अपराधिनी

Hindi

Etymology

Borrowed from Sanskrit अपराधिनी (aparādhinī).

Pronunciation

  • (Delhi Hindi) IPA(key): /əp.ɾɑː.d̪ʱɪ.niː/, [əp.ɾäː.d̪ʱɪ.n̪iː]

Noun

अपराधिनी (aprādhinī) f (masculine अपराधी)

  1. female criminal

Declension

Sanskrit

Etymology

From अपराध (aparādha, crime) + -इनी (-inī).

Pronunciation

Noun

अपराधिनी (aparādhinī) f (masculine अपराधिन्)

  1. criminal, one who commits crime (feminine)

Declension

Feminine ī-stem declension of अपराधिनी (aparādhinī)
Singular Dual Plural
Nominative अपराधिनी
aparādhinī
अपराधिन्यौ / अपराधिनी¹
aparādhinyau / aparādhinī¹
अपराधिन्यः / अपराधिनीः¹
aparādhinyaḥ / aparādhinīḥ¹
Vocative अपराधिनि
aparādhini
अपराधिन्यौ / अपराधिनी¹
aparādhinyau / aparādhinī¹
अपराधिन्यः / अपराधिनीः¹
aparādhinyaḥ / aparādhinīḥ¹
Accusative अपराधिनीम्
aparādhinīm
अपराधिन्यौ / अपराधिनी¹
aparādhinyau / aparādhinī¹
अपराधिनीः
aparādhinīḥ
Instrumental अपराधिन्या
aparādhinyā
अपराधिनीभ्याम्
aparādhinībhyām
अपराधिनीभिः
aparādhinībhiḥ
Dative अपराधिन्यै
aparādhinyai
अपराधिनीभ्याम्
aparādhinībhyām
अपराधिनीभ्यः
aparādhinībhyaḥ
Ablative अपराधिन्याः
aparādhinyāḥ
अपराधिनीभ्याम्
aparādhinībhyām
अपराधिनीभ्यः
aparādhinībhyaḥ
Genitive अपराधिन्याः
aparādhinyāḥ
अपराधिन्योः
aparādhinyoḥ
अपराधिनीनाम्
aparādhinīnām
Locative अपराधिन्याम्
aparādhinyām
अपराधिन्योः
aparādhinyoḥ
अपराधिनीषु
aparādhinīṣu
Notes
  • ¹Vedic
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.