अप्रमाद
Sanskrit
Noun
अप्रमाद • (apramāda) m
- vigilance; mindfulness; attentiveness; heedfulness; alertness
- Antonym: प्रमाद (pramā́da)
Declension
Masculine a-stem declension of अप्रमाद (apramāda) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | अप्रमादः apramādaḥ |
अप्रमादौ apramādau |
अप्रमादाः / अप्रमादासः¹ apramādāḥ / apramādāsaḥ¹ |
Vocative | अप्रमाद apramāda |
अप्रमादौ apramādau |
अप्रमादाः / अप्रमादासः¹ apramādāḥ / apramādāsaḥ¹ |
Accusative | अप्रमादम् apramādam |
अप्रमादौ apramādau |
अप्रमादान् apramādān |
Instrumental | अप्रमादेन apramādena |
अप्रमादाभ्याम् apramādābhyām |
अप्रमादैः / अप्रमादेभिः¹ apramādaiḥ / apramādebhiḥ¹ |
Dative | अप्रमादाय apramādāya |
अप्रमादाभ्याम् apramādābhyām |
अप्रमादेभ्यः apramādebhyaḥ |
Ablative | अप्रमादात् apramādāt |
अप्रमादाभ्याम् apramādābhyām |
अप्रमादेभ्यः apramādebhyaḥ |
Genitive | अप्रमादस्य apramādasya |
अप्रमादयोः apramādayoḥ |
अप्रमादानाम् apramādānām |
Locative | अप्रमादे apramāde |
अप्रमादयोः apramādayoḥ |
अप्रमादेषु apramādeṣu |
Notes |
|
Descendants
- Pali: appamāda
Declension
Masculine a-stem declension of अप्रमाद (apramāda) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | अप्रमादः apramādaḥ |
अप्रमादौ apramādau |
अप्रमादाः / अप्रमादासः¹ apramādāḥ / apramādāsaḥ¹ |
Vocative | अप्रमाद apramāda |
अप्रमादौ apramādau |
अप्रमादाः / अप्रमादासः¹ apramādāḥ / apramādāsaḥ¹ |
Accusative | अप्रमादम् apramādam |
अप्रमादौ apramādau |
अप्रमादान् apramādān |
Instrumental | अप्रमादेन apramādena |
अप्रमादाभ्याम् apramādābhyām |
अप्रमादैः / अप्रमादेभिः¹ apramādaiḥ / apramādebhiḥ¹ |
Dative | अप्रमादाय apramādāya |
अप्रमादाभ्याम् apramādābhyām |
अप्रमादेभ्यः apramādebhyaḥ |
Ablative | अप्रमादात् apramādāt |
अप्रमादाभ्याम् apramādābhyām |
अप्रमादेभ्यः apramādebhyaḥ |
Genitive | अप्रमादस्य apramādasya |
अप्रमादयोः apramādayoḥ |
अप्रमादानाम् apramādānām |
Locative | अप्रमादे apramāde |
अप्रमादयोः apramādayoḥ |
अप्रमादेषु apramādeṣu |
Notes |
|
Feminine ā-stem declension of अप्रमादा (apramādā) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | अप्रमादा apramādā |
अप्रमादे apramāde |
अप्रमादाः apramādāḥ |
Vocative | अप्रमादे apramāde |
अप्रमादे apramāde |
अप्रमादाः apramādāḥ |
Accusative | अप्रमादाम् apramādām |
अप्रमादे apramāde |
अप्रमादाः apramādāḥ |
Instrumental | अप्रमादया / अप्रमादा¹ apramādayā / apramādā¹ |
अप्रमादाभ्याम् apramādābhyām |
अप्रमादाभिः apramādābhiḥ |
Dative | अप्रमादायै apramādāyai |
अप्रमादाभ्याम् apramādābhyām |
अप्रमादाभ्यः apramādābhyaḥ |
Ablative | अप्रमादायाः apramādāyāḥ |
अप्रमादाभ्याम् apramādābhyām |
अप्रमादाभ्यः apramādābhyaḥ |
Genitive | अप्रमादायाः apramādāyāḥ |
अप्रमादयोः apramādayoḥ |
अप्रमादानाम् apramādānām |
Locative | अप्रमादायाम् apramādāyām |
अप्रमादयोः apramādayoḥ |
अप्रमादासु apramādāsu |
Notes |
|
Neuter a-stem declension of अप्रमाद (apramāda) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | अप्रमादम् apramādam |
अप्रमादे apramāde |
अप्रमादानि / अप्रमादा¹ apramādāni / apramādā¹ |
Vocative | अप्रमाद apramāda |
अप्रमादे apramāde |
अप्रमादानि / अप्रमादा¹ apramādāni / apramādā¹ |
Accusative | अप्रमादम् apramādam |
अप्रमादे apramāde |
अप्रमादानि / अप्रमादा¹ apramādāni / apramādā¹ |
Instrumental | अप्रमादेन apramādena |
अप्रमादाभ्याम् apramādābhyām |
अप्रमादैः / अप्रमादेभिः¹ apramādaiḥ / apramādebhiḥ¹ |
Dative | अप्रमादाय apramādāya |
अप्रमादाभ्याम् apramādābhyām |
अप्रमादेभ्यः apramādebhyaḥ |
Ablative | अप्रमादात् apramādāt |
अप्रमादाभ्याम् apramādābhyām |
अप्रमादेभ्यः apramādebhyaḥ |
Genitive | अप्रमादस्य apramādasya |
अप्रमादयोः apramādayoḥ |
अप्रमादानाम् apramādānām |
Locative | अप्रमादे apramāde |
अप्रमादयोः apramādayoḥ |
अप्रमादेषु apramādeṣu |
Notes |
|
References
- Monier Williams (1899), “अप्रमाद”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 58.
- Goldstücker, Theodor; Wilson, Horace (1856), “अप्रमाद”, in A Dictionary, Sanskrit and English: […], Berlin: A Asher And Co., →OCLC, page 214.
- Apte, Vaman Shivram (1890), “अप्रमाद”, in The practical Sanskrit-English dictionary, Poona: Prasad Prakashan
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.