अश्विन्

Sanskrit

Alternative forms

Etymology

From अश्व (aśva, horse) + -इन् (-in, possessor).

Pronunciation

Noun

अश्विन् (aśvin) m

  1. a cavalier
  2. a horse tamer (RV.)
  3. the number two (Suryas.)

Descendants

Noun

अश्विन् (aśvin) n

  1. richness in horses (RV.)

Proper noun

अश्विन् (aśvin) m

  1. (Hinduism, in the dual) ‘the two charioteers’, the name of two divinities (who appear in the sky before the dawn in a golden carriage drawn by horses or birds; they bring treasures to men and avert misfortune and sickness; they are considered as the physicians of heaven)
    • c. 1700 BCE – 1200 BCE, Ṛgveda 1.3.1
      अश्विना यज्वरीरिषो द्रवत्पाणी शुभस्पती ।
      पुरुभुजा चनस्यतम्॥
      aśvinā yajvarīriṣo dravatpāṇī śubhaspatī .
      purubhujā canasyatam.
      Ye Asvins, rich in treasure, Lords of splendour, having nimble hands,
      accept the sacrificial food.
  2. (Hinduism, in the dual) the two sons of the Aśvins, namely Nakula and Sahadeva (MBh.)
  3. (Hinduism, astrology) a name of the Nakṣatra presided over by the Aśvins (VarBrS.)

Declension

Masculine in-stem declension of अश्विन् (aśvin)
Singular Dual Plural
Nominative अश्वी
aśvī
अश्विनौ / अश्विना¹
aśvinau / aśvinā¹
अश्विनः
aśvinaḥ
Vocative अश्विन्
aśvin
अश्विनौ / अश्विना¹
aśvinau / aśvinā¹
अश्विनः
aśvinaḥ
Accusative अश्विनम्
aśvinam
अश्विनौ / अश्विना¹
aśvinau / aśvinā¹
अश्विनः
aśvinaḥ
Instrumental अश्विना
aśvinā
अश्विभ्याम्
aśvibhyām
अश्विभिः
aśvibhiḥ
Dative अश्विने
aśvine
अश्विभ्याम्
aśvibhyām
अश्विभ्यः
aśvibhyaḥ
Ablative अश्विनः
aśvinaḥ
अश्विभ्याम्
aśvibhyām
अश्विभ्यः
aśvibhyaḥ
Genitive अश्विनः
aśvinaḥ
अश्विनोः
aśvinoḥ
अश्विनाम्
aśvinām
Locative अश्विनि
aśvini
अश्विनोः
aśvinoḥ
अश्विषु
aśviṣu
Notes
  • ¹Vedic
Neuter in-stem declension of अश्विन् (aśvin)
Singular Dual Plural
Nominative अश्वि
aśvi
अश्विनी
aśvinī
अश्वीनि
aśvīni
Vocative अश्विनि
aśvini
अश्विनी
aśvinī
अश्वीनि
aśvīni
Accusative अश्वि
aśvi
अश्विनी
aśvinī
अश्वीनि
aśvīni
Instrumental अश्विना
aśvinā
अश्विभ्याम्
aśvibhyām
अश्विभिः
aśvibhiḥ
Dative अश्विने
aśvine
अश्विभ्याम्
aśvibhyām
अश्विभ्यः
aśvibhyaḥ
Ablative अश्विनः
aśvinaḥ
अश्विभ्याम्
aśvibhyām
अश्विभ्यः
aśvibhyaḥ
Genitive अश्विनः
aśvinaḥ
अश्विनोः
aśvinoḥ
अश्विनाम्
aśvinām
Locative अश्विनि
aśvini
अश्विनोः
aśvinoḥ
अश्विषु
aśviṣu

Adjective

अश्विन् (aśvin)

  1. possessed of horses, consisting of horses (RV.)
  2. mounted on horseback (MarkP.)

Declension

Masculine in-stem declension of अश्विन् (aśvin)
Singular Dual Plural
Nominative अश्वी
aśvī
अश्विनौ / अश्विना¹
aśvinau / aśvinā¹
अश्विनः
aśvinaḥ
Vocative अश्विन्
aśvin
अश्विनौ / अश्विना¹
aśvinau / aśvinā¹
अश्विनः
aśvinaḥ
Accusative अश्विनम्
aśvinam
अश्विनौ / अश्विना¹
aśvinau / aśvinā¹
अश्विनः
aśvinaḥ
Instrumental अश्विना
aśvinā
अश्विभ्याम्
aśvibhyām
अश्विभिः
aśvibhiḥ
Dative अश्विने
aśvine
अश्विभ्याम्
aśvibhyām
अश्विभ्यः
aśvibhyaḥ
Ablative अश्विनः
aśvinaḥ
अश्विभ्याम्
aśvibhyām
अश्विभ्यः
aśvibhyaḥ
Genitive अश्विनः
aśvinaḥ
अश्विनोः
aśvinoḥ
अश्विनाम्
aśvinām
Locative अश्विनि
aśvini
अश्विनोः
aśvinoḥ
अश्विषु
aśviṣu
Notes
  • ¹Vedic
Feminine in-stem declension of अश्विन् (aśvin)
Singular Dual Plural
Nominative अश्वी
aśvī
अश्विनौ / अश्विना¹
aśvinau / aśvinā¹
अश्विनः
aśvinaḥ
Vocative अश्विन्
aśvin
अश्विनौ / अश्विना¹
aśvinau / aśvinā¹
अश्विनः
aśvinaḥ
Accusative अश्विनम्
aśvinam
अश्विनौ / अश्विना¹
aśvinau / aśvinā¹
अश्विनः
aśvinaḥ
Instrumental अश्विना
aśvinā
अश्विभ्याम्
aśvibhyām
अश्विभिः
aśvibhiḥ
Dative अश्विने
aśvine
अश्विभ्याम्
aśvibhyām
अश्विभ्यः
aśvibhyaḥ
Ablative अश्विनः
aśvinaḥ
अश्विभ्याम्
aśvibhyām
अश्विभ्यः
aśvibhyaḥ
Genitive अश्विनः
aśvinaḥ
अश्विनोः
aśvinoḥ
अश्विनाम्
aśvinām
Locative अश्विनि
aśvini
अश्विनोः
aśvinoḥ
अश्विषु
aśviṣu
Notes
  • ¹Vedic
Neuter in-stem declension of अश्विन् (aśvin)
Singular Dual Plural
Nominative अश्वि
aśvi
अश्विनी
aśvinī
अश्वीनि
aśvīni
Vocative अश्विनि
aśvini
अश्विनी
aśvinī
अश्वीनि
aśvīni
Accusative अश्वि
aśvi
अश्विनी
aśvinī
अश्वीनि
aśvīni
Instrumental अश्विना
aśvinā
अश्विभ्याम्
aśvibhyām
अश्विभिः
aśvibhiḥ
Dative अश्विने
aśvine
अश्विभ्याम्
aśvibhyām
अश्विभ्यः
aśvibhyaḥ
Ablative अश्विनः
aśvinaḥ
अश्विभ्याम्
aśvibhyām
अश्विभ्यः
aśvibhyaḥ
Genitive अश्विनः
aśvinaḥ
अश्विनोः
aśvinoḥ
अश्विनाम्
aśvinām
Locative अश्विनि
aśvini
अश्विनोः
aśvinoḥ
अश्विषु
aśviṣu

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.