अध्यापक

Hindi

Etymology

Borrowed from Sanskrit अध्यापक (adhyāpaka).

Pronunciation

  • (Delhi Hindi) IPA(key): /əd̪ʱ.jɑː.pək/, [əd̪ʱ.jäː.pək]
  • (file)

Noun

अध्यापक (adhyāpak) m (feminine अध्यापिका, Urdu spelling ادھیاپک)

  1. teacher
    Synonyms: उस्ताद (ustād), आचार्य (ācārya), शिक्षक (śikṣak), गुरु (guru)

Declension

References

Sanskrit

Alternative forms

  • अद्यापक (adyāpaka)

Etymology

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

Noun

अध्यापक (adhyāpaka) m

  1. teacher, professor
    अहं अध्यापकः अस्मिahaṃ adhyāpakaḥ asmi.I am a teacher.
    अध्यापकः इदानीम् आगमिष्यतिadhyāpakaḥ idānīm āgamiṣyati.The teacher will come now.
    गणितस्य अध्यापकः अस्ति वा पश्यतुgaṇitasya adhyāpakaḥ asti vā paśyatu.See if the maths teacher is there.
    Synonyms: आचार्य (ācārya), गुरु (guru), शिक्षक (śikṣaka)
  2. coach, trainer, instructor
  3. preceptor, guru
    Synonyms: आचार्य (ācārya), गुरु (guru)

Declension

Masculine a-stem declension of अध्यापक (adhyāpaka)
Singular Dual Plural
Nominative अध्यापकः
adhyāpakaḥ
अध्यापकौ
adhyāpakau
अध्यापकाः / अध्यापकासः¹
adhyāpakāḥ / adhyāpakāsaḥ¹
Vocative अध्यापक
adhyāpaka
अध्यापकौ
adhyāpakau
अध्यापकाः / अध्यापकासः¹
adhyāpakāḥ / adhyāpakāsaḥ¹
Accusative अध्यापकम्
adhyāpakam
अध्यापकौ
adhyāpakau
अध्यापकान्
adhyāpakān
Instrumental अध्यापकेन
adhyāpakena
अध्यापकाभ्याम्
adhyāpakābhyām
अध्यापकैः / अध्यापकेभिः¹
adhyāpakaiḥ / adhyāpakebhiḥ¹
Dative अध्यापकाय
adhyāpakāya
अध्यापकाभ्याम्
adhyāpakābhyām
अध्यापकेभ्यः
adhyāpakebhyaḥ
Ablative अध्यापकात्
adhyāpakāt
अध्यापकाभ्याम्
adhyāpakābhyām
अध्यापकेभ्यः
adhyāpakebhyaḥ
Genitive अध्यापकस्य
adhyāpakasya
अध्यापकयोः
adhyāpakayoḥ
अध्यापकानाम्
adhyāpakānām
Locative अध्यापके
adhyāpake
अध्यापकयोः
adhyāpakayoḥ
अध्यापकेषु
adhyāpakeṣu
Notes
  • ¹Vedic
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.