अरुष

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *Harušás (white, bright, reddish-white). Cognate with Avestan 𐬀𐬎𐬭𐬎𐬱𐬀 (auruša), Ossetian урс (urs, white), Middle Persian [script needed] (ʾlws /arus/, white).

Pronunciation

Adjective

अरुष (aruṣá)

  1. red, reddish, red-hued
    • c. 1700 BCE – 1200 BCE, Ṛgveda 7.97.6:
      तं शग्मासो अरुषासो अश्वा बृहस्पतिं सहवाहो वहन्ति ।
      सहश्चिद्यस्य नीलवत्सधस्थं नभो न रूपम्अरुषं वसानाः ॥
      taṃ śagmāso aruṣāso aśvā bṛhaspatiṃ sahavāho vahanti .
      sahaścidyasya nīlavatsadhasthaṃ nabho na rūpamaruṣaṃ vasānāḥ.
      His red-hued horses draw him together, full of strength, and bring Bṛhaspati hither.
      Robed in red colour like the cloud, they carry the Lord of Might whose friendship gives a dwelling.

Declension

Masculine a-stem declension of अरुष (aruṣá)
Singular Dual Plural
Nominative अरुषः
aruṣáḥ
अरुषौ
aruṣaú
अरुषाः / अरुषासः¹
aruṣā́ḥ / aruṣā́saḥ¹
Vocative अरुष
áruṣa
अरुषौ
áruṣau
अरुषाः / अरुषासः¹
áruṣāḥ / áruṣāsaḥ¹
Accusative अरुषम्
aruṣám
अरुषौ
aruṣaú
अरुषान्
aruṣā́n
Instrumental अरुषेण
aruṣéṇa
अरुषाभ्याम्
aruṣā́bhyām
अरुषैः / अरुषेभिः¹
aruṣaíḥ / aruṣébhiḥ¹
Dative अरुषाय
aruṣā́ya
अरुषाभ्याम्
aruṣā́bhyām
अरुषेभ्यः
aruṣébhyaḥ
Ablative अरुषात्
aruṣā́t
अरुषाभ्याम्
aruṣā́bhyām
अरुषेभ्यः
aruṣébhyaḥ
Genitive अरुषस्य
aruṣásya
अरुषयोः
aruṣáyoḥ
अरुषाणाम्
aruṣā́ṇām
Locative अरुषे
aruṣé
अरुषयोः
aruṣáyoḥ
अरुषेषु
aruṣéṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of अरुषी (áruṣī)
Singular Dual Plural
Nominative अरुषी
áruṣī
अरुष्यौ / अरुषी¹
áruṣyau / áruṣī¹
अरुष्यः / अरुषीः¹
áruṣyaḥ / áruṣīḥ¹
Vocative अरुषि
áruṣi
अरुष्यौ / अरुषी¹
áruṣyau / áruṣī¹
अरुष्यः / अरुषीः¹
áruṣyaḥ / áruṣīḥ¹
Accusative अरुषीम्
áruṣīm
अरुष्यौ / अरुषी¹
áruṣyau / áruṣī¹
अरुषीः
áruṣīḥ
Instrumental अरुष्या
áruṣyā
अरुषीभ्याम्
áruṣībhyām
अरुषीभिः
áruṣībhiḥ
Dative अरुष्यै
áruṣyai
अरुषीभ्याम्
áruṣībhyām
अरुषीभ्यः
áruṣībhyaḥ
Ablative अरुष्याः
áruṣyāḥ
अरुषीभ्याम्
áruṣībhyām
अरुषीभ्यः
áruṣībhyaḥ
Genitive अरुष्याः
áruṣyāḥ
अरुष्योः
áruṣyoḥ
अरुषीणाम्
áruṣīṇām
Locative अरुष्याम्
áruṣyām
अरुष्योः
áruṣyoḥ
अरुषीषु
áruṣīṣu
Notes
  • ¹Vedic
Neuter a-stem declension of अरुष (aruṣá)
Singular Dual Plural
Nominative अरुषम्
aruṣám
अरुषे
aruṣé
अरुषाणि / अरुषा¹
aruṣā́ṇi / aruṣā́¹
Vocative अरुष
áruṣa
अरुषे
áruṣe
अरुषाणि / अरुषा¹
áruṣāṇi / áruṣā¹
Accusative अरुषम्
aruṣám
अरुषे
aruṣé
अरुषाणि / अरुषा¹
aruṣā́ṇi / aruṣā́¹
Instrumental अरुषेण
aruṣéṇa
अरुषाभ्याम्
aruṣā́bhyām
अरुषैः / अरुषेभिः¹
aruṣaíḥ / aruṣébhiḥ¹
Dative अरुषाय
aruṣā́ya
अरुषाभ्याम्
aruṣā́bhyām
अरुषेभ्यः
aruṣébhyaḥ
Ablative अरुषात्
aruṣā́t
अरुषाभ्याम्
aruṣā́bhyām
अरुषेभ्यः
aruṣébhyaḥ
Genitive अरुषस्य
aruṣásya
अरुषयोः
aruṣáyoḥ
अरुषाणाम्
aruṣā́ṇām
Locative अरुषे
aruṣé
अरुषयोः
aruṣáyoḥ
अरुषेषु
aruṣéṣu
Notes
  • ¹Vedic

Noun

अरुष (aruṣá) m

  1. the sun
  2. day
  3. (in the plural) the red horses of Agni

Declension

Masculine a-stem declension of अरुष (aruṣá)
Singular Dual Plural
Nominative अरुषः
aruṣáḥ
अरुषौ
aruṣaú
अरुषाः / अरुषासः¹
aruṣā́ḥ / aruṣā́saḥ¹
Vocative अरुष
áruṣa
अरुषौ
áruṣau
अरुषाः / अरुषासः¹
áruṣāḥ / áruṣāsaḥ¹
Accusative अरुषम्
aruṣám
अरुषौ
aruṣaú
अरुषान्
aruṣā́n
Instrumental अरुषेण
aruṣéṇa
अरुषाभ्याम्
aruṣā́bhyām
अरुषैः / अरुषेभिः¹
aruṣaíḥ / aruṣébhiḥ¹
Dative अरुषाय
aruṣā́ya
अरुषाभ्याम्
aruṣā́bhyām
अरुषेभ्यः
aruṣébhyaḥ
Ablative अरुषात्
aruṣā́t
अरुषाभ्याम्
aruṣā́bhyām
अरुषेभ्यः
aruṣébhyaḥ
Genitive अरुषस्य
aruṣásya
अरुषयोः
aruṣáyoḥ
अरुषाणाम्
aruṣā́ṇām
Locative अरुषे
aruṣé
अरुषयोः
aruṣáyoḥ
अरुषेषु
aruṣéṣu
Notes
  • ¹Vedic

Further reading

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.