अपत्यता
Sanskrit
Declension
Feminine ā-stem declension of अपत्यता | |||
---|---|---|---|
Nom. sg. | अपत्यता (apatyatā) | ||
Gen. sg. | अपत्यतायाः (apatyatāyāḥ) | ||
Singular | Dual | Plural | |
Nominative | अपत्यता (apatyatā) | अपत्यते (apatyate) | अपत्यताः (apatyatāḥ) |
Vocative | अपत्यते (apatyate) | अपत्यते (apatyate) | अपत्यताः (apatyatāḥ) |
Accusative | अपत्यताम् (apatyatām) | अपत्यते (apatyate) | अपत्यताः (apatyatāḥ) |
Instrumental | अपत्यतया (apatyatayā) | अपत्यताभ्याम् (apatyatābhyām) | अपत्यताभिः (apatyatābhiḥ) |
Dative | अपत्यतायै (apatyatāyai) | अपत्यताभ्याम् (apatyatābhyām) | अपत्यताभ्यः (apatyatābhyaḥ) |
Ablative | अपत्यतायाः (apatyatāyāḥ) | अपत्यताभ्याम् (apatyatābhyām) | अपत्यताभ्यः (apatyatābhyaḥ) |
Genitive | अपत्यतायाः (apatyatāyāḥ) | अपत्यतयोः (apatyatayoḥ) | अपत्यतानाम् (apatyatānām) |
Locative | अपत्यतायाम् (apatyatāyām) | अपत्यतयोः (apatyatayoḥ) | अपत्यतासु (apatyatāsu) |
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.