आलस्य

Hindi

Etymology

Learned borrowing from Sanskrit आलस्य (ā́lasya). Doublet of आलस (ālas).

Pronunciation

  • (Delhi Hindi) IPA(key): /ɑː.ləs.jᵊ/, [äː.l̪əs̪.jᵊ]

Noun

आलस्य (ālasya) m (formal)

  1. laziness, sloth, lethargy
    Synonyms: आलस (ālas), सुस्ती (sustī)

Declension

Further reading

Sanskrit

Alternative scripts

Etymology

Vrddhi derivative of अलस (alasá) with a -य (-ya) extension.

Pronunciation

Noun

आलस्य (ā́lasya) n

  1. idleness, laziness

Declension

Neuter a-stem declension of आलस्य (ā́lasya)
Singular Dual Plural
Nominative आलस्यम्
ā́lasyam
आलस्ये
ā́lasye
आलस्यानि / आलस्या¹
ā́lasyāni / ā́lasyā¹
Vocative आलस्य
ā́lasya
आलस्ये
ā́lasye
आलस्यानि / आलस्या¹
ā́lasyāni / ā́lasyā¹
Accusative आलस्यम्
ā́lasyam
आलस्ये
ā́lasye
आलस्यानि / आलस्या¹
ā́lasyāni / ā́lasyā¹
Instrumental आलस्येन
ā́lasyena
आलस्याभ्याम्
ā́lasyābhyām
आलस्यैः / आलस्येभिः¹
ā́lasyaiḥ / ā́lasyebhiḥ¹
Dative आलस्याय
ā́lasyāya
आलस्याभ्याम्
ā́lasyābhyām
आलस्येभ्यः
ā́lasyebhyaḥ
Ablative आलस्यात्
ā́lasyāt
आलस्याभ्याम्
ā́lasyābhyām
आलस्येभ्यः
ā́lasyebhyaḥ
Genitive आलस्यस्य
ā́lasyasya
आलस्ययोः
ā́lasyayoḥ
आलस्यानाम्
ā́lasyānām
Locative आलस्ये
ā́lasye
आलस्ययोः
ā́lasyayoḥ
आलस्येषु
ā́lasyeṣu
Notes
  • ¹Vedic

Descendants

  • Pali: ālassa
  • Prakrit: 𑀆𑀮𑀲𑁆𑀲 (ālassa)
    • Helu:
      • >? Dhivehi: ލަސް (las)
      • Sinhalese: ලැස් (læs)
    • Magadhi Prakrit:
      • Early Assamese: আলাস (alaso)
      • Oriya: ଆଳସ (aḷôsô)
      • Maithili:
        Devanagari: आलस (ālas)
        Tirhuta: 𑒂𑒪𑒮 (ālasa)
    • Maharastri Prakrit:
      • Old Marathi:
        Devanagari: आळस (āḷasa), आळोस (āḷosa)
        Modi: 𑘁𑘯𑘭 (āḷasa), 𑘁𑘯𑘻𑘭 (āḷosa)
    • Paisaci Prakrit:
      • Takka Apabhramsa:
        • Punjabi:
          Gurmukhi: ਆਲਸ (ālas)
          Shahmukhi: آلَس (ālas)
        • ? Sindhi:
          Arabic: آلسُ
          Devanagari: आलिसु
      • Vracada Apabhramsa:
        • Sindhi:
          Arabic: آرسُ
          Devanagari: आरिसु
    • Sauraseni Prakrit:
  • Hindi: आलस्य (ālasya) (learned)

Adjective

आलस्य (ā́lasya)

  1. idle, lazy, inactive, slothful

Declension

Masculine a-stem declension of आलस्य (ā́lasya)
Singular Dual Plural
Nominative आलस्यः
ā́lasyaḥ
आलस्यौ
ā́lasyau
आलस्याः / आलस्यासः¹
ā́lasyāḥ / ā́lasyāsaḥ¹
Vocative आलस्य
ā́lasya
आलस्यौ
ā́lasyau
आलस्याः / आलस्यासः¹
ā́lasyāḥ / ā́lasyāsaḥ¹
Accusative आलस्यम्
ā́lasyam
आलस्यौ
ā́lasyau
आलस्यान्
ā́lasyān
Instrumental आलस्येन
ā́lasyena
आलस्याभ्याम्
ā́lasyābhyām
आलस्यैः / आलस्येभिः¹
ā́lasyaiḥ / ā́lasyebhiḥ¹
Dative आलस्याय
ā́lasyāya
आलस्याभ्याम्
ā́lasyābhyām
आलस्येभ्यः
ā́lasyebhyaḥ
Ablative आलस्यात्
ā́lasyāt
आलस्याभ्याम्
ā́lasyābhyām
आलस्येभ्यः
ā́lasyebhyaḥ
Genitive आलस्यस्य
ā́lasyasya
आलस्ययोः
ā́lasyayoḥ
आलस्यानाम्
ā́lasyānām
Locative आलस्ये
ā́lasye
आलस्ययोः
ā́lasyayoḥ
आलस्येषु
ā́lasyeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of आलस्या (ā́lasyā)
Singular Dual Plural
Nominative आलस्या
ā́lasyā
आलस्ये
ā́lasye
आलस्याः
ā́lasyāḥ
Vocative आलस्ये
ā́lasye
आलस्ये
ā́lasye
आलस्याः
ā́lasyāḥ
Accusative आलस्याम्
ā́lasyām
आलस्ये
ā́lasye
आलस्याः
ā́lasyāḥ
Instrumental आलस्यया / आलस्या¹
ā́lasyayā / ā́lasyā¹
आलस्याभ्याम्
ā́lasyābhyām
आलस्याभिः
ā́lasyābhiḥ
Dative आलस्यायै
ā́lasyāyai
आलस्याभ्याम्
ā́lasyābhyām
आलस्याभ्यः
ā́lasyābhyaḥ
Ablative आलस्यायाः
ā́lasyāyāḥ
आलस्याभ्याम्
ā́lasyābhyām
आलस्याभ्यः
ā́lasyābhyaḥ
Genitive आलस्यायाः
ā́lasyāyāḥ
आलस्ययोः
ā́lasyayoḥ
आलस्यानाम्
ā́lasyānām
Locative आलस्यायाम्
ā́lasyāyām
आलस्ययोः
ā́lasyayoḥ
आलस्यासु
ā́lasyāsu
Notes
  • ¹Vedic
Neuter a-stem declension of आलस्य (ā́lasya)
Singular Dual Plural
Nominative आलस्यम्
ā́lasyam
आलस्ये
ā́lasye
आलस्यानि / आलस्या¹
ā́lasyāni / ā́lasyā¹
Vocative आलस्य
ā́lasya
आलस्ये
ā́lasye
आलस्यानि / आलस्या¹
ā́lasyāni / ā́lasyā¹
Accusative आलस्यम्
ā́lasyam
आलस्ये
ā́lasye
आलस्यानि / आलस्या¹
ā́lasyāni / ā́lasyā¹
Instrumental आलस्येन
ā́lasyena
आलस्याभ्याम्
ā́lasyābhyām
आलस्यैः / आलस्येभिः¹
ā́lasyaiḥ / ā́lasyebhiḥ¹
Dative आलस्याय
ā́lasyāya
आलस्याभ्याम्
ā́lasyābhyām
आलस्येभ्यः
ā́lasyebhyaḥ
Ablative आलस्यात्
ā́lasyāt
आलस्याभ्याम्
ā́lasyābhyām
आलस्येभ्यः
ā́lasyebhyaḥ
Genitive आलस्यस्य
ā́lasyasya
आलस्ययोः
ā́lasyayoḥ
आलस्यानाम्
ā́lasyānām
Locative आलस्ये
ā́lasye
आलस्ययोः
ā́lasyayoḥ
आलस्येषु
ā́lasyeṣu
Notes
  • ¹Vedic

Further reading

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.