ऊर्दते

Sanskrit

Alternative scripts

Etymology

From the root ऊर्द् (ūrd)

Pronunciation

Verb

ऊर्दते (ūrdate) (root ऊर्द्, class 1, type A, present)

  1. it measures
  2. it plays, is cheerful
  3. it tastes

Conjugation

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: ऊर्दितुम् (ū́rditum)
Undeclinable
Infinitive ऊर्दितुम्
ū́rditum
Gerund ऊर्दित्वा
ūrditvā́
Participles
Masculine/Neuter Gerundive ऊर्द्य / ऊर्दितव्य / ऊर्दनीय
ū́rdya / ūrditavya / ūrdanīya
Feminine Gerundive ऊर्द्या / ऊर्दितव्या / ऊर्दनीया
ū́rdyā / ūrditavyā / ūrdanīyā
Masculine/Neuter Past Passive Participle ऊर्दित
ūrditá
Feminine Past Passive Participle ऊर्दिता
ūrditā́
Masculine/Neuter Past Active Participle ऊर्दितवत्
ūrditávat
Feminine Past Active Participle ऊर्दितवती
ūrditávatī
Present: ऊर्दते (ūrdáte), ऊर्द्यते (ūrdyáte)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third -
-
-
-
-
-
ऊर्दते
ūrdáte
ऊर्देते
ūrdéte
ऊर्दन्ते
ūrdánte
ऊर्द्यते
ūrdyáte
ऊर्द्येते
ūrdyéte
ऊर्द्यन्ते
ūrdyánte
Second -
-
-
-
-
-
ऊर्दसे
ūrdáse
ऊर्देथे
ūrdéthe
ऊर्दध्वे
ūrdádhve
ऊर्द्यसे
ūrdyáse
ऊर्द्येथे
ūrdyéthe
ऊर्द्यध्वे
ūrdyádhve
First -
-
-
-
-
-
ऊर्दे
ūrdé
ऊर्दावहे
ūrdā́vahe
ऊर्दामहे
ūrdā́mahe
ऊर्द्ये
ūrdyé
ऊर्द्यावहे
ūrdyā́vahe
ऊर्द्यामहे
ūrdyā́mahe
Imperative
Third -
-
-
-
-
-
ऊर्दताम्
ūrdátām
ऊर्देताम्
ūrdétām
ऊर्दन्तम्
ūrdántam
ऊर्द्यताम्
ūrdyátām
ऊर्द्येताम्
ūrdyétām
ऊर्द्यन्तम्
ūrdyántam
Second -
-
-
-
-
-
ऊर्दस्व
ūrdásva
ऊर्देथाम्
ūrdéthām
ऊर्दध्वम्
ūrdádhvam
ऊर्द्यस्व
ūrdyásva
ऊर्द्येथाम्
ūrdyéthām
ऊर्द्यध्वम्
ūrdyádhvam
First -
-
-
-
-
-
ऊर्दै
ūrdaí
ऊर्दावहै
ūrdā́vahai
ऊर्दामहै
ūrdā́mahai
ऊर्द्यै
ūrdyaí
ऊर्द्यावहै
ūrdyā́vahai
ऊर्द्यामहै
ūrdyā́mahai
Optative/Potential
Third -
-
-
-
-
-
ऊर्देत
ūrdéta
ऊर्देयाताम्
ūrdéyātām
ऊर्देरन्
ūrdéran
ऊर्द्येत
ūrdyéta
ऊर्द्येयाताम्
ūrdyéyātām
ऊर्द्येरन्
ūrdyéran
Second -
-
-
-
-
-
ऊर्देथाः
ūrdéthāḥ
ऊर्देयाथाम्
ūrdéyāthām
ऊर्देध्वम्
ūrdédhvam
ऊर्द्येथाः
ūrdyéthāḥ
ऊर्द्येयाथाम्
ūrdyéyāthām
ऊर्द्येध्वम्
ūrdyédhvam
First -
-
-
-
-
-
ऊर्देय
ūrdéya
ऊर्देवहि
ūrdévahi
ऊर्देमहि
ūrdémahi
ऊर्द्येय
ūrdyéya
ऊर्द्येवहि
ūrdyévahi
ऊर्द्येमहि
ūrdyémahi
Participles
-
-
ऊर्दमान
ūrdámāna
ऊर्द्यमान
ūrdyámāna
Imperfect: आउर्दत (ā́urdata), आउर्द्यत (ā́urdyata)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third -
-
-
-
-
-
आउर्दत
ā́urdata
आउर्देताम्
ā́urdetām
आउर्दन्त
ā́urdanta
आउर्द्यत
ā́urdyata
आउर्द्येताम्
ā́urdyetām
आउर्द्यन्त
ā́urdyanta
Second -
-
-
-
-
-
आउर्दथाः
ā́urdathāḥ
आउर्देथाम्
ā́urdethām
आउर्दध्वम्
ā́urdadhvam
आउर्द्यथाः
ā́urdyathāḥ
आउर्द्येथाम्
ā́urdyethām
आउर्द्यध्वम्
ā́urdyadhvam
First -
-
-
-
-
-
आउर्दे
ā́urde
आउर्दावहि
ā́urdāvahi
आउर्दामहि
ā́urdāmahi
आउर्द्ये
ā́urdye
आउर्द्यावहि
ā́urdyāvahi
आउर्द्यामहि
ā́urdyāmahi
Future: ऊर्दिष्यते (ūrdiṣyáte)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Simple Indicative
Third -
-
-
-
-
-
ऊर्दिष्यते
ūrdiṣyáte
ऊर्दिष्येते
ūrdiṣyéte
ऊर्दिष्यन्ते
ūrdiṣyánte
Second -
-
-
-
-
-
ऊर्दिष्यसे
ūrdiṣyáse
ऊर्दिष्येथे
ūrdiṣyéthe
ऊर्दिष्यध्वे
ūrdiṣyádhve
First -
-
-
-
-
-
ऊर्दिष्ये
ūrdiṣyé
ऊर्दिष्यावहे
ūrdiṣyā́vahe
ऊर्दिष्यामहे
ūrdiṣyā́mahe
Periphrastic Indicative
Third -
-
-
-
-
-
ऊर्दिता
ūrditā́
ऊर्दितारौ
ūrditā́rau
ऊर्दितारः
ūrditā́raḥ
Second -
-
-
-
-
-
ऊर्दितासे
ūrditā́se
ऊर्दितासाथे
ūrditā́sāthe
ऊर्दिताध्वे
ūrditā́dhve
First -
-
-
-
-
-
ऊर्दिताहे
ūrditā́he
ऊर्दितास्वहे
ūrditā́svahe
ऊर्दितास्महे
ūrditā́smahe
Participles
-
-
ऊर्दिष्याण
ūrdiṣyā́ṇa
Conditional: आउर्दिष्यत (ā́urdiṣyata)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third -
-
-
-
-
-
आउर्दिष्यत
ā́urdiṣyata
आउर्दिष्येताम्
ā́urdiṣyetām
आउर्दिष्यन्त
ā́urdiṣyanta
Second -
-
-
-
-
-
आउर्दिष्यथाः
ā́urdiṣyathāḥ
आउर्दिष्येथाम्
ā́urdiṣyethām
आउर्दिष्यध्वम्
ā́urdiṣyadhvam
First -
-
-
-
-
-
आउर्दिष्ये
ā́urdiṣye
आउर्दिष्यावहि
ā́urdiṣyāvahi
आउर्दिष्यामहि
ā́urdiṣyāmahi
Aorist: आउर्दिष्ट (ā́urdiṣṭa)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third -
-
-
-
-
-
आउर्दिष्ट
ā́urdiṣṭa
आउर्दिषाताम्
ā́urdiṣātām
आउर्दिषत
ā́urdiṣata
Second -
-
-
-
-
-
आउर्दिष्ठाः
ā́urdiṣṭhāḥ
आउर्दिषाथाम्
ā́urdiṣāthām
आउर्दिध्वम्
ā́urdidhvam
First -
-
-
-
-
-
आउर्दिषि
ā́urdiṣi
आउर्दिष्वहि
ā́urdiṣvahi
आउर्दिष्महि
ā́urdiṣmahi
Benedictive/Precative: ऊर्दिषीष्ट (ūrdiṣīṣṭá)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third -
-
-
-
-
-
ऊर्दिषीष्ट
ūrdiṣīṣṭá
ऊर्दिषीयास्ताम्
ūrdiṣīyā́stām
ऊर्दिषीरन्
ūrdiṣīrán
Second -
-
-
-
-
-
ऊर्दिषीष्ठाः
ūrdiṣīṣṭhā́ḥ
ऊर्दिषीयास्थाम्
ūrdiṣīyā́sthām
ऊर्दिषीध्वम्
ūrdiṣīdhvám
First -
-
-
-
-
-
ऊर्दिषीय
ūrdiṣīyá
ऊर्दिषीवहि
ūrdiṣīváhi
ऊर्दिषीमहि
ūrdiṣīmáhi
Perfect: ऊर्दाञ्चकार (ūrdāñcakā́ra) or ऊर्दाम्बभूव (ūrdāmbabhū́va) or ऊर्दामास (ūrdāmā́sa), ऊर्दाञ्चक्रे (ūrdāñcakré) or ऊर्दाम्बभूव (ūrdāmbabhū́va) or ऊर्दामास (ūrdāmā́sa)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third ऊर्दाञ्चकार / ऊर्दाम्बभूव / ऊर्दामास
ūrdāñcakā́ra / ūrdāmbabhū́va / ūrdāmā́sa
ऊर्दाञ्चक्रतुः / ऊर्दाम्बभूवतुः / ऊर्दामासतुः
ūrdāñcakrátuḥ / ūrdāmbabhūvátuḥ / ūrdāmāsátuḥ
ऊर्दाञ्चक्रुः / ऊर्दाम्बभूवुः / ऊर्दामासुः
ūrdāñcakrúḥ / ūrdāmbabhūvúḥ / ūrdāmāsúḥ
ऊर्दाञ्चक्रे / ऊर्दाम्बभूव / ऊर्दामास
ūrdāñcakré / ūrdāmbabhū́va / ūrdāmā́sa
ऊर्दाञ्चक्राते / ऊर्दाम्बभूवतुः / ऊर्दामासतुः
ūrdāñcakrā́te / ūrdāmbabhūvátuḥ / ūrdāmāsátuḥ
ऊर्दाञ्चक्रिरे / ऊर्दाम्बभूवुः / ऊर्दामासुः
ūrdāñcakriré / ūrdāmbabhūvúḥ / ūrdāmāsúḥ
Second ऊर्दाञ्चकर्थ / ऊर्दाम्बभूविथ / ऊर्दामासिथ
ūrdāñcakártha / ūrdāmbabhū́vitha / ūrdāmā́sitha
ऊर्दाञ्चक्रथुः / ऊर्दाम्बभूवथुः / ऊर्दामासथुः
ūrdāñcakráthuḥ / ūrdāmbabhūváthuḥ / ūrdāmāsáthuḥ
ऊर्दाञ्चक्र / ऊर्दाम्बभूव / ऊर्दामास
ūrdāñcakrá / ūrdāmbabhūvá / ūrdāmāsá
ऊर्दाञ्चकृषे / ऊर्दाम्बभूविथ / ऊर्दामासिथ
ūrdāñcakṛṣé / ūrdāmbabhū́vitha / ūrdāmā́sitha
ऊर्दाञ्चक्राथे / ऊर्दाम्बभूवथुः / ऊर्दामासथुः
ūrdāñcakrā́the / ūrdāmbabhūváthuḥ / ūrdāmāsáthuḥ
ऊर्दाञ्चकृध्वे / ऊर्दाम्बभूव / ऊर्दामास
ūrdāñcakṛdhvé / ūrdāmbabhūvá / ūrdāmāsá
First ऊर्दाञ्चकर / ऊर्दाम्बभूव / ऊर्दामास
ūrdāñcakára / ūrdāmbabhū́va / ūrdāmā́sa
ऊर्दाञ्चकृव / ऊर्दाम्बभूविव / ऊर्दामासिव
ūrdāñcakṛvá / ūrdāmbabhūvivá / ūrdāmāsivá
ऊर्दाञ्चकृम / ऊर्दाम्बभूविम / ऊर्दामासिम
ūrdāñcakṛmá / ūrdāmbabhūvimá / ūrdāmāsimá
ऊर्दाञ्चक्रे / ऊर्दाम्बभूव / ऊर्दामास
ūrdāñcakré / ūrdāmbabhū́va / ūrdāmā́sa
ऊर्दाञ्चकृवहे / ऊर्दाम्बभूविव / ऊर्दामासिव
ūrdāñcakṛváhe / ūrdāmbabhūvivá / ūrdāmāsivá
ऊर्दाञ्चकृमहे / ऊर्दाम्बभूविम / ऊर्दामासिम
ūrdāñcakṛmáhe / ūrdāmbabhūvimá / ūrdāmāsimá
Participles
ऊर्दाञ्चकृवांस् / ऊर्दाम्बभूवांस् / ऊर्दामासिवांस्
ūrdāñcakṛvā́ṃs / ūrdāmbabhūvā́ṃs / ūrdāmāsivā́ṃs
ऊर्दाञ्चक्रान / ऊर्दाम्बभूवांस् / ऊर्दामासिवांस्
ūrdāñcakrāná / ūrdāmbabhūvā́ṃs / ūrdāmāsivā́ṃs

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.