ओष्ठ्य

Hindi

Etymology

Borrowed from Sanskrit ओष्ठ्य (oṣṭhya).

Pronunciation

  • (Delhi Hindi) IPA(key): /oːʂ.ʈʰjə/, [oːʃ.ʈʰjə]

Adjective

ओष्ठ्य (oṣṭhya) (indeclinable)

  1. (phonetics) labial, osthya
    ओष्ठ्य व्यंजनoṣṭhya vyañjanlabial consonant

Sanskrit

Alternative scripts

Etymology

Derived from ओष्ठ (óṣṭha, lip).

Pronunciation

Adjective

ओष्ठ्य (oṣṭhya)

  1. being at or belonging to the lips
  2. (phonetics) labial (used to describe the place of articulation of the letters (pa), (pha), (ba), (bha), (ma), (va))

Inflection

Masculine a-stem declension of ओष्ठ्य (oṣṭhya)
Singular Dual Plural
Nominative ओष्ठ्यः
oṣṭhyaḥ
ओष्ठ्यौ
oṣṭhyau
ओष्ठ्याः / ओष्ठ्यासः¹
oṣṭhyāḥ / oṣṭhyāsaḥ¹
Vocative ओष्ठ्य
oṣṭhya
ओष्ठ्यौ
oṣṭhyau
ओष्ठ्याः / ओष्ठ्यासः¹
oṣṭhyāḥ / oṣṭhyāsaḥ¹
Accusative ओष्ठ्यम्
oṣṭhyam
ओष्ठ्यौ
oṣṭhyau
ओष्ठ्यान्
oṣṭhyān
Instrumental ओष्ठ्येन
oṣṭhyena
ओष्ठ्याभ्याम्
oṣṭhyābhyām
ओष्ठ्यैः / ओष्ठ्येभिः¹
oṣṭhyaiḥ / oṣṭhyebhiḥ¹
Dative ओष्ठ्याय
oṣṭhyāya
ओष्ठ्याभ्याम्
oṣṭhyābhyām
ओष्ठ्येभ्यः
oṣṭhyebhyaḥ
Ablative ओष्ठ्यात्
oṣṭhyāt
ओष्ठ्याभ्याम्
oṣṭhyābhyām
ओष्ठ्येभ्यः
oṣṭhyebhyaḥ
Genitive ओष्ठ्यस्य
oṣṭhyasya
ओष्ठ्ययोः
oṣṭhyayoḥ
ओष्ठ्यानाम्
oṣṭhyānām
Locative ओष्ठ्ये
oṣṭhye
ओष्ठ्ययोः
oṣṭhyayoḥ
ओष्ठ्येषु
oṣṭhyeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of ओष्ठ्या (oṣṭhyā)
Singular Dual Plural
Nominative ओष्ठ्या
oṣṭhyā
ओष्ठ्ये
oṣṭhye
ओष्ठ्याः
oṣṭhyāḥ
Vocative ओष्ठ्ये
oṣṭhye
ओष्ठ्ये
oṣṭhye
ओष्ठ्याः
oṣṭhyāḥ
Accusative ओष्ठ्याम्
oṣṭhyām
ओष्ठ्ये
oṣṭhye
ओष्ठ्याः
oṣṭhyāḥ
Instrumental ओष्ठ्यया / ओष्ठ्या¹
oṣṭhyayā / oṣṭhyā¹
ओष्ठ्याभ्याम्
oṣṭhyābhyām
ओष्ठ्याभिः
oṣṭhyābhiḥ
Dative ओष्ठ्यायै
oṣṭhyāyai
ओष्ठ्याभ्याम्
oṣṭhyābhyām
ओष्ठ्याभ्यः
oṣṭhyābhyaḥ
Ablative ओष्ठ्यायाः
oṣṭhyāyāḥ
ओष्ठ्याभ्याम्
oṣṭhyābhyām
ओष्ठ्याभ्यः
oṣṭhyābhyaḥ
Genitive ओष्ठ्यायाः
oṣṭhyāyāḥ
ओष्ठ्ययोः
oṣṭhyayoḥ
ओष्ठ्यानाम्
oṣṭhyānām
Locative ओष्ठ्यायाम्
oṣṭhyāyām
ओष्ठ्ययोः
oṣṭhyayoḥ
ओष्ठ्यासु
oṣṭhyāsu
Notes
  • ¹Vedic
Neuter a-stem declension of ओष्ठ्य (oṣṭhya)
Singular Dual Plural
Nominative ओष्ठ्यम्
oṣṭhyam
ओष्ठ्ये
oṣṭhye
ओष्ठ्यानि / ओष्ठ्या¹
oṣṭhyāni / oṣṭhyā¹
Vocative ओष्ठ्य
oṣṭhya
ओष्ठ्ये
oṣṭhye
ओष्ठ्यानि / ओष्ठ्या¹
oṣṭhyāni / oṣṭhyā¹
Accusative ओष्ठ्यम्
oṣṭhyam
ओष्ठ्ये
oṣṭhye
ओष्ठ्यानि / ओष्ठ्या¹
oṣṭhyāni / oṣṭhyā¹
Instrumental ओष्ठ्येन
oṣṭhyena
ओष्ठ्याभ्याम्
oṣṭhyābhyām
ओष्ठ्यैः / ओष्ठ्येभिः¹
oṣṭhyaiḥ / oṣṭhyebhiḥ¹
Dative ओष्ठ्याय
oṣṭhyāya
ओष्ठ्याभ्याम्
oṣṭhyābhyām
ओष्ठ्येभ्यः
oṣṭhyebhyaḥ
Ablative ओष्ठ्यात्
oṣṭhyāt
ओष्ठ्याभ्याम्
oṣṭhyābhyām
ओष्ठ्येभ्यः
oṣṭhyebhyaḥ
Genitive ओष्ठ्यस्य
oṣṭhyasya
ओष्ठ्ययोः
oṣṭhyayoḥ
ओष्ठ्यानाम्
oṣṭhyānām
Locative ओष्ठ्ये
oṣṭhye
ओष्ठ्ययोः
oṣṭhyayoḥ
ओष्ठ्येषु
oṣṭhyeṣu
Notes
  • ¹Vedic

Noun

ओष्ठ्य (oṣṭhya) m

  1. (linguistics, phonology) A labial sound or letter; (used to describe the letters (pa), (pha), (ba), (bha), (ma), (va))

Inflection

Masculine a-stem declension of ओष्ठ्य (oṣṭhya)
Singular Dual Plural
Nominative ओष्ठ्यः
oṣṭhyaḥ
ओष्ठ्यौ
oṣṭhyau
ओष्ठ्याः / ओष्ठ्यासः¹
oṣṭhyāḥ / oṣṭhyāsaḥ¹
Vocative ओष्ठ्य
oṣṭhya
ओष्ठ्यौ
oṣṭhyau
ओष्ठ्याः / ओष्ठ्यासः¹
oṣṭhyāḥ / oṣṭhyāsaḥ¹
Accusative ओष्ठ्यम्
oṣṭhyam
ओष्ठ्यौ
oṣṭhyau
ओष्ठ्यान्
oṣṭhyān
Instrumental ओष्ठ्येन
oṣṭhyena
ओष्ठ्याभ्याम्
oṣṭhyābhyām
ओष्ठ्यैः / ओष्ठ्येभिः¹
oṣṭhyaiḥ / oṣṭhyebhiḥ¹
Dative ओष्ठ्याय
oṣṭhyāya
ओष्ठ्याभ्याम्
oṣṭhyābhyām
ओष्ठ्येभ्यः
oṣṭhyebhyaḥ
Ablative ओष्ठ्यात्
oṣṭhyāt
ओष्ठ्याभ्याम्
oṣṭhyābhyām
ओष्ठ्येभ्यः
oṣṭhyebhyaḥ
Genitive ओष्ठ्यस्य
oṣṭhyasya
ओष्ठ्ययोः
oṣṭhyayoḥ
ओष्ठ्यानाम्
oṣṭhyānām
Locative ओष्ठ्ये
oṣṭhye
ओष्ठ्ययोः
oṣṭhyayoḥ
ओष्ठ्येषु
oṣṭhyeṣu
Notes
  • ¹Vedic

Hyponyms

Descendants

  • English: osthya
Tatsama:

See also

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.