अप्रमाद

Sanskrit

Etymology

अ- (a-, un-) + प्रमाद (pramā́da, carelessness).

Pronunciation

Noun

अप्रमाद (apramāda) m

  1. vigilance; mindfulness; attentiveness; heedfulness; alertness
    Antonym: प्रमाद (pramā́da)

Declension

Masculine a-stem declension of अप्रमाद (apramāda)
Singular Dual Plural
Nominative अप्रमादः
apramādaḥ
अप्रमादौ
apramādau
अप्रमादाः / अप्रमादासः¹
apramādāḥ / apramādāsaḥ¹
Vocative अप्रमाद
apramāda
अप्रमादौ
apramādau
अप्रमादाः / अप्रमादासः¹
apramādāḥ / apramādāsaḥ¹
Accusative अप्रमादम्
apramādam
अप्रमादौ
apramādau
अप्रमादान्
apramādān
Instrumental अप्रमादेन
apramādena
अप्रमादाभ्याम्
apramādābhyām
अप्रमादैः / अप्रमादेभिः¹
apramādaiḥ / apramādebhiḥ¹
Dative अप्रमादाय
apramādāya
अप्रमादाभ्याम्
apramādābhyām
अप्रमादेभ्यः
apramādebhyaḥ
Ablative अप्रमादात्
apramādāt
अप्रमादाभ्याम्
apramādābhyām
अप्रमादेभ्यः
apramādebhyaḥ
Genitive अप्रमादस्य
apramādasya
अप्रमादयोः
apramādayoḥ
अप्रमादानाम्
apramādānām
Locative अप्रमादे
apramāde
अप्रमादयोः
apramādayoḥ
अप्रमादेषु
apramādeṣu
Notes
  • ¹Vedic

Descendants

  • Pali: appamāda

Adjective

अप्रमाद (apramāda)

  1. careful; cautious

Declension

Masculine a-stem declension of अप्रमाद (apramāda)
Singular Dual Plural
Nominative अप्रमादः
apramādaḥ
अप्रमादौ
apramādau
अप्रमादाः / अप्रमादासः¹
apramādāḥ / apramādāsaḥ¹
Vocative अप्रमाद
apramāda
अप्रमादौ
apramādau
अप्रमादाः / अप्रमादासः¹
apramādāḥ / apramādāsaḥ¹
Accusative अप्रमादम्
apramādam
अप्रमादौ
apramādau
अप्रमादान्
apramādān
Instrumental अप्रमादेन
apramādena
अप्रमादाभ्याम्
apramādābhyām
अप्रमादैः / अप्रमादेभिः¹
apramādaiḥ / apramādebhiḥ¹
Dative अप्रमादाय
apramādāya
अप्रमादाभ्याम्
apramādābhyām
अप्रमादेभ्यः
apramādebhyaḥ
Ablative अप्रमादात्
apramādāt
अप्रमादाभ्याम्
apramādābhyām
अप्रमादेभ्यः
apramādebhyaḥ
Genitive अप्रमादस्य
apramādasya
अप्रमादयोः
apramādayoḥ
अप्रमादानाम्
apramādānām
Locative अप्रमादे
apramāde
अप्रमादयोः
apramādayoḥ
अप्रमादेषु
apramādeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of अप्रमादा (apramādā)
Singular Dual Plural
Nominative अप्रमादा
apramādā
अप्रमादे
apramāde
अप्रमादाः
apramādāḥ
Vocative अप्रमादे
apramāde
अप्रमादे
apramāde
अप्रमादाः
apramādāḥ
Accusative अप्रमादाम्
apramādām
अप्रमादे
apramāde
अप्रमादाः
apramādāḥ
Instrumental अप्रमादया / अप्रमादा¹
apramādayā / apramādā¹
अप्रमादाभ्याम्
apramādābhyām
अप्रमादाभिः
apramādābhiḥ
Dative अप्रमादायै
apramādāyai
अप्रमादाभ्याम्
apramādābhyām
अप्रमादाभ्यः
apramādābhyaḥ
Ablative अप्रमादायाः
apramādāyāḥ
अप्रमादाभ्याम्
apramādābhyām
अप्रमादाभ्यः
apramādābhyaḥ
Genitive अप्रमादायाः
apramādāyāḥ
अप्रमादयोः
apramādayoḥ
अप्रमादानाम्
apramādānām
Locative अप्रमादायाम्
apramādāyām
अप्रमादयोः
apramādayoḥ
अप्रमादासु
apramādāsu
Notes
  • ¹Vedic
Neuter a-stem declension of अप्रमाद (apramāda)
Singular Dual Plural
Nominative अप्रमादम्
apramādam
अप्रमादे
apramāde
अप्रमादानि / अप्रमादा¹
apramādāni / apramādā¹
Vocative अप्रमाद
apramāda
अप्रमादे
apramāde
अप्रमादानि / अप्रमादा¹
apramādāni / apramādā¹
Accusative अप्रमादम्
apramādam
अप्रमादे
apramāde
अप्रमादानि / अप्रमादा¹
apramādāni / apramādā¹
Instrumental अप्रमादेन
apramādena
अप्रमादाभ्याम्
apramādābhyām
अप्रमादैः / अप्रमादेभिः¹
apramādaiḥ / apramādebhiḥ¹
Dative अप्रमादाय
apramādāya
अप्रमादाभ्याम्
apramādābhyām
अप्रमादेभ्यः
apramādebhyaḥ
Ablative अप्रमादात्
apramādāt
अप्रमादाभ्याम्
apramādābhyām
अप्रमादेभ्यः
apramādebhyaḥ
Genitive अप्रमादस्य
apramādasya
अप्रमादयोः
apramādayoḥ
अप्रमादानाम्
apramādānām
Locative अप्रमादे
apramāde
अप्रमादयोः
apramādayoḥ
अप्रमादेषु
apramādeṣu
Notes
  • ¹Vedic

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.