ऊर्ध्ववायु

Hindi

Alternative forms

Etymology

Learned borrowing from Sanskrit ऊर्ध्ववायु (ūrdhvavāyu). Synchronically analysable as ऊर्ध्व (ūrdhva) + वायु (vāyu).

Pronunciation

  • (Delhi Hindi) IPA(key): /uːɾ.d̪ʱʋə.ʋɑː.juː/, [uːɾ.d̪ʱʋə.ʋäː.juː]

Noun

ऊर्ध्ववायु (ūrdhvavāyu) f

  1. (rare) burp
    Synonym: (more common) डकार (ḍakār)

Declension

Sanskrit

Alternative scripts

Etymology

From ऊर्ध्व (ūrdhvá, raised, elevated, high, above) + वायु (vāyú, wind), literally the air above.

Pronunciation

Noun

ऊर्ध्ववायु (ūrdhvavāyu) m

  1. burp

Declension

Masculine u-stem declension of ऊर्ध्ववायु (ūrdhvavāyu)
Singular Dual Plural
Nominative ऊर्ध्ववायुः
ūrdhvavāyuḥ
ऊर्ध्ववायू
ūrdhvavāyū
ऊर्ध्ववायवः
ūrdhvavāyavaḥ
Vocative ऊर्ध्ववायो
ūrdhvavāyo
ऊर्ध्ववायू
ūrdhvavāyū
ऊर्ध्ववायवः
ūrdhvavāyavaḥ
Accusative ऊर्ध्ववायुम्
ūrdhvavāyum
ऊर्ध्ववायू
ūrdhvavāyū
ऊर्ध्ववायून्
ūrdhvavāyūn
Instrumental ऊर्ध्ववायुना / ऊर्ध्ववाय्वा¹
ūrdhvavāyunā / ūrdhvavāyvā¹
ऊर्ध्ववायुभ्याम्
ūrdhvavāyubhyām
ऊर्ध्ववायुभिः
ūrdhvavāyubhiḥ
Dative ऊर्ध्ववायवे / ऊर्ध्ववाय्वे²
ūrdhvavāyave / ūrdhvavāyve²
ऊर्ध्ववायुभ्याम्
ūrdhvavāyubhyām
ऊर्ध्ववायुभ्यः
ūrdhvavāyubhyaḥ
Ablative ऊर्ध्ववायोः / ऊर्ध्ववाय्वः²
ūrdhvavāyoḥ / ūrdhvavāyvaḥ²
ऊर्ध्ववायुभ्याम्
ūrdhvavāyubhyām
ऊर्ध्ववायुभ्यः
ūrdhvavāyubhyaḥ
Genitive ऊर्ध्ववायोः / ऊर्ध्ववाय्वः²
ūrdhvavāyoḥ / ūrdhvavāyvaḥ²
ऊर्ध्ववाय्वोः
ūrdhvavāyvoḥ
ऊर्ध्ववायूनाम्
ūrdhvavāyūnām
Locative ऊर्ध्ववायौ
ūrdhvavāyau
ऊर्ध्ववाय्वोः
ūrdhvavāyvoḥ
ऊर्ध्ववायुषु
ūrdhvavāyuṣu
Notes
  • ¹Vedic
  • ²Less common

Further reading

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.