्
adhyágaccham
अध्यगच्छाव
adhyágacchāva
अध्यगच्छाम
adhyágacchāma
अध्यगच्छे
adhyágacche
अध्यगच्छावहि
adhyágacchāvahi
अध्यगच्छामहि
adhyágacchāmahi
अध्यगम्ये
adhyágamye
अध्यगम्यावहि
adhyágamyāvahi
अध्यगम्यामहि
adhyágamyāmahi
Future: अधिगंस्यति (adhigaṃsyáti), अधिगंस्यते (adhigaṃsyáte)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Simple Indicative
Third अधिगंस्यति
adhigaṃsyáti
अधिगंस्यतः
adhigaṃsyátaḥ
अधिगंस्यन्ति
adhigaṃsyánti
अधिगंस्यते
adhigaṃsyáte
अधिगंस्येते
adhigaṃsyéte
अधिगंस्यन्ते
adhigaṃsyánte
Second अधिगंस्यसि
adhigaṃsyási
अधिगंस्यथः
adhigaṃsyáthaḥ
अधिगंस्यथ
adhigaṃsyátha
अधिगंस्यसे
adhigaṃsyáse
अधिगंस्येथे
adhigaṃsyéthe
अधिगंस्यध्वे
adhigaṃsyádhve
First अधिगंस्यामि
adhigaṃsyā́mi
अधिगंस्यावः
adhigaṃsyā́vaḥ
अधिगंस्यामः
adhigaṃsyā́maḥ
अधिगंस्ये
adhigaṃsyé
अधिगंस्यावहे
adhigaṃsyā́vahe
अधिगंस्यामहे
adhigaṃsyā́mahe
Periphrastic Indicative
Third अधिगंता
adhigaṃtā́
अधिगंतारौ
adhigaṃtā́rau
अधिगंतारः
adhigaṃtā́raḥ
अधिगंता
adhigaṃtā́
अधिगंतारौ
adhigaṃtā́rau
अधिगंतारः
adhigaṃtā́raḥ
Second अधिगंतासि
adhigaṃtā́si
अधिगंतास्थः
adhigaṃtā́sthaḥ
अधिगंतास्थ
adhigaṃtā́stha
अधिगंतासे
adhigaṃtā́se
अधिगंतासाथे
adhigaṃtā́sāthe
अधिगंताध्वे
adhigaṃtā́dhve
First अधिगंतास्मि
adhigaṃtā́smi
अधिगंतास्वः
adhigaṃtā́svaḥ
अधिगंतास्मः
adhigaṃtā́smaḥ
अधिगंताहे
adhigaṃtā́he
अधिगंतास्वहे
adhigaṃtā́svahe
अधिगंतास्महे
adhigaṃtā́smahe
Participles
अधिगंस्यत्
adhigaṃsyát
अधिगंस्यान
adhigaṃsyā́na
Conditional: अध्यगंस्यत् (adhyágaṃsyat), अध्यगंस्यत (adhyágaṃsyata)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third अध्यगंस्यत्
adhyágaṃsyat
अध्यगंस्यताम्
adhyágaṃsyatām
अध्यगंस्यन्
adhyágaṃsyan
अध्यगंस्यत
adhyágaṃsyata
अध्यगंस्येताम्
adhyágaṃsyetām
अध्यगंस्यन्त
adhyágaṃsyanta
Second अध्यगंस्यः
adhyágaṃsyaḥ
अध्यगंस्यतम्
adhyágaṃsyatam
अध्यगंस्यत
adhyágaṃsyata
अध्यगंस्यथाः
adhyágaṃsyathāḥ
अध्यगंस्येथाम्
adhyágaṃsyethām
अध्यगंस्यध्वम्
adhyágaṃsyadhvam
First अध्यगंस्यम्
adhyágaṃsyam
अध्यगंस्याव
adhyágaṃsyāva
अध्यगंस्याम
adhyágaṃsyāma
अध्यगंस्ये
adhyágaṃsye
अध्यगंस्यावहि
adhyágaṃsyāvahi
अध्यगंस्यामहि
adhyágaṃsyāmahi
Aorist: अध्यगमत् (adhyágamat), अध्यगंस्त (adhyágaṃsta) or अध्यगस्त (adhyágasta)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third अध्यगमत्
adhyágamat
अध्यगमताम्
adhyágamatām
अध्यगमन्
adhyágaman
अध्यगंस्त / अध्यगस्त
adhyágaṃsta / adhyágasta
अध्यगंसाताम् / अध्यगसाताम्
adhyágaṃsātām / adhyágasātām
अध्यगंसत / अध्यगसत
adhyágaṃsata / adhyágasata
Second अध्यगमः
adhyágamaḥ
अध्यगमतम्
adhyágamatam
अध्यगमत
adhyágamata
अध्यगंस्थाः / अध्यगस्थाः
adhyágaṃsthāḥ / adhyágasthāḥ
अध्यगंसाथाम् / अध्यगसाथाम्
adhyágaṃsāthām / adhyágasāthām
अध्यगंध्वम् / अध्यगध्वम्
adhyágaṃdhvam / adhyágadhvam
First अध्यगमम्
adhyágamam
अध्यगमाव
adhyágamāva
अध्यगमाम
adhyágamāma
अध्यगंसि / अध्यगसि
adhyágaṃsi / adhyágasi
अध्यगंस्वहि / अध्यगस्वहि
adhyágaṃsvahi / adhyágasvahi
अध्यगंस्महि / अध्यगस्महि
adhyágaṃsmahi / adhyágasmahi
Benedictive/Precative: अधिगम्यात् (adhigamyā́t), अधिगंसीष्ट (adhigaṃsīṣṭá)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third अधिगम्यात्
adhigamyā́t
अधिगम्यास्ताम्
adhigamyā́stām
अधिगम्यासुः
adhigamyā́suḥ
अधिगंसीष्ट
adhigaṃsīṣṭá
अधिगंसीयास्ताम्
adhigaṃsīyā́stām
अधिगंसीरन्
adhigaṃsīrán
Second अधिगम्याः
adhigamyā́ḥ
अधिगम्यास्तम्
adhigamyā́stam
अधिगम्यास्त
adhigamyā́sta
अधिगंसीष्ठाः
adhigaṃsīṣṭhā́ḥ
अधिगंसीयास्थाम्
adhigaṃsīyā́sthām
अधिगंसीध्वम्
adhigaṃsīdhvám
First अधिगम्यासम्
adhigamyā́sam
अधिगम्यास्व
adhigamyā́sva
अधिगम्यास्म
adhigamyā́sma
अधिगंसीय
adhigaṃsīyá
अधिगंसीवहि
adhigaṃsīváhi
अधिगंसीमहि
adhigaṃsīmáhi
Perfect: अधिजगाम (adhijagā́ma), अधिजग्मे (adhijagmé)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third अधिजगाम
adhijagā́ma
अधिजग्मतुः
adhijagmátuḥ
अधिजग्मुः
adhijagmúḥ
अधिजग्मे
adhijagmé
अधिजग्माते
adhijagmā́te
अधिजग्मिरे
adhijagmiré
Second अधिजगमिथ
adhijagámitha
अधिजग्मथुः
adhijagmáthuḥ
अधिजग्म
adhijagmá
अधिजग्मिसे
adhijagmisé
अधिजग्माथे
adhijagmā́the
अधिजग्मिध्वे
adhijagmidhvé
First अधिजगम
adhijagáma
अधिजग्मिव
adhijagmivá
अधिजग्मिम
adhijagmimá
अधिजग्मे
adhijagmé
अधिजग्मिवहे
adhijagmiváhe
अधिजग्मिमाहे
adhijagmimā́he
Participles
अधिजग्मिवांस्
adhijagmivā́ṃs
अधिजग्मान
adhijagmāná
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.