इष्टि
Sanskrit
Alternative forms
Alternative scripts
- ᬇᬱ᭄ᬝᬶ (Balinese script)
- ইষ্টি (Assamese script)
- ইষ্টি (Bengali script)
- 𑰂𑰬𑰿𑰘𑰰 (Bhaiksuki script)
- 𑀇𑀱𑁆𑀝𑀺 (Brahmi script)
- 𑌇𑌷𑍍𑌟𑌿 (Grantha script)
- ઇષ્ટિ (Gujarati script)
- ਇਸ਼ੑਟਿ (Gurmukhi script)
- ꦆꦰ꧀ꦛꦶ (Javanese script)
- ឥឞ្ដិ (Khmer script)
- ಇಷ್ಟಿ (Kannada script)
- ອິຩ຺ຏິ (Lao script)
- ഇഷ്ടി (Malayalam script)
- 𑘂𑘬𑘿𑘘𑘱 (Modi script)
- ᢈᢔᢌᢈ (Mongolian script)
- ᡳᢢᢞᡳ (Manchu script)
- ဣၑ္ဋိ (Burmese script)
- 𑦢𑧌𑧠𑦸𑧒 (Nandinagari script)
- 𑐂𑐲𑑂𑐚𑐶 (Newa script)
- ଇଷ୍ଟି (Oriya script)
- ꢄꢰ꣄ꢜꢶ (Saurashtra script)
- 𑆅𑆰𑇀𑆛𑆴 (Sharada script)
- 𑖂𑖬𑖿𑖘𑖰 (Siddham script)
- ඉෂ්ටි (Sinhalese script)
- ఇష్టి (Telugu script)
- อิษฺฏิ (Thai script)
- ཨི་ཥྚི (Tibetan script)
- 𑒃𑒭𑓂𑒙𑒱 (Tirhuta script)
Noun
इष्टि • (iṣṭí) f
- impulse, acceleration, hurry
- invitation
- order
- dispatch
Declension
Feminine i-stem declension of इष्टि (iṣṭí) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | इष्टिः iṣṭíḥ |
इष्टी iṣṭī́ |
इष्टयः iṣṭáyaḥ |
Vocative | इष्टे íṣṭe |
इष्टी íṣṭī |
इष्टयः íṣṭayaḥ |
Accusative | इष्टिम् iṣṭím |
इष्टी iṣṭī́ |
इष्टीः iṣṭī́ḥ |
Instrumental | इष्ट्या iṣṭyā̀ |
इष्टिभ्याम् iṣṭíbhyām |
इष्टिभिः iṣṭíbhiḥ |
Dative | इष्टये / इष्ट्ये¹ / इष्ट्यै² iṣṭáye / iṣṭyè¹ / iṣṭyaì² |
इष्टिभ्याम् iṣṭíbhyām |
इष्टिभ्यः iṣṭíbhyaḥ |
Ablative | इष्टेः / इष्ट्याः² iṣṭéḥ / iṣṭyā̀ḥ² |
इष्टिभ्याम् iṣṭíbhyām |
इष्टिभ्यः iṣṭíbhyaḥ |
Genitive | इष्टेः / इष्ट्याः² iṣṭéḥ / iṣṭyā̀ḥ² |
इष्ट्योः iṣṭyóḥ |
इष्टीनाम् iṣṭīnā́m |
Locative | इष्टौ / इष्ट्याम्² iṣṭaú / iṣṭyā̀m² |
इष्ट्योः iṣṭyóḥ |
इष्टिषु iṣṭíṣu |
Notes |
|
Noun
इष्टि • (iṣṭí) f
- seeking, going after
- endeavoring to obtain
- wish, request, desire
- any desired object
- a desired rule, a desideratum, a name applied to the statements of grammarians who are considered as authoritative
Declension
Feminine i-stem declension of इष्टि (iṣṭí) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | इष्टिः iṣṭíḥ |
इष्टी iṣṭī́ |
इष्टयः iṣṭáyaḥ |
Vocative | इष्टे íṣṭe |
इष्टी íṣṭī |
इष्टयः íṣṭayaḥ |
Accusative | इष्टिम् iṣṭím |
इष्टी iṣṭī́ |
इष्टीः iṣṭī́ḥ |
Instrumental | इष्ट्या iṣṭyā̀ |
इष्टिभ्याम् iṣṭíbhyām |
इष्टिभिः iṣṭíbhiḥ |
Dative | इष्टये / इष्ट्ये¹ / इष्ट्यै² iṣṭáye / iṣṭyè¹ / iṣṭyaì² |
इष्टिभ्याम् iṣṭíbhyām |
इष्टिभ्यः iṣṭíbhyaḥ |
Ablative | इष्टेः / इष्ट्याः² iṣṭéḥ / iṣṭyā̀ḥ² |
इष्टिभ्याम् iṣṭíbhyām |
इष्टिभ्यः iṣṭíbhyaḥ |
Genitive | इष्टेः / इष्ट्याः² iṣṭéḥ / iṣṭyā̀ḥ² |
इष्ट्योः iṣṭyóḥ |
इष्टीनाम् iṣṭīnā́m |
Locative | इष्टौ / इष्ट्याम्² iṣṭaú / iṣṭyā̀m² |
इष्ट्योः iṣṭyóḥ |
इष्टिषु iṣṭíṣu |
Notes |
|
Noun
इष्टि • (íṣṭi) f
- sacrificing, sacrifice
- an oblation consisting of butter or fruits, opposed to the sacrifice of an animal or Soma
Declension
Feminine i-stem declension of इष्टि (íṣṭi) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | इष्टिः íṣṭiḥ |
इष्टी íṣṭī |
इष्टयः íṣṭayaḥ |
Vocative | इष्टे íṣṭe |
इष्टी íṣṭī |
इष्टयः íṣṭayaḥ |
Accusative | इष्टिम् íṣṭim |
इष्टी íṣṭī |
इष्टीः íṣṭīḥ |
Instrumental | इष्ट्या íṣṭyā |
इष्टिभ्याम् íṣṭibhyām |
इष्टिभिः íṣṭibhiḥ |
Dative | इष्टये / इष्ट्ये¹ / इष्ट्यै² íṣṭaye / íṣṭye¹ / íṣṭyai² |
इष्टिभ्याम् íṣṭibhyām |
इष्टिभ्यः íṣṭibhyaḥ |
Ablative | इष्टेः / इष्ट्याः² íṣṭeḥ / íṣṭyāḥ² |
इष्टिभ्याम् íṣṭibhyām |
इष्टिभ्यः íṣṭibhyaḥ |
Genitive | इष्टेः / इष्ट्याः² íṣṭeḥ / íṣṭyāḥ² |
इष्ट्योः íṣṭyoḥ |
इष्टीनाम् íṣṭīnām |
Locative | इष्टौ / इष्ट्याम्² íṣṭau / íṣṭyām² |
इष्ट्योः íṣṭyoḥ |
इष्टिषु íṣṭiṣu |
Notes |
|
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.