आगच्छति

Sanskrit

Alternative scripts

Etymology

From आ- (ā-) + गच्छति (gacchati).

Pronunciation

  • (Vedic) IPA(key): /ɑː.ɡɐt.t͡ɕʰɐ.ti/, [ɑː.ɡɐt̚.t͡ɕʰɐ.ti]
  • (Classical) IPA(key): /ɑːˈɡɐt̪.t͡ɕʰɐ.t̪i/, [ɑːˈɡɐt̪̚.t͡ɕʰɐ.t̪i]

Verb

आगच्छति (āgacchati) (root आगम्, class 1, type P)

  1. (intransitive) to come — to move from further away to nearer to.
    सा प्रतिदिनम् विद्यालयात् आगच्छतिsā pratidinam vidyālayāt āgacchati.She comes daily from the school.
    भवान् कुतः आगच्छति?bhavān kutaḥ āgacchati?Where do you come from? (Literally: From where do you come?)
  2. to return, come back
    भवन्तं दृष्टुं सः पुनः आगच्छति किल?bhavantaṃ dṛṣṭuṃ saḥ punaḥ āgacchati kila?He comes back to see you, doesn't he?
    (सः) बहिः गतवान्, इदानीं आगच्छति(saḥ) bahiḥ gatavān, idānīṃ āgacchati(He) has gone out, (he) comes back soon.
  3. to get, bring (something)
    गोविन्द, आपणं गत्वा आगच्छति वा?govinda, āpaṇaṃ gatvā āgacchati?Govind, having gone to the shop will you get (something)?
  4. to appear, manifest oneself
    सामान्यतः, शिरोवेदना तदा तदा आगच्छतिsāmānyataḥ, śirovedanā tadā tadā āgacchati.Generally, the headache comes now and then.
  5. to arrive at
    यानं दशवादने आगच्छतिyānaṃ daśavādane āgacchatiThe bus arrives at 10 o'clock.
  6. to reach
  7. to fall into (any state of mind)
  8. to meet (with someone)
  9. to have recourse to
  10. to attain
  11. to germinate
    तण्डुलः धान्यतः आगच्छतिtaṇḍulaḥ dhānyataḥ āgacchatiUncooked rice germinates from the grain.
    अन्नं तण्डुलतः आगच्छतिannaṃ taṇḍulataḥ āgacchatiCooked rice germinates from uncooked rice.

Conjugation

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: आगन्तुम् (āgántum)
Undeclinable
Infinitive आगन्तुम्
āgántum
Gerund आगत्वा
āgatvā́
Participles
Masculine/Neuter Gerundive आगम्य / आगन्तव्य / आगमनीय
āgámya / āgantavya / āgamanīya
Feminine Gerundive आगम्या / आगन्तव्या / आगमनीया
āgámyā / āgantavyā / āgamanīyā
Masculine/Neuter Past Passive Participle आगत
āgatá
Feminine Past Passive Participle आगता
āgatā́
Masculine/Neuter Past Active Participle आगतवत्
āgatávat
Feminine Past Active Participle आगतवती
āgatávatī
Present: आगच्छति (āgácchati), आगच्छते (āgácchate), आगम्यते (āgamyáte)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third आगच्छति
āgácchati
आगच्छतः
āgácchataḥ
आगच्छन्ति
āgácchanti
आगच्छते
āgácchate
आगच्छेते
āgácchete
आगच्छन्ते
āgácchante
आगम्यते
āgamyáte
आगम्येते
āgamyéte
आगम्यन्ते
āgamyánte
Second आगच्छसि
āgácchasi
आगच्छथः
āgácchathaḥ
आगच्छथ
āgácchatha
आगच्छसे
āgácchase
आगच्छेथे
āgácchethe
आगच्छध्वे
āgácchadhve
आगम्यसे
āgamyáse
आगम्येथे
āgamyéthe
आगम्यध्वे
āgamyádhve
First आगच्छामि
āgácchāmi
आगच्छावः
āgácchāvaḥ
आगच्छामः
āgácchāmaḥ
आगच्छे
āgácche
आगच्छावहे
āgácchāvahe
आगच्छामहे
āgácchāmahe
आगम्ये
āgamyé
आगम्यावहे
āgamyā́vahe
आगम्यामहे
āgamyā́mahe
Imperative
Third आगच्छतु / आगच्छतात्
āgácchatu / āgácchatāt
आगच्छताम्
āgácchatām
आगच्छन्तु
āgácchantu
आगच्छताम्
āgácchatām
आगच्छेताम्
āgácchetām
आगच्छन्तम्
āgácchantam
आगम्यताम्
āgamyátām
आगम्येताम्
āgamyétām
आगम्यन्तम्
āgamyántam
Second आगच्छ / आगच्छतात्
āgáccha / āgácchatāt
आगच्छतम्
āgácchatam
आगच्छत
āgácchata
आगच्छस्व
āgácchasva
आगच्छेथाम्
āgácchethām
आगच्छध्वम्
āgácchadhvam
आगम्यस्व
āgamyásva
आगम्येथाम्
āgamyéthām
आगम्यध्वम्
āgamyádhvam
First आगच्छानि
āgácchāni
आगच्छाव
āgácchāva
आगच्छाम
āgácchāma
आगच्छै
āgácchai
आगच्छावहै
āgácchāvahai
आगच्छामहै
āgácchāmahai
आगम्यै
āgamyaí
आगम्यावहै
āgamyā́vahai
आगम्यामहै
āgamyā́mahai
Optative/Potential
Third आगच्छेत्
āgácchet
आगच्छेताम्
āgácchetām
आगच्छेयुः
āgáccheyuḥ
आगच्छेत
āgáccheta
आगच्छेयाताम्
āgáccheyātām
आगच्छेरन्
āgáccheran
आगम्येत
āgamyéta
आगम्येयाताम्
āgamyéyātām
आगम्येरन्
āgamyéran
Second आगच्छेः
āgáccheḥ
आगच्छेतम्
āgácchetam
आगच्छेत
āgáccheta
आगच्छेथाः
āgácchethāḥ
आगच्छेयाथाम्
āgáccheyāthām
आगच्छेध्वम्
āgácchedhvam
आगम्येथाः
āgamyéthāḥ
आगम्येयाथाम्
āgamyéyāthām
आगम्येध्वम्
āgamyédhvam
First आगच्छेयम्
āgáccheyam
आगच्छेव
āgáccheva
आगच्छेमः
āgácchemaḥ
आगच्छेय
āgáccheya
आगच्छेवहि
āgácchevahi
आगच्छेमहि
āgácchemahi
आगम्येय
āgamyéya
आगम्येवहि
āgamyévahi
आगम्येमहि
āgamyémahi
Participles
आगच्छत्
āgácchat
आगच्छमान
āgácchamāna
आगम्यमान
āgamyámāna
Imperfect: आगच्छत् (ā́gacchat), आगच्छत (ā́gacchata), आगम्यत (ā́gamyata)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third आगच्छत्
ā́gacchat
आगच्छताम्
ā́gacchatām
आगच्छन्
ā́gacchan
आगच्छत
ā́gacchata
आगच्छेताम्
ā́gacchetām
आगच्छन्त
ā́gacchanta
आगम्यत
ā́gamyata
आगम्येताम्
ā́gamyetām
आगम्यन्त
ā́gamyanta
Second आगच्छः
ā́gacchaḥ
आगच्छतम्
ā́gacchatam
आगच्छत
ā́gacchata
आगच्छथाः
ā́gacchathāḥ
आगच्छेथाम्
ā́gacchethām
आगच्छध्वम्
ā́gacchadhvam
आगम्यथाः
ā́gamyathāḥ
आगम्येथाम्
ā́gamyethām
आगम्यध्वम्
ā́gamyadhvam
First आगच्छम्
ā́gaccham
आगच्छाव
ā́gacchāva
आगच्छाम
ā́gacchāma
आगच्छे
ā́gacche
आगच्छावहि
ā́gacchāvahi
आगच्छामहि
ā́gacchāmahi
आगम्ये
ā́gamye
आगम्यावहि
ā́gamyāvahi
आगम्यामहि
ā́gamyāmahi
Future: आगंस्यति (āgaṃsyáti), आगंस्यते (āgaṃsyáte)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Simple Indicative
Third आगंस्यति
āgaṃsyáti
आगंस्यतः
āgaṃsyátaḥ
आगंस्यन्ति
āgaṃsyánti
आगंस्यते
āgaṃsyáte
आगंस्येते
āgaṃsyéte
आगंस्यन्ते
āgaṃsyánte
Second आगंस्यसि
āgaṃsyási
आगंस्यथः
āgaṃsyáthaḥ
आगंस्यथ
āgaṃsyátha
आगंस्यसे
āgaṃsyáse
आगंस्येथे
āgaṃsyéthe
आगंस्यध्वे
āgaṃsyádhve
First आगंस्यामि
āgaṃsyā́mi
आगंस्यावः
āgaṃsyā́vaḥ
आगंस्यामः
āgaṃsyā́maḥ
आगंस्ये
āgaṃsyé
आगंस्यावहे
āgaṃsyā́vahe
आगंस्यामहे
āgaṃsyā́mahe
Periphrastic Indicative
Third आगंता
āgaṃtā́
आगंतारौ
āgaṃtā́rau
आगंतारः
āgaṃtā́raḥ
आगंता
āgaṃtā́
आगंतारौ
āgaṃtā́rau
आगंतारः
āgaṃtā́raḥ
Second आगंतासि
āgaṃtā́si
आगंतास्थः
āgaṃtā́sthaḥ
आगंतास्थ
āgaṃtā́stha
आगंतासे
āgaṃtā́se
आगंतासाथे
āgaṃtā́sāthe
आगंताध्वे
āgaṃtā́dhve
First आगंतास्मि
āgaṃtā́smi
आगंतास्वः
āgaṃtā́svaḥ
आगंतास्मः
āgaṃtā́smaḥ
आगंताहे
āgaṃtā́he
आगंतास्वहे
āgaṃtā́svahe
आगंतास्महे
āgaṃtā́smahe
Participles
आगंस्यत्
āgaṃsyát
आगंस्यान
āgaṃsyā́na
Conditional: आगंस्यत् (ā́gaṃsyat), आगंस्यत (ā́gaṃsyata)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third आगंस्यत्
ā́gaṃsyat
आगंस्यताम्
ā́gaṃsyatām
आगंस्यन्
ā́gaṃsyan
आगंस्यत
ā́gaṃsyata
आगंस्येताम्
ā́gaṃsyetām
आगंस्यन्त
ā́gaṃsyanta
Second आगंस्यः
ā́gaṃsyaḥ
आगंस्यतम्
ā́gaṃsyatam
आगंस्यत
ā́gaṃsyata
आगंस्यथाः
ā́gaṃsyathāḥ
आगंस्येथाम्
ā́gaṃsyethām
आगंस्यध्वम्
ā́gaṃsyadhvam
First आगंस्यम्
ā́gaṃsyam
आगंस्याव
ā́gaṃsyāva
आगंस्याम
ā́gaṃsyāma
आगंस्ये
ā́gaṃsye
आगंस्यावहि
ā́gaṃsyāvahi
आगंस्यामहि
ā́gaṃsyāmahi
Aorist: आगमत् (ā́gamat), आगंस्त (ā́gaṃsta) or आगस्त (ā́gasta)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third आगमत्
ā́gamat
आगमताम्
ā́gamatām
आगमन्
ā́gaman
आगंस्त / आगस्त
ā́gaṃsta / ā́gasta
आगंसाताम् / आगसाताम्
ā́gaṃsātām / ā́gasātām
आगंसत / आगसत
ā́gaṃsata / ā́gasata
Second आगमः
ā́gamaḥ
आगमतम्
ā́gamatam
आगमत
ā́gamata
आगंस्थाः / आगस्थाः
ā́gaṃsthāḥ / ā́gasthāḥ
आगंसाथाम् / आगसाथाम्
ā́gaṃsāthām / ā́gasāthām
आगंध्वम् / आगध्वम्
ā́gaṃdhvam / ā́gadhvam
First आगमम्
ā́gamam
आगमाव
ā́gamāva
आगमाम
ā́gamāma
आगंसि / आगसि
ā́gaṃsi / ā́gasi
आगंस्वहि / आगस्वहि
ā́gaṃsvahi / ā́gasvahi
आगंस्महि / आगस्महि
ā́gaṃsmahi / ā́gasmahi
Benedictive/Precative: आगम्यात् (āgamyā́t), आगंसीष्ट (āgaṃsīṣṭá)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third आगम्यात्
āgamyā́t
आगम्यास्ताम्
āgamyā́stām
आगम्यासुः
āgamyā́suḥ
आगंसीष्ट
āgaṃsīṣṭá
आगंसीयास्ताम्
āgaṃsīyā́stām
आगंसीरन्
āgaṃsīrán
Second आगम्याः
āgamyā́ḥ
आगम्यास्तम्
āgamyā́stam
आगम्यास्त
āgamyā́sta
आगंसीष्ठाः
āgaṃsīṣṭhā́ḥ
आगंसीयास्थाम्
āgaṃsīyā́sthām
आगंसीध्वम्
āgaṃsīdhvám
First आगम्यासम्
āgamyā́sam
आगम्यास्व
āgamyā́sva
आगम्यास्म
āgamyā́sma
आगंसीय
āgaṃsīyá
आगंसीवहि
āgaṃsīváhi
आगंसीमहि
āgaṃsīmáhi
Perfect: आजगाम (ājagā́ma), आजग्मे (ājagmé)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third आजगाम
ājagā́ma
आजग्मतुः
ājagmátuḥ
आजग्मुः
ājagmúḥ
आजग्मे
ājagmé
आजग्माते
ājagmā́te
आजग्मिरे
ājagmiré
Second आजगमिथ
ājagámitha
आजग्मथुः
ājagmáthuḥ
आजग्म
ājagmá
आजग्मिसे
ājagmisé
आजग्माथे
ājagmā́the
आजग्मिध्वे
ājagmidhvé
First आजगम
ājagáma
आजग्मिव
ājagmivá
आजग्मिम
ājagmimá
आजग्मे
ājagmé
आजग्मिवहे
ājagmiváhe
आजग्मिमाहे
ājagmimā́he
Participles
आजग्मिवांस्
ājagmivā́ṃs
आजग्मान
ājagmāná
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.