अधिगच्छति
Sanskrit
Alternative scripts
Alternative scripts
- ᬅᬥᬶᬕᬘ᭄ᬙᬢᬶ (Balinese script)
- অধিগচ্ছতি (Assamese script)
- অধিগচ্ছতি (Bengali script)
- 𑰀𑰠𑰰𑰐𑰓𑰿𑰔𑰝𑰰 (Bhaiksuki script)
- 𑀅𑀥𑀺𑀕𑀘𑁆𑀙𑀢𑀺 (Brahmi script)
- 𑌅𑌧𑌿𑌗𑌚𑍍𑌛𑌤𑌿 (Grantha script)
- અધિગચ્છતિ (Gujarati script)
- ਅਧਿਗਚੑਛਤਿ (Gurmukhi script)
- ꦄꦣꦶꦒꦕ꧀ꦖꦠꦶ (Javanese script)
- អធិគច្ឆតិ (Khmer script)
- ಅಧಿಗಚ್ಛತಿ (Kannada script)
- ອຘິຄຈ຺ຉຕິ (Lao script)
- അധിഗച്ഛതി (Malayalam script)
- 𑘀𑘠𑘱𑘐𑘓𑘿𑘔𑘝𑘱 (Modi script)
- ᠠᢑᠾᢈᠺᠠᢋᠼᠠᢐᢈ (Mongolian script)
- ᠠᢡᡳᡤᠠᢜᡮᠠᢠᡳ (Manchu script)
- အဓိဂစ္ဆတိ (Burmese script)
- 𑦠𑧀𑧒𑦰𑦳𑧠𑦴𑦽𑧒 (Nandinagari script)
- 𑐀𑐢𑐶𑐐𑐔𑑂𑐕𑐟𑐶 (Newa script)
- ଅଧିଗଚ୍ଛତି (Oriya script)
- ꢂꢤꢶꢔꢗ꣄ꢘꢡꢶ (Saurashtra script)
- 𑆃𑆣𑆴𑆓𑆖𑇀𑆗𑆠𑆴 (Sharada script)
- 𑖀𑖠𑖰𑖐𑖓𑖿𑖔𑖝𑖰 (Siddham script)
- අධිගච්ඡති (Sinhalese script)
- అధిగచ్ఛతి (Telugu script)
- อธิคจฺฉติ (Thai script)
- ཨ་དྷི་ག་ཙྪ་ཏི (Tibetan script)
- 𑒁𑒡𑒱𑒑𑒔𑓂𑒕𑒞𑒱 (Tirhuta script)
Pronunciation
Verb
अधिगच्छति • (adhigacchati) (root अधिगम्, class 1, type P)
- to find, obtain, receive
- to realise, perceive
Conjugation
Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.
Nonfinite Forms: अधिगन्तुम् (adhigántum) | |||
---|---|---|---|
Undeclinable | |||
Infinitive | अधिगन्तुम् adhigántum | ||
Gerund | अधिगत्वा adhigatvā́ | ||
Participles | |||
Masculine/Neuter Gerundive | अधिगम्य / अधिगन्तव्य / अधिगमनीय adhigámya / adhigantavya / adhigamanīya | ||
Feminine Gerundive | अधिगम्या / अधिगन्तव्या / अधिगमनीया adhigámyā / adhigantavyā / adhigamanīyā | ||
Masculine/Neuter Past Passive Participle | अधिगत adhigatá | ||
Feminine Past Passive Participle | अधिगता adhigatā́ | ||
Masculine/Neuter Past Active Participle | अधिगतवत् adhigatávat | ||
Feminine Past Active Participle | अधिगतवती adhigatávatī | ||
Present: अधिगच्छति (adhigácchati), अधिगच्छते (adhigácchate), अधिगम्यते (adhigamyáte) | |||||||||
---|---|---|---|---|---|---|---|---|---|
Active | Middle | Passive | |||||||
Singular | Dual | Plural | Singular | Dual | Plural | Singular | Dual | Plural | |
Indicative | |||||||||
Third | अधिगच्छति adhigácchati |
अधिगच्छतः adhigácchataḥ |
अधिगच्छन्ति adhigácchanti |
अधिगच्छते adhigácchate |
अधिगच्छेते adhigácchete |
अधिगच्छन्ते adhigácchante |
अधिगम्यते adhigamyáte |
अधिगम्येते adhigamyéte |
अधिगम्यन्ते adhigamyánte |
Second | अधिगच्छसि adhigácchasi |
अधिगच्छथः adhigácchathaḥ |
अधिगच्छथ adhigácchatha |
अधिगच्छसे adhigácchase |
अधिगच्छेथे adhigácchethe |
अधिगच्छध्वे adhigácchadhve |
अधिगम्यसे adhigamyáse |
अधिगम्येथे adhigamyéthe |
अधिगम्यध्वे adhigamyádhve |
First | अधिगच्छामि adhigácchāmi |
अधिगच्छावः adhigácchāvaḥ |
अधिगच्छामः adhigácchāmaḥ |
अधिगच्छे adhigácche |
अधिगच्छावहे adhigácchāvahe |
अधिगच्छामहे adhigácchāmahe |
अधिगम्ये adhigamyé |
अधिगम्यावहे adhigamyā́vahe |
अधिगम्यामहे adhigamyā́mahe |
Imperative | |||||||||
Third | अधिगच्छतु / अधिगच्छतात् adhigácchatu / adhigácchatāt |
अधिगच्छताम् adhigácchatām |
अधिगच्छन्तु adhigácchantu |
अधिगच्छताम् adhigácchatām |
अधिगच्छेताम् adhigácchetām |
अधिगच्छन्तम् adhigácchantam |
अधिगम्यताम् adhigamyátām |
अधिगम्येताम् adhigamyétām |
अधिगम्यन्तम् adhigamyántam |
Second | अधिगच्छ / अधिगच्छतात् adhigáccha / adhigácchatāt |
अधिगच्छतम् adhigácchatam |
अधिगच्छत adhigácchata |
अधिगच्छस्व adhigácchasva |
अधिगच्छेथाम् adhigácchethām |
अधिगच्छध्वम् adhigácchadhvam |
अधिगम्यस्व adhigamyásva |
अधिगम्येथाम् adhigamyéthām |
अधिगम्यध्वम् adhigamyádhvam |
First | अधिगच्छानि adhigácchāni |
अधिगच्छाव adhigácchāva |
अधिगच्छाम adhigácchāma |
अधिगच्छै adhigácchai |
अधिगच्छावहै adhigácchāvahai |
अधिगच्छामहै adhigácchāmahai |
अधिगम्यै adhigamyaí |
अधिगम्यावहै adhigamyā́vahai |
अधिगम्यामहै adhigamyā́mahai |
Optative/Potential | |||||||||
Third | अधिगच्छेत् adhigácchet |
अधिगच्छेताम् adhigácchetām |
अधिगच्छेयुः adhigáccheyuḥ |
अधिगच्छेत adhigáccheta |
अधिगच्छेयाताम् adhigáccheyātām |
अधिगच्छेरन् adhigáccheran |
अधिगम्येत adhigamyéta |
अधिगम्येयाताम् adhigamyéyātām |
अधिगम्येरन् adhigamyéran |
Second | अधिगच्छेः adhigáccheḥ |
अधिगच्छेतम् adhigácchetam |
अधिगच्छेत adhigáccheta |
अधिगच्छेथाः adhigácchethāḥ |
अधिगच्छेयाथाम् adhigáccheyāthām |
अधिगच्छेध्वम् adhigácchedhvam |
अधिगम्येथाः adhigamyéthāḥ |
अधिगम्येयाथाम् adhigamyéyāthām |
अधिगम्येध्वम् adhigamyédhvam |
First | अधिगच्छेयम् adhigáccheyam |
अधिगच्छेव adhigáccheva |
अधिगच्छेमः adhigácchemaḥ |
अधिगच्छेय adhigáccheya |
अधिगच्छेवहि adhigácchevahi |
अधिगच्छेमहि adhigácchemahi |
अधिगम्येय adhigamyéya |
अधिगम्येवहि adhigamyévahi |
अधिगम्येमहि adhigamyémahi |
Participles | |||||||||
अधिगच्छत् adhigácchat |
अधिगच्छमान adhigácchamāna |
अधिगम्यमान adhigamyámāna |
Imperfect: अध्यगच्छत् (adhyágacchat), अध्यगच्छत (adhyágacchata), अध्यगम्यत (adhyágamyata) | |||||||||
---|---|---|---|---|---|---|---|---|---|
Active | Middle | Passive | |||||||
Singular | Dual | Plural | Singular | Dual | Plural | Singular | Dual | Plural | |
Indicative | |||||||||
Third | अध्यगच्छत् adhyágacchat |
अध्यगच्छताम् adhyágacchatām |
अध्यगच्छन् adhyágacchan |
अध्यगच्छत adhyágacchata |
अध्यगच्छेताम् adhyágacchetām |
अध्यगच्छन्त adhyágacchanta |
अध्यगम्यत adhyágamyata |
अध्यगम्येताम् adhyágamyetām |
अध्यगम्यन्त adhyágamyanta |
Second | अध्यगच्छः adhyágacchaḥ |
अध्यगच्छतम् adhyágacchatam |
अध्यगच्छत adhyágacchata |
अध्यगच्छथाः adhyágacchathāḥ |
अध्यगच्छेथाम् adhyágacchethām |
अध्यगच्छध्वम् adhyágacchadhvam |
अध्यगम्यथाः adhyágamyathāḥ |
अध्यगम्येथाम् adhyágamyethām |
अध्यगम्यध्वम् adhyágamyadhvam |
First | अध्यगच्छम् adhyágaccham |
अध्यगच्छाव adhyágacchāva |
अध्यगच्छाम adhyágacchāma |
अध्यगच्छे adhyágacche |
अध्यगच्छावहि adhyágacchāvahi |
अध्यगच्छामहि adhyágacchāmahi |
अध्यगम्ये adhyágamye |
अध्यगम्यावहि adhyágamyāvahi |
अध्यगम्यामहि adhyágamyāmahi |
Future: अधिगंस्यति (adhigaṃsyáti), अधिगंस्यते (adhigaṃsyáte) | ||||||
---|---|---|---|---|---|---|
Active | Middle/Passive | |||||
Singular | Dual | Plural | Singular | Dual | Plural | |
Simple Indicative | ||||||
Third | अधिगंस्यति adhigaṃsyáti |
अधिगंस्यतः adhigaṃsyátaḥ |
अधिगंस्यन्ति adhigaṃsyánti |
अधिगंस्यते adhigaṃsyáte |
अधिगंस्येते adhigaṃsyéte |
अधिगंस्यन्ते adhigaṃsyánte |
Second | अधिगंस्यसि adhigaṃsyási |
अधिगंस्यथः adhigaṃsyáthaḥ |
अधिगंस्यथ adhigaṃsyátha |
अधिगंस्यसे adhigaṃsyáse |
अधिगंस्येथे adhigaṃsyéthe |
अधिगंस्यध्वे adhigaṃsyádhve |
First | अधिगंस्यामि adhigaṃsyā́mi |
अधिगंस्यावः adhigaṃsyā́vaḥ |
अधिगंस्यामः adhigaṃsyā́maḥ |
अधिगंस्ये adhigaṃsyé |
अधिगंस्यावहे adhigaṃsyā́vahe |
अधिगंस्यामहे adhigaṃsyā́mahe |
Periphrastic Indicative | ||||||
Third | अधिगंता adhigaṃtā́ |
अधिगंतारौ adhigaṃtā́rau |
अधिगंतारः adhigaṃtā́raḥ |
अधिगंता adhigaṃtā́ |
अधिगंतारौ adhigaṃtā́rau |
अधिगंतारः adhigaṃtā́raḥ |
Second | अधिगंतासि adhigaṃtā́si |
अधिगंतास्थः adhigaṃtā́sthaḥ |
अधिगंतास्थ adhigaṃtā́stha |
अधिगंतासे adhigaṃtā́se |
अधिगंतासाथे adhigaṃtā́sāthe |
अधिगंताध्वे adhigaṃtā́dhve |
First | अधिगंतास्मि adhigaṃtā́smi |
अधिगंतास्वः adhigaṃtā́svaḥ |
अधिगंतास्मः adhigaṃtā́smaḥ |
अधिगंताहे adhigaṃtā́he |
अधिगंतास्वहे adhigaṃtā́svahe |
अधिगंतास्महे adhigaṃtā́smahe |
Participles | ||||||
अधिगंस्यत् adhigaṃsyát |
अधिगंस्यान adhigaṃsyā́na |
Conditional: अध्यगंस्यत् (adhyágaṃsyat), अध्यगंस्यत (adhyágaṃsyata) | ||||||
---|---|---|---|---|---|---|
Active | Middle/Passive | |||||
Singular | Dual | Plural | Singular | Dual | Plural | |
Indicative | ||||||
Third | अध्यगंस्यत् adhyágaṃsyat |
अध्यगंस्यताम् adhyágaṃsyatām |
अध्यगंस्यन् adhyágaṃsyan |
अध्यगंस्यत adhyágaṃsyata |
अध्यगंस्येताम् adhyágaṃsyetām |
अध्यगंस्यन्त adhyágaṃsyanta |
Second | अध्यगंस्यः adhyágaṃsyaḥ |
अध्यगंस्यतम् adhyágaṃsyatam |
अध्यगंस्यत adhyágaṃsyata |
अध्यगंस्यथाः adhyágaṃsyathāḥ |
अध्यगंस्येथाम् adhyágaṃsyethām |
अध्यगंस्यध्वम् adhyágaṃsyadhvam |
First | अध्यगंस्यम् adhyágaṃsyam |
अध्यगंस्याव adhyágaṃsyāva |
अध्यगंस्याम adhyágaṃsyāma |
अध्यगंस्ये adhyágaṃsye |
अध्यगंस्यावहि adhyágaṃsyāvahi |
अध्यगंस्यामहि adhyágaṃsyāmahi |
Aorist: अध्यगमत् (adhyágamat), अध्यगंस्त (adhyágaṃsta) or अध्यगस्त (adhyágasta) | ||||||
---|---|---|---|---|---|---|
Active | Middle/Passive | |||||
Singular | Dual | Plural | Singular | Dual | Plural | |
Indicative | ||||||
Third | अध्यगमत् adhyágamat |
अध्यगमताम् adhyágamatām |
अध्यगमन् adhyágaman |
अध्यगंस्त / अध्यगस्त adhyágaṃsta / adhyágasta |
अध्यगंसाताम् / अध्यगसाताम् adhyágaṃsātām / adhyágasātām |
अध्यगंसत / अध्यगसत adhyágaṃsata / adhyágasata |
Second | अध्यगमः adhyágamaḥ |
अध्यगमतम् adhyágamatam |
अध्यगमत adhyágamata |
अध्यगंस्थाः / अध्यगस्थाः adhyágaṃsthāḥ / adhyágasthāḥ |
अध्यगंसाथाम् / अध्यगसाथाम् adhyágaṃsāthām / adhyágasāthām |
अध्यगंध्वम् / अध्यगध्वम् adhyágaṃdhvam / adhyágadhvam |
First | अध्यगमम् adhyágamam |
अध्यगमाव adhyágamāva |
अध्यगमाम adhyágamāma |
अध्यगंसि / अध्यगसि adhyágaṃsi / adhyágasi |
अध्यगंस्वहि / अध्यगस्वहि adhyágaṃsvahi / adhyágasvahi |
अध्यगंस्महि / अध्यगस्महि adhyágaṃsmahi / adhyágasmahi |
Benedictive/Precative: अधिगम्यात् (adhigamyā́t), अधिगंसीष्ट (adhigaṃsīṣṭá) | ||||||
---|---|---|---|---|---|---|
Active | Middle/Passive | |||||
Singular | Dual | Plural | Singular | Dual | Plural | |
Optative/Potential | ||||||
Third | अधिगम्यात् adhigamyā́t |
अधिगम्यास्ताम् adhigamyā́stām |
अधिगम्यासुः adhigamyā́suḥ |
अधिगंसीष्ट adhigaṃsīṣṭá |
अधिगंसीयास्ताम् adhigaṃsīyā́stām |
अधिगंसीरन् adhigaṃsīrán |
Second | अधिगम्याः adhigamyā́ḥ |
अधिगम्यास्तम् adhigamyā́stam |
अधिगम्यास्त adhigamyā́sta |
अधिगंसीष्ठाः adhigaṃsīṣṭhā́ḥ |
अधिगंसीयास्थाम् adhigaṃsīyā́sthām |
अधिगंसीध्वम् adhigaṃsīdhvám |
First | अधिगम्यासम् adhigamyā́sam |
अधिगम्यास्व adhigamyā́sva |
अधिगम्यास्म adhigamyā́sma |
अधिगंसीय adhigaṃsīyá |
अधिगंसीवहि adhigaṃsīváhi |
अधिगंसीमहि adhigaṃsīmáhi |
Perfect: अधिजगाम (adhijagā́ma), अधिजग्मे (adhijagmé) | ||||||
---|---|---|---|---|---|---|
Active | Middle/Passive | |||||
Singular | Dual | Plural | Singular | Dual | Plural | |
Indicative | ||||||
Third | अधिजगाम adhijagā́ma |
अधिजग्मतुः adhijagmátuḥ |
अधिजग्मुः adhijagmúḥ |
अधिजग्मे adhijagmé |
अधिजग्माते adhijagmā́te |
अधिजग्मिरे adhijagmiré |
Second | अधिजगमिथ adhijagámitha |
अधिजग्मथुः adhijagmáthuḥ |
अधिजग्म adhijagmá |
अधिजग्मिसे adhijagmisé |
अधिजग्माथे adhijagmā́the |
अधिजग्मिध्वे adhijagmidhvé |
First | अधिजगम adhijagáma |
अधिजग्मिव adhijagmivá |
अधिजग्मिम adhijagmimá |
अधिजग्मे adhijagmé |
अधिजग्मिवहे adhijagmiváhe |
अधिजग्मिमाहे adhijagmimā́he |
Participles | ||||||
अधिजग्मिवांस् adhijagmivā́ṃs |
अधिजग्मान adhijagmāná |
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.