अभ्यलंकृत
Sanskrit
Alternative scripts
Alternative scripts
- ᬅᬪ᭄ᬬᬮᬂᬓᬺᬢ (Balinese script)
- অভ্যলংকৃত (Assamese script)
- অভ্যলংকৃত (Bengali script)
- 𑰀𑰥𑰿𑰧𑰩𑰽𑰎𑰴𑰝 (Bhaiksuki script)
- 𑀅𑀪𑁆𑀬𑀮𑀁𑀓𑀾𑀢 (Brahmi script)
- 𑌅𑌭𑍍𑌯𑌲𑌂𑌕𑍃𑌤 (Grantha script)
- અભ્યલંકૃત (Gujarati script)
- ਅਭੑਯਲਂਕ੍ਹਤ (Gurmukhi script)
- ꦄꦨꦾꦭꦁꦏꦽꦠ (Javanese script)
- អភ្យលំក្ឫត (Khmer script)
- ಅಭ್ಯಲಂಕೃತ (Kannada script)
- ອຠ຺ຍລໍກ຺ຣິຕ (Lao script)
- അഭ്യലംകൃത (Malayalam script)
- 𑘀𑘥𑘿𑘧𑘩𑘽𑘎𑘵𑘝 (Modi script)
- ᠠᠪᠾᠶ᠋ᠠ᠋ᢀ᠋ᠯᠠᢉᠷᢈᢐᠠ᠋ (Mongolian script)
- ᠠᢨᠶᠠᢀ᠋ᠯᠠᡬᡵᡳᢠᠠ (Manchu script)
- အဘျလံကၖတ (Burmese script)
- 𑦠𑧅𑧠𑧇𑧉𑧞𑦮𑧖𑦽 (Nandinagari script)
- 𑐀𑐨𑑂𑐫𑐮𑑄𑐎𑐺𑐟 (Newa script)
- ଅଭ୍ଯଲଂକୃତ (Oriya script)
- ꢂꢩ꣄ꢫꢭꢀꢒꢺꢡ (Saurashtra script)
- 𑆃𑆨𑇀𑆪𑆬𑆁𑆑𑆸𑆠 (Sharada script)
- 𑖀𑖥𑖿𑖧𑖩𑖽𑖎𑖴𑖝 (Siddham script)
- අභ්යලංකෘත (Sinhalese script)
- అభ్యలంకృత (Telugu script)
- อภฺยลํกฺฤต (Thai script)
- ཨ་བྷྱ་ལཾ་ཀྲྀ་ཏ (Tibetan script)
- 𑒁𑒦𑓂𑒨𑒪𑓀𑒏𑒵𑒞 (Tirhuta script)
Declension
Masculine a-stem declension of अभ्यलंकृत (abhyalaṃkṛta) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | अभ्यलंकृतः abhyalaṃkṛtaḥ |
अभ्यलंकृतौ abhyalaṃkṛtau |
अभ्यलंकृताः / अभ्यलंकृतासः¹ abhyalaṃkṛtāḥ / abhyalaṃkṛtāsaḥ¹ |
Vocative | अभ्यलंकृत abhyalaṃkṛta |
अभ्यलंकृतौ abhyalaṃkṛtau |
अभ्यलंकृताः / अभ्यलंकृतासः¹ abhyalaṃkṛtāḥ / abhyalaṃkṛtāsaḥ¹ |
Accusative | अभ्यलंकृतम् abhyalaṃkṛtam |
अभ्यलंकृतौ abhyalaṃkṛtau |
अभ्यलंकृतान् abhyalaṃkṛtān |
Instrumental | अभ्यलंकृतेन abhyalaṃkṛtena |
अभ्यलंकृताभ्याम् abhyalaṃkṛtābhyām |
अभ्यलंकृतैः / अभ्यलंकृतेभिः¹ abhyalaṃkṛtaiḥ / abhyalaṃkṛtebhiḥ¹ |
Dative | अभ्यलंकृताय abhyalaṃkṛtāya |
अभ्यलंकृताभ्याम् abhyalaṃkṛtābhyām |
अभ्यलंकृतेभ्यः abhyalaṃkṛtebhyaḥ |
Ablative | अभ्यलंकृतात् abhyalaṃkṛtāt |
अभ्यलंकृताभ्याम् abhyalaṃkṛtābhyām |
अभ्यलंकृतेभ्यः abhyalaṃkṛtebhyaḥ |
Genitive | अभ्यलंकृतस्य abhyalaṃkṛtasya |
अभ्यलंकृतयोः abhyalaṃkṛtayoḥ |
अभ्यलंकृतानाम् abhyalaṃkṛtānām |
Locative | अभ्यलंकृते abhyalaṃkṛte |
अभ्यलंकृतयोः abhyalaṃkṛtayoḥ |
अभ्यलंकृतेषु abhyalaṃkṛteṣu |
Notes |
|
Feminine ā-stem declension of अभ्यलंकृता (abhyalaṃkṛtā) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | अभ्यलंकृता abhyalaṃkṛtā |
अभ्यलंकृते abhyalaṃkṛte |
अभ्यलंकृताः abhyalaṃkṛtāḥ |
Vocative | अभ्यलंकृते abhyalaṃkṛte |
अभ्यलंकृते abhyalaṃkṛte |
अभ्यलंकृताः abhyalaṃkṛtāḥ |
Accusative | अभ्यलंकृताम् abhyalaṃkṛtām |
अभ्यलंकृते abhyalaṃkṛte |
अभ्यलंकृताः abhyalaṃkṛtāḥ |
Instrumental | अभ्यलंकृतया / अभ्यलंकृता¹ abhyalaṃkṛtayā / abhyalaṃkṛtā¹ |
अभ्यलंकृताभ्याम् abhyalaṃkṛtābhyām |
अभ्यलंकृताभिः abhyalaṃkṛtābhiḥ |
Dative | अभ्यलंकृतायै abhyalaṃkṛtāyai |
अभ्यलंकृताभ्याम् abhyalaṃkṛtābhyām |
अभ्यलंकृताभ्यः abhyalaṃkṛtābhyaḥ |
Ablative | अभ्यलंकृतायाः abhyalaṃkṛtāyāḥ |
अभ्यलंकृताभ्याम् abhyalaṃkṛtābhyām |
अभ्यलंकृताभ्यः abhyalaṃkṛtābhyaḥ |
Genitive | अभ्यलंकृतायाः abhyalaṃkṛtāyāḥ |
अभ्यलंकृतयोः abhyalaṃkṛtayoḥ |
अभ्यलंकृतानाम् abhyalaṃkṛtānām |
Locative | अभ्यलंकृतायाम् abhyalaṃkṛtāyām |
अभ्यलंकृतयोः abhyalaṃkṛtayoḥ |
अभ्यलंकृतासु abhyalaṃkṛtāsu |
Notes |
|
Neuter a-stem declension of अभ्यलंकृत (abhyalaṃkṛta) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | अभ्यलंकृतम् abhyalaṃkṛtam |
अभ्यलंकृते abhyalaṃkṛte |
अभ्यलंकृतानि / अभ्यलंकृता¹ abhyalaṃkṛtāni / abhyalaṃkṛtā¹ |
Vocative | अभ्यलंकृत abhyalaṃkṛta |
अभ्यलंकृते abhyalaṃkṛte |
अभ्यलंकृतानि / अभ्यलंकृता¹ abhyalaṃkṛtāni / abhyalaṃkṛtā¹ |
Accusative | अभ्यलंकृतम् abhyalaṃkṛtam |
अभ्यलंकृते abhyalaṃkṛte |
अभ्यलंकृतानि / अभ्यलंकृता¹ abhyalaṃkṛtāni / abhyalaṃkṛtā¹ |
Instrumental | अभ्यलंकृतेन abhyalaṃkṛtena |
अभ्यलंकृताभ्याम् abhyalaṃkṛtābhyām |
अभ्यलंकृतैः / अभ्यलंकृतेभिः¹ abhyalaṃkṛtaiḥ / abhyalaṃkṛtebhiḥ¹ |
Dative | अभ्यलंकृताय abhyalaṃkṛtāya |
अभ्यलंकृताभ्याम् abhyalaṃkṛtābhyām |
अभ्यलंकृतेभ्यः abhyalaṃkṛtebhyaḥ |
Ablative | अभ्यलंकृतात् abhyalaṃkṛtāt |
अभ्यलंकृताभ्याम् abhyalaṃkṛtābhyām |
अभ्यलंकृतेभ्यः abhyalaṃkṛtebhyaḥ |
Genitive | अभ्यलंकृतस्य abhyalaṃkṛtasya |
अभ्यलंकृतयोः abhyalaṃkṛtayoḥ |
अभ्यलंकृतानाम् abhyalaṃkṛtānām |
Locative | अभ्यलंकृते abhyalaṃkṛte |
अभ्यलंकृतयोः abhyalaṃkṛtayoḥ |
अभ्यलंकृतेषु abhyalaṃkṛteṣu |
Notes |
|
References
- Monier Williams (1899), “अभ्यलंकृत”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 76.
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.