अर्हति

Sanskrit

Alternative scripts

Etymology

Inherited from Proto-Indo-Aryan *Hárźʰati, from Proto-Indo-Iranian *Hárǰʰati, from Proto-Indo-European *h₂elgʷʰ- (to be worth; value; gain). Cognate with Avestan 𐬀𐬭𐬆𐬘𐬀𐬌𐬙𐬌 (arəjaiti, to be worth), Persian ارزیدن (arzidan, be of value, to be worth), Ancient Greek ἀλφάνω (alphánō, to have value; to fetch a price). Related to अर्घ (arghá, price, value).

Pronunciation

Verb

अर्हति (árhati) (root अर्ह्, class 1, type P)

  1. to be worth
  2. to merit, to be worthy of, to deserve
  3. to be entitled to, to have a claim

Conjugation

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: अर्हितुम् (árhitum)
Undeclinable
Infinitive अर्हितुम्
árhitum
Gerund अर्हित्वा
arhitvā́
Participles
Masculine/Neuter Gerundive अर्ह्य / अर्हितव्य / अर्हणीय
árhya / arhitavya / arhaṇīya
Feminine Gerundive अर्ह्या / अर्हितव्या / अर्हणीया
árhyā / arhitavyā / arhaṇīyā
Masculine/Neuter Past Passive Participle अर्हित
arhitá
Feminine Past Passive Participle अर्हिता
arhitā́
Masculine/Neuter Past Active Participle अर्हितवत्
arhitávat
Feminine Past Active Participle अर्हितवती
arhitávatī
Present: अर्हति (árháti), अर्ह्यते (arhyáte)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third अर्हति
árháti
अर्हतः
árhátaḥ
अर्हन्ति
árhánti
-
-
-
-
-
-
अर्ह्यते
arhyáte
अर्ह्येते
arhyéte
अर्ह्यन्ते
arhyánte
Second अर्हसि
árhási
अर्हथः
árháthaḥ
अर्हथ
árhátha
-
-
-
-
-
-
अर्ह्यसे
arhyáse
अर्ह्येथे
arhyéthe
अर्ह्यध्वे
arhyádhve
First अर्हामि
árhā́mi
अर्हावः
árhā́vaḥ
अर्हामः
árhā́maḥ
-
-
-
-
-
-
अर्ह्ये
arhyé
अर्ह्यावहे
arhyā́vahe
अर्ह्यामहे
arhyā́mahe
Imperative
Third अर्हतु / अर्हतात्
árhátu / árhátāt
अर्हताम्
árhátām
अर्हन्तु
árhántu
-
-
-
-
-
-
अर्ह्यताम्
arhyátām
अर्ह्येताम्
arhyétām
अर्ह्यन्तम्
arhyántam
Second अर्ह / अर्हतात्
árhá / árhátāt
अर्हतम्
árhátam
अर्हत
árháta
-
-
-
-
-
-
अर्ह्यस्व
arhyásva
अर्ह्येथाम्
arhyéthām
अर्ह्यध्वम्
arhyádhvam
First अर्हाणि
árhā́ṇi
अर्हाव
árhā́va
अर्हाम
árhā́ma
-
-
-
-
-
-
अर्ह्यै
arhyaí
अर्ह्यावहै
arhyā́vahai
अर्ह्यामहै
arhyā́mahai
Optative/Potential
Third अर्हेत्
árhét
अर्हेताम्
árhétām
अर्हेयुः
árhéyuḥ
-
-
-
-
-
-
अर्ह्येत
arhyéta
अर्ह्येयाताम्
arhyéyātām
अर्ह्येरन्
arhyéran
Second अर्हेः
árhéḥ
अर्हेतम्
árhétam
अर्हेत
árhéta
-
-
-
-
-
-
अर्ह्येथाः
arhyéthāḥ
अर्ह्येयाथाम्
arhyéyāthām
अर्ह्येध्वम्
arhyédhvam
First अर्हेयम्
árhéyam
अर्हेव
árhéva
अर्हेमः
árhémaḥ
-
-
-
-
-
-
अर्ह्येय
arhyéya
अर्ह्येवहि
arhyévahi
अर्ह्येमहि
arhyémahi
Participles
अर्हत्
árhát
-
-
अर्ह्यमाण
arhyámāṇa
Imperfect: आर्हत् (ā́rhat), आर्ह्यत (ā́rhyata)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third आर्हत्
ā́rhat
आर्हताम्
ā́rhatām
आर्हन्
ā́rhan
-
-
-
-
-
-
आर्ह्यत
ā́rhyata
आर्ह्येताम्
ā́rhyetām
आर्ह्यन्त
ā́rhyanta
Second आर्हः
ā́rhaḥ
आर्हतम्
ā́rhatam
आर्हत
ā́rhata
-
-
-
-
-
-
आर्ह्यथाः
ā́rhyathāḥ
आर्ह्येथाम्
ā́rhyethām
आर्ह्यध्वम्
ā́rhyadhvam
First आर्हम्
ā́rham
आर्हाव
ā́rhāva
आर्हाम
ā́rhāma
-
-
-
-
-
-
आर्ह्ये
ā́rhye
आर्ह्यावहि
ā́rhyāvahi
आर्ह्यामहि
ā́rhyāmahi
Future: अर्हिष्यति (arhiṣyáti), अर्हिष्यते (arhiṣyáte)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Simple Indicative
Third अर्हिष्यति
arhiṣyáti
अर्हिष्यतः
arhiṣyátaḥ
अर्हिष्यन्ति
arhiṣyánti
अर्हिष्यते
arhiṣyáte
अर्हिष्येते
arhiṣyéte
अर्हिष्यन्ते
arhiṣyánte
Second अर्हिष्यसि
arhiṣyási
अर्हिष्यथः
arhiṣyáthaḥ
अर्हिष्यथ
arhiṣyátha
अर्हिष्यसे
arhiṣyáse
अर्हिष्येथे
arhiṣyéthe
अर्हिष्यध्वे
arhiṣyádhve
First अर्हिष्यामि
arhiṣyā́mi
अर्हिष्यावः
arhiṣyā́vaḥ
अर्हिष्यामः
arhiṣyā́maḥ
अर्हिष्ये
arhiṣyé
अर्हिष्यावहे
arhiṣyā́vahe
अर्हिष्यामहे
arhiṣyā́mahe
Periphrastic Indicative
Third अर्हिता
arhitā́
अर्हितारौ
arhitā́rau
अर्हितारः
arhitā́raḥ
अर्हिता
arhitā́
अर्हितारौ
arhitā́rau
अर्हितारः
arhitā́raḥ
Second अर्हितासि
arhitā́si
अर्हितास्थः
arhitā́sthaḥ
अर्हितास्थ
arhitā́stha
अर्हितासे
arhitā́se
अर्हितासाथे
arhitā́sāthe
अर्हिताध्वे
arhitā́dhve
First अर्हितास्मि
arhitā́smi
अर्हितास्वः
arhitā́svaḥ
अर्हितास्मः
arhitā́smaḥ
अर्हिताहे
arhitā́he
अर्हितास्वहे
arhitā́svahe
अर्हितास्महे
arhitā́smahe
Participles
अर्हिष्यत्
arhiṣyát
अर्हिष्याण
arhiṣyā́ṇa
Conditional: आर्हिष्यत् (ā́rhiṣyat), आर्हिष्यत (ā́rhiṣyata)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third आर्हिष्यत्
ā́rhiṣyat
आर्हिष्यताम्
ā́rhiṣyatām
आर्हिष्यन्
ā́rhiṣyan
आर्हिष्यत
ā́rhiṣyata
आर्हिष्येताम्
ā́rhiṣyetām
आर्हिष्यन्त
ā́rhiṣyanta
Second आर्हिष्यः
ā́rhiṣyaḥ
आर्हिष्यतम्
ā́rhiṣyatam
आर्हिष्यत
ā́rhiṣyata
आर्हिष्यथाः
ā́rhiṣyathāḥ
आर्हिष्येथाम्
ā́rhiṣyethām
आर्हिष्यध्वम्
ā́rhiṣyadhvam
First आर्हिष्यम्
ā́rhiṣyam
आर्हिष्याव
ā́rhiṣyāva
आर्हिष्याम
ā́rhiṣyāma
आर्हिष्ये
ā́rhiṣye
आर्हिष्यावहि
ā́rhiṣyāvahi
आर्हिष्यामहि
ā́rhiṣyāmahi
Aorist: आर्हीत् (ā́rhīt), आर्हिष्ट (ā́rhiṣṭa)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third आर्हीत्
ā́rhīt
आर्हिष्टाम्
ā́rhiṣṭām
आर्हिषुः
ā́rhiṣuḥ
आर्हिष्ट
ā́rhiṣṭa
आर्हिषाताम्
ā́rhiṣātām
आर्हिषत
ā́rhiṣata
Second आर्हीः
ā́rhīḥ
आर्हिष्तम्
ā́rhiṣtam
आर्हिष्ट
ā́rhiṣṭa
आर्हिष्ठाः
ā́rhiṣṭhāḥ
आर्हिषाथाम्
ā́rhiṣāthām
आर्हिढ्वम्
ā́rhiḍhvam
First आर्हिषम्
ā́rhiṣam
आर्हिष्व
ā́rhiṣva
आर्हिष्म
ā́rhiṣma
आर्हिषि
ā́rhiṣi
आर्हिष्वहि
ā́rhiṣvahi
आर्हिष्महि
ā́rhiṣmahi
Benedictive/Precative: अर्ह्यात् (arhyā́t), अर्हिषीष्ट (arhiṣīṣṭá)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third अर्ह्यात्
arhyā́t
अर्ह्यास्ताम्
arhyā́stām
अर्ह्यासुः
arhyā́suḥ
अर्हिषीष्ट
arhiṣīṣṭá
अर्हिषीयास्ताम्
arhiṣīyā́stām
अर्हिषीरन्
arhiṣīrán
Second अर्ह्याः
arhyā́ḥ
अर्ह्यास्तम्
arhyā́stam
अर्ह्यास्त
arhyā́sta
अर्हिषीष्ठाः
arhiṣīṣṭhā́ḥ
अर्हिषीयास्थाम्
arhiṣīyā́sthām
अर्हिषीध्वम्
arhiṣīdhvám
First अर्ह्यासम्
arhyā́sam
अर्ह्यास्व
arhyā́sva
अर्ह्यास्म
arhyā́sma
अर्हिषीय
arhiṣīyá
अर्हिषीवहि
arhiṣīváhi
अर्हिषीमहि
arhiṣīmáhi
Perfect: आनर्ह (ānárha), आनर्हे (ānarhé)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third आनर्ह
ānárha
आनर्हतुः
ānarhátuḥ
आनर्हुः
ānarhúḥ
आनर्हे
ānarhé
आनर्हाते
ānarhā́te
आनर्हिरे
ānarhiré
Second आनर्हिथ
ānárhitha
आनर्हथुः
ānarháthuḥ
आनर्ह
ānarhá
आनर्हिषे
ānarhiṣé
आनर्हाथे
ānarhā́the
आनर्हिध्वे
ānarhidhvé
First आनर्ह
ānárha
आनर्हिव
ānarhivá
आनर्हिम
ānarhimá
आनर्हे
ānarhé
आनर्हिवहे
ānarhiváhe
आनर्हिमाहे
ānarhimā́he
Participles
आनर्ह्वांस्
ānarhvā́ṃs
आनर्हाण
ānarhāṇá

Descendants

  • Pali: arahati

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.