ईर्ष्यु

Sanskrit

Alternative forms

Alternative forms

Etymology

From a root ईर्ष्य् (īrṣy).

Pronunciation

Adjective

ईर्ष्यु (īrṣyú)

  1. envious, jealous

Declension

Masculine u-stem declension of ईर्ष्यु (īrṣyú)
Singular Dual Plural
Nominative ईर्ष्युः
īrṣyúḥ
ईर्ष्यू
īrṣyū́
ईर्ष्यवः
īrṣyávaḥ
Vocative ईर्ष्यो
ī́rṣyo
ईर्ष्यू
ī́rṣyū
ईर्ष्यवः
ī́rṣyavaḥ
Accusative ईर्ष्युम्
īrṣyúm
ईर्ष्यू
īrṣyū́
ईर्ष्यून्
īrṣyū́n
Instrumental ईर्ष्युणा / ईर्ष्य्वा¹
īrṣyúṇā / īrṣyvā̀¹
ईर्ष्युभ्याम्
īrṣyúbhyām
ईर्ष्युभिः
īrṣyúbhiḥ
Dative ईर्ष्यवे / ईर्ष्य्वे²
īrṣyáve / īrṣyvè²
ईर्ष्युभ्याम्
īrṣyúbhyām
ईर्ष्युभ्यः
īrṣyúbhyaḥ
Ablative ईर्ष्योः / ईर्ष्य्वः²
īrṣyóḥ / īrṣyvàḥ²
ईर्ष्युभ्याम्
īrṣyúbhyām
ईर्ष्युभ्यः
īrṣyúbhyaḥ
Genitive ईर्ष्योः / ईर्ष्य्वः²
īrṣyóḥ / īrṣyvàḥ²
ईर्ष्य्वोः
īrṣyvóḥ
ईर्ष्यूणाम्
īrṣyūṇā́m
Locative ईर्ष्यौ
īrṣyaú
ईर्ष्य्वोः
īrṣyvóḥ
ईर्ष्युषु
īrṣyúṣu
Notes
  • ¹Vedic
  • ²Less common
Feminine u-stem declension of ईर्ष्यु (īrṣyú)
Singular Dual Plural
Nominative ईर्ष्युः
īrṣyúḥ
ईर्ष्यू
īrṣyū́
ईर्ष्यवः
īrṣyávaḥ
Vocative ईर्ष्यो
ī́rṣyo
ईर्ष्यू
ī́rṣyū
ईर्ष्यवः
ī́rṣyavaḥ
Accusative ईर्ष्युम्
īrṣyúm
ईर्ष्यू
īrṣyū́
ईर्ष्यूः
īrṣyū́ḥ
Instrumental ईर्ष्य्वा
īrṣyvā̀
ईर्ष्युभ्याम्
īrṣyúbhyām
ईर्ष्युभिः
īrṣyúbhiḥ
Dative ईर्ष्यवे / ईर्ष्य्वे¹ / ईर्ष्य्वै²
īrṣyáve / īrṣyvè¹ / īrṣyvaì²
ईर्ष्युभ्याम्
īrṣyúbhyām
ईर्ष्युभ्यः
īrṣyúbhyaḥ
Ablative ईर्ष्योः / ईर्ष्य्वाः²
īrṣyóḥ / īrṣyvā̀ḥ²
ईर्ष्युभ्याम्
īrṣyúbhyām
ईर्ष्युभ्यः
īrṣyúbhyaḥ
Genitive ईर्ष्योः / ईर्ष्य्वाः²
īrṣyóḥ / īrṣyvā̀ḥ²
ईर्ष्य्वोः
īrṣyvóḥ
ईर्ष्यूणाम्
īrṣyūṇā́m
Locative ईर्ष्यौ / ईर्ष्य्वाम्²
īrṣyaú / īrṣyvā̀m²
ईर्ष्य्वोः
īrṣyvóḥ
ईर्ष्युषु
īrṣyúṣu
Notes
  • ¹Less common
  • ²Later Sanskrit
Neuter u-stem declension of ईर्ष्यु (īrṣyú)
Singular Dual Plural
Nominative ईर्ष्यु
īrṣyú
ईर्ष्युणी
īrṣyúṇī
ईर्ष्यू / ईर्ष्यु / ईर्ष्यूणि¹
īrṣyū́ / īrṣyú / īrṣyū́ṇi¹
Vocative ईर्ष्यु / ईर्ष्यो
īrṣyú / ī́rṣyo
ईर्ष्युणी
ī́rṣyuṇī
ईर्ष्यू / ईर्ष्यु / ईर्ष्यूणि¹
ī́rṣyū / īrṣyú / ī́rṣyūṇi¹
Accusative ईर्ष्यु
īrṣyú
ईर्ष्युणी
īrṣyúṇī
ईर्ष्यू / ईर्ष्यु / ईर्ष्यूणि¹
īrṣyū́ / īrṣyú / īrṣyū́ṇi¹
Instrumental ईर्ष्युणा / ईर्ष्य्वा²
īrṣyúṇā / īrṣyvā̀²
ईर्ष्युभ्याम्
īrṣyúbhyām
ईर्ष्युभिः
īrṣyúbhiḥ
Dative ईर्ष्यवे / ईर्ष्य्वे³
īrṣyáve / īrṣyvè³
ईर्ष्युभ्याम्
īrṣyúbhyām
ईर्ष्युभ्यः
īrṣyúbhyaḥ
Ablative ईर्ष्योः / ईर्ष्युणः¹ / ईर्ष्य्वः³
īrṣyóḥ / īrṣyúṇaḥ¹ / īrṣyvàḥ³
ईर्ष्युभ्याम्
īrṣyúbhyām
ईर्ष्युभ्यः
īrṣyúbhyaḥ
Genitive ईर्ष्योः / ईर्ष्युणः¹ / ईर्ष्य्वः³
īrṣyóḥ / īrṣyúṇaḥ¹ / īrṣyvàḥ³
ईर्ष्युणोः
īrṣyúṇoḥ
ईर्ष्यूणाम्
īrṣyūṇā́m
Locative ईर्ष्युणि
īrṣyúṇi
ईर्ष्युणोः
īrṣyúṇoḥ
ईर्ष्युषु
īrṣyúṣu
Notes
  • ¹Later Sanskrit
  • ²Vedic
  • ³Less common
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.