अमित्र

Sanskrit

Etymology

From the root अम् (am) or possibly अ- (a-) + मित्र (mitra).

Noun

अमित्र (amítra) m or f

  1. not a friend (Pāṇi.)
  2. an enemy, adversary, foe (RV. etc.)

Declension

Masculine a-stem declension of अमित्र (amítra)
Singular Dual Plural
Nominative अमित्रः
amítraḥ
अमित्रौ
amítrau
अमित्राः / अमित्रासः¹
amítrāḥ / amítrāsaḥ¹
Vocative अमित्र
ámitra
अमित्रौ
ámitrau
अमित्राः / अमित्रासः¹
ámitrāḥ / ámitrāsaḥ¹
Accusative अमित्रम्
amítram
अमित्रौ
amítrau
अमित्रान्
amítrān
Instrumental अमित्रेण
amítreṇa
अमित्राभ्याम्
amítrābhyām
अमित्रैः / अमित्रेभिः¹
amítraiḥ / amítrebhiḥ¹
Dative अमित्राय
amítrāya
अमित्राभ्याम्
amítrābhyām
अमित्रेभ्यः
amítrebhyaḥ
Ablative अमित्रात्
amítrāt
अमित्राभ्याम्
amítrābhyām
अमित्रेभ्यः
amítrebhyaḥ
Genitive अमित्रस्य
amítrasya
अमित्रयोः
amítrayoḥ
अमित्राणाम्
amítrāṇām
Locative अमित्रे
amítre
अमित्रयोः
amítrayoḥ
अमित्रेषु
amítreṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of अमित्रा (amítrā)
Singular Dual Plural
Nominative अमित्रा
amítrā
अमित्रे
amítre
अमित्राः
amítrāḥ
Vocative अमित्रे
ámitre
अमित्रे
ámitre
अमित्राः
ámitrāḥ
Accusative अमित्राम्
amítrām
अमित्रे
amítre
अमित्राः
amítrāḥ
Instrumental अमित्रया / अमित्रा¹
amítrayā / amítrā¹
अमित्राभ्याम्
amítrābhyām
अमित्राभिः
amítrābhiḥ
Dative अमित्रायै
amítrāyai
अमित्राभ्याम्
amítrābhyām
अमित्राभ्यः
amítrābhyaḥ
Ablative अमित्रायाः
amítrāyāḥ
अमित्राभ्याम्
amítrābhyām
अमित्राभ्यः
amítrābhyaḥ
Genitive अमित्रायाः
amítrāyāḥ
अमित्रयोः
amítrayoḥ
अमित्राणाम्
amítrāṇām
Locative अमित्रायाम्
amítrāyām
अमित्रयोः
amítrayoḥ
अमित्रासु
amítrāsu
Notes
  • ¹Vedic

Descendants

  • Pali: amitta

Adjective

अमित्र (amítra)

  1. not having a friend, friendless

Declension

Masculine a-stem declension of अमित्र (amítra)
Singular Dual Plural
Nominative अमित्रः
amítraḥ
अमित्रौ
amítrau
अमित्राः / अमित्रासः¹
amítrāḥ / amítrāsaḥ¹
Vocative अमित्र
ámitra
अमित्रौ
ámitrau
अमित्राः / अमित्रासः¹
ámitrāḥ / ámitrāsaḥ¹
Accusative अमित्रम्
amítram
अमित्रौ
amítrau
अमित्रान्
amítrān
Instrumental अमित्रेण
amítreṇa
अमित्राभ्याम्
amítrābhyām
अमित्रैः / अमित्रेभिः¹
amítraiḥ / amítrebhiḥ¹
Dative अमित्राय
amítrāya
अमित्राभ्याम्
amítrābhyām
अमित्रेभ्यः
amítrebhyaḥ
Ablative अमित्रात्
amítrāt
अमित्राभ्याम्
amítrābhyām
अमित्रेभ्यः
amítrebhyaḥ
Genitive अमित्रस्य
amítrasya
अमित्रयोः
amítrayoḥ
अमित्राणाम्
amítrāṇām
Locative अमित्रे
amítre
अमित्रयोः
amítrayoḥ
अमित्रेषु
amítreṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of अमित्रा (amítrā)
Singular Dual Plural
Nominative अमित्रा
amítrā
अमित्रे
amítre
अमित्राः
amítrāḥ
Vocative अमित्रे
ámitre
अमित्रे
ámitre
अमित्राः
ámitrāḥ
Accusative अमित्राम्
amítrām
अमित्रे
amítre
अमित्राः
amítrāḥ
Instrumental अमित्रया / अमित्रा¹
amítrayā / amítrā¹
अमित्राभ्याम्
amítrābhyām
अमित्राभिः
amítrābhiḥ
Dative अमित्रायै
amítrāyai
अमित्राभ्याम्
amítrābhyām
अमित्राभ्यः
amítrābhyaḥ
Ablative अमित्रायाः
amítrāyāḥ
अमित्राभ्याम्
amítrābhyām
अमित्राभ्यः
amítrābhyaḥ
Genitive अमित्रायाः
amítrāyāḥ
अमित्रयोः
amítrayoḥ
अमित्राणाम्
amítrāṇām
Locative अमित्रायाम्
amítrāyām
अमित्रयोः
amítrayoḥ
अमित्रासु
amítrāsu
Notes
  • ¹Vedic
Neuter a-stem declension of अमित्र (amítra)
Singular Dual Plural
Nominative अमित्रम्
amítram
अमित्रे
amítre
अमित्राणि / अमित्रा¹
amítrāṇi / amítrā¹
Vocative अमित्र
ámitra
अमित्रे
ámitre
अमित्राणि / अमित्रा¹
ámitrāṇi / ámitrā¹
Accusative अमित्रम्
amítram
अमित्रे
amítre
अमित्राणि / अमित्रा¹
amítrāṇi / amítrā¹
Instrumental अमित्रेण
amítreṇa
अमित्राभ्याम्
amítrābhyām
अमित्रैः / अमित्रेभिः¹
amítraiḥ / amítrebhiḥ¹
Dative अमित्राय
amítrāya
अमित्राभ्याम्
amítrābhyām
अमित्रेभ्यः
amítrebhyaḥ
Ablative अमित्रात्
amítrāt
अमित्राभ्याम्
amítrābhyām
अमित्रेभ्यः
amítrebhyaḥ
Genitive अमित्रस्य
amítrasya
अमित्रयोः
amítrayoḥ
अमित्राणाम्
amítrāṇām
Locative अमित्रे
amítre
अमित्रयोः
amítrayoḥ
अमित्रेषु
amítreṣu
Notes
  • ¹Vedic

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.