एकत्रिंशत्

Sanskrit

Etymology

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

  • (Vedic) IPA(key): /ɐ́j.kɐt.ɾĩ.ɕɐt/
  • (Classical) IPA(key): /eː.kɐt̪ˈɾĩ.ɕɐt̪/
  • Hyphenation: ए‧कत्‧रिं‧शत्

Numeral

एकत्रिंशत् (ékatriṃśat) f

  1. thirty-one, 31

Declension

Feminine at-stem declension of एकत्रिंशत् (ékatriṃśat)
Singular Dual Plural
Nominative एकत्रिंशान्
ékatriṃśān
एकत्रिंशन्तौ
ékatriṃśantau
एकत्रिंशन्तः
ékatriṃśantaḥ
Vocative एकत्रिंशन्
ékatriṃśan
एकत्रिंशन्तौ
ékatriṃśantau
एकत्रिंशन्तः
ékatriṃśantaḥ
Accusative एकत्रिंशन्तम्
ékatriṃśantam
एकत्रिंशन्तौ
ékatriṃśantau
एकत्रिंशतः
ékatriṃśataḥ
Instrumental एकत्रिंशता
ékatriṃśatā
एकत्रिंशद्भ्याम्
ékatriṃśadbhyām
एकत्रिंशद्भिः
ékatriṃśadbhiḥ
Dative एकत्रिंशते
ékatriṃśate
एकत्रिंशद्भ्याम्
ékatriṃśadbhyām
एकत्रिंशद्भ्यः
ékatriṃśadbhyaḥ
Ablative एकत्रिंशतः
ékatriṃśataḥ
एकत्रिंशद्भ्याम्
ékatriṃśadbhyām
एकत्रिंशद्भ्यः
ékatriṃśadbhyaḥ
Genitive एकत्रिंशतः
ékatriṃśataḥ
एकत्रिंशतोः
ékatriṃśatoḥ
एकत्रिंशताम्
ékatriṃśatām
Locative एकत्रिंशति
ékatriṃśati
एकत्रिंशतोः
ékatriṃśatoḥ
एकत्रिंशत्सु
ékatriṃśatsu

Descendants

  • Central:
    • Awadhi: एकतिस (ektis)
    • Hindustani: ikattīs, ektīs
  • Dardic:
    • Kashmiri: اَکَترہ (akatrh)
  • Eastern:
  • Northern:
    • Bhadrawahi: एकेत्त्री (ekettrī)
  • Northwestern:
    • Punjabi: ikattarī, ikattī, akattī
      Gurmukhi script: ਇਕੱਤਰੀ, ਇਕੱਤੀ, ਅਕੱਤੀ
      Punjabi: اِکَتَّرِی (ikattarī), اِکَتِّی (ikattī), اَکَتِّی (akattī)
    • Sindhi: ekaṭrīha
      Arabic script: ايڪَٽرِيهَ
      Devanagari script: एकट्रीह
  • Southern:
    • Dhivehi: އެއްތެރީސް (etterīs)
    • Sinhalese: එක්තිස (ektisa)

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.