अवास्तु

Sanskrit

Alternative forms

Etymology

अ- (a-, un-) + वास्तु (vā́stu, house).

Pronunciation

Adjective

अवास्तु (avāstú) (Vedic)

  1. having no home; homeless

Declension

Masculine u-stem declension of अवास्तु (avāstú)
Singular Dual Plural
Nominative अवास्तुः
avāstúḥ
अवास्तू
avāstū́
अवास्तवः
avāstávaḥ
Vocative अवास्तो
ávāsto
अवास्तू
ávāstū
अवास्तवः
ávāstavaḥ
Accusative अवास्तुम्
avāstúm
अवास्तू
avāstū́
अवास्तून्
avāstū́n
Instrumental अवास्तुना / अवास्त्वा¹
avāstúnā / avāstvā̀¹
अवास्तुभ्याम्
avāstúbhyām
अवास्तुभिः
avāstúbhiḥ
Dative अवास्तवे / अवास्त्वे²
avāstáve / avāstvè²
अवास्तुभ्याम्
avāstúbhyām
अवास्तुभ्यः
avāstúbhyaḥ
Ablative अवास्तोः / अवास्त्वः²
avāstóḥ / avāstvàḥ²
अवास्तुभ्याम्
avāstúbhyām
अवास्तुभ्यः
avāstúbhyaḥ
Genitive अवास्तोः / अवास्त्वः²
avāstóḥ / avāstvàḥ²
अवास्त्वोः
avāstvóḥ
अवास्तूनाम्
avāstūnā́m
Locative अवास्तौ
avāstaú
अवास्त्वोः
avāstvóḥ
अवास्तुषु
avāstúṣu
Notes
  • ¹Vedic
  • ²Less common
Feminine u-stem declension of अवास्तु (avāstú)
Singular Dual Plural
Nominative अवास्तुः
avāstúḥ
अवास्तू
avāstū́
अवास्तवः
avāstávaḥ
Vocative अवास्तो
ávāsto
अवास्तू
ávāstū
अवास्तवः
ávāstavaḥ
Accusative अवास्तुम्
avāstúm
अवास्तू
avāstū́
अवास्तूः
avāstū́ḥ
Instrumental अवास्त्वा
avāstvā̀
अवास्तुभ्याम्
avāstúbhyām
अवास्तुभिः
avāstúbhiḥ
Dative अवास्तवे / अवास्त्वे¹ / अवास्त्वै²
avāstáve / avāstvè¹ / avāstvaì²
अवास्तुभ्याम्
avāstúbhyām
अवास्तुभ्यः
avāstúbhyaḥ
Ablative अवास्तोः / अवास्त्वाः²
avāstóḥ / avāstvā̀ḥ²
अवास्तुभ्याम्
avāstúbhyām
अवास्तुभ्यः
avāstúbhyaḥ
Genitive अवास्तोः / अवास्त्वाः²
avāstóḥ / avāstvā̀ḥ²
अवास्त्वोः
avāstvóḥ
अवास्तूनाम्
avāstūnā́m
Locative अवास्तौ / अवास्त्वाम्²
avāstaú / avāstvā̀m²
अवास्त्वोः
avāstvóḥ
अवास्तुषु
avāstúṣu
Notes
  • ¹Less common
  • ²Later Sanskrit
Neuter u-stem declension of अवास्तु (avāstú)
Singular Dual Plural
Nominative अवास्तु
avāstú
अवास्तुनी
avāstúnī
अवास्तू / अवास्तु / अवास्तूनि¹
avāstū́ / avāstú / avāstū́ni¹
Vocative अवास्तु / अवास्तो
avāstú / ávāsto
अवास्तुनी
ávāstunī
अवास्तू / अवास्तु / अवास्तूनि¹
ávāstū / avāstú / ávāstūni¹
Accusative अवास्तु
avāstú
अवास्तुनी
avāstúnī
अवास्तू / अवास्तु / अवास्तूनि¹
avāstū́ / avāstú / avāstū́ni¹
Instrumental अवास्तुना / अवास्त्वा²
avāstúnā / avāstvā̀²
अवास्तुभ्याम्
avāstúbhyām
अवास्तुभिः
avāstúbhiḥ
Dative अवास्तवे / अवास्त्वे³
avāstáve / avāstvè³
अवास्तुभ्याम्
avāstúbhyām
अवास्तुभ्यः
avāstúbhyaḥ
Ablative अवास्तोः / अवास्तुनः¹ / अवास्त्वः³
avāstóḥ / avāstúnaḥ¹ / avāstvàḥ³
अवास्तुभ्याम्
avāstúbhyām
अवास्तुभ्यः
avāstúbhyaḥ
Genitive अवास्तोः / अवास्तुनः¹ / अवास्त्वः³
avāstóḥ / avāstúnaḥ¹ / avāstvàḥ³
अवास्तुनोः
avāstúnoḥ
अवास्तूनाम्
avāstūnā́m
Locative अवास्तुनि
avāstúni
अवास्तुनोः
avāstúnoḥ
अवास्तुषु
avāstúṣu
Notes
  • ¹Later Sanskrit
  • ²Vedic
  • ³Less common

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.