कद्रु

Sanskrit

Etymology

From Proto-Indo-Aryan *kádruṣ, from Proto-Indo-Iranian *kádruš, perhaps from the the BMAC substrate.[1]

Pronunciation

Adjective

कद्रु (kádru)[2][3]

  1. brown, reddish-brown

Declension

Masculine u-stem declension of कद्रु (kádru)
Singular Dual Plural
Nominative कद्रुः
kádruḥ
कद्रू
kádrū
कद्रवः
kádravaḥ
Vocative कद्रो
kádro
कद्रू
kádrū
कद्रवः
kádravaḥ
Accusative कद्रुम्
kádrum
कद्रू
kádrū
कद्रून्
kádrūn
Instrumental कद्रुणा / कद्र्वा¹
kádruṇā / kádrvā¹
कद्रुभ्याम्
kádrubhyām
कद्रुभिः
kádrubhiḥ
Dative कद्रवे / कद्र्वे²
kádrave / kádrve²
कद्रुभ्याम्
kádrubhyām
कद्रुभ्यः
kádrubhyaḥ
Ablative कद्रोः / कद्र्वः²
kádroḥ / kádrvaḥ²
कद्रुभ्याम्
kádrubhyām
कद्रुभ्यः
kádrubhyaḥ
Genitive कद्रोः / कद्र्वः²
kádroḥ / kádrvaḥ²
कद्र्वोः
kádrvoḥ
कद्रूणाम्
kádrūṇām
Locative कद्रौ
kádrau
कद्र्वोः
kádrvoḥ
कद्रुषु
kádruṣu
Notes
  • ¹Vedic
  • ²Less common
Feminine u-stem declension of कद्रु (kádru)
Singular Dual Plural
Nominative कद्रुः
kádruḥ
कद्रू
kádrū
कद्रवः
kádravaḥ
Vocative कद्रो
kádro
कद्रू
kádrū
कद्रवः
kádravaḥ
Accusative कद्रुम्
kádrum
कद्रू
kádrū
कद्रूः
kádrūḥ
Instrumental कद्र्वा
kádrvā
कद्रुभ्याम्
kádrubhyām
कद्रुभिः
kádrubhiḥ
Dative कद्रवे / कद्र्वे¹ / कद्र्वै²
kádrave / kádrve¹ / kádrvai²
कद्रुभ्याम्
kádrubhyām
कद्रुभ्यः
kádrubhyaḥ
Ablative कद्रोः / कद्र्वाः²
kádroḥ / kádrvāḥ²
कद्रुभ्याम्
kádrubhyām
कद्रुभ्यः
kádrubhyaḥ
Genitive कद्रोः / कद्र्वाः²
kádroḥ / kádrvāḥ²
कद्र्वोः
kádrvoḥ
कद्रूणाम्
kádrūṇām
Locative कद्रौ / कद्र्वाम्²
kádrau / kádrvām²
कद्र्वोः
kádrvoḥ
कद्रुषु
kádruṣu
Notes
  • ¹Less common
  • ²Later Sanskrit
Neuter u-stem declension of कद्रु (kádru)
Singular Dual Plural
Nominative कद्रु
kádru
कद्रुणी
kádruṇī
कद्रू / कद्रु / कद्रूणि¹
kádrū / kádru / kádrūṇi¹
Vocative कद्रु / कद्रो
kádru / kádro
कद्रुणी
kádruṇī
कद्रू / कद्रु / कद्रूणि¹
kádrū / kádru / kádrūṇi¹
Accusative कद्रु
kádru
कद्रुणी
kádruṇī
कद्रू / कद्रु / कद्रूणि¹
kádrū / kádru / kádrūṇi¹
Instrumental कद्रुणा / कद्र्वा²
kádruṇā / kádrvā²
कद्रुभ्याम्
kádrubhyām
कद्रुभिः
kádrubhiḥ
Dative कद्रवे / कद्र्वे³
kádrave / kádrve³
कद्रुभ्याम्
kádrubhyām
कद्रुभ्यः
kádrubhyaḥ
Ablative कद्रोः / कद्रुणः¹ / कद्र्वः³
kádroḥ / kádruṇaḥ¹ / kádrvaḥ³
कद्रुभ्याम्
kádrubhyām
कद्रुभ्यः
kádrubhyaḥ
Genitive कद्रोः / कद्रुणः¹ / कद्र्वः³
kádroḥ / kádruṇaḥ¹ / kádrvaḥ³
कद्रुणोः
kádruṇoḥ
कद्रूणाम्
kádrūṇām
Locative कद्रुणि
kádruṇi
कद्रुणोः
kádruṇoḥ
कद्रुषु
kádruṣu
Notes
  • ¹Later Sanskrit
  • ²Vedic
  • ³Less common

Descendants

  • Dardic:
    • Khotanese: [script needed] (kadur, clayish, muddy)

Noun

कद्रु (kádru) m

  1. tawny colour

Declension

Masculine u-stem declension of कद्रु (kádru)
Singular Dual Plural
Nominative कद्रुः
kádruḥ
कद्रू
kádrū
कद्रवः
kádravaḥ
Vocative कद्रो
kádro
कद्रू
kádrū
कद्रवः
kádravaḥ
Accusative कद्रुम्
kádrum
कद्रू
kádrū
कद्रून्
kádrūn
Instrumental कद्रुणा / कद्र्वा¹
kádruṇā / kádrvā¹
कद्रुभ्याम्
kádrubhyām
कद्रुभिः
kádrubhiḥ
Dative कद्रवे / कद्र्वे²
kádrave / kádrve²
कद्रुभ्याम्
kádrubhyām
कद्रुभ्यः
kádrubhyaḥ
Ablative कद्रोः / कद्र्वः²
kádroḥ / kádrvaḥ²
कद्रुभ्याम्
kádrubhyām
कद्रुभ्यः
kádrubhyaḥ
Genitive कद्रोः / कद्र्वः²
kádroḥ / kádrvaḥ²
कद्र्वोः
kádrvoḥ
कद्रूणाम्
kádrūṇām
Locative कद्रौ
kádrau
कद्र्वोः
kádrvoḥ
कद्रुषु
kádruṣu
Notes
  • ¹Vedic
  • ²Less common

Noun

कद्रु (kádru) f

  1. brown vessel for Soma
    • c. 1700 BCE – 1200 BCE, Ṛgveda 8.45.26:
      अपिबत्कद्रुवः सुतमिन्द्रः सहस्रबाह्वे ।
      अत्रादेदिष्ट पौंस्यम् ॥
      apibatkadruvaḥ sutamindraḥ sahasrabāhve .
      atrādediṣṭa pauṃsyam .
      • 1896 translation by Ralph T. H. Griffith
        In battle of a thousand arms Indra drank Kadru's Soma juice:
        There he displayed his manly might.

Declension

Feminine u-stem declension of कद्रु (kádru)
Singular Dual Plural
Nominative कद्रुः
kádruḥ
कद्रू
kádrū
कद्रवः
kádravaḥ
Vocative कद्रो
kádro
कद्रू
kádrū
कद्रवः
kádravaḥ
Accusative कद्रुम्
kádrum
कद्रू
kádrū
कद्रूः
kádrūḥ
Instrumental कद्र्वा
kádrvā
कद्रुभ्याम्
kádrubhyām
कद्रुभिः
kádrubhiḥ
Dative कद्रवे / कद्र्वे¹ / कद्र्वै²
kádrave / kádrve¹ / kádrvai²
कद्रुभ्याम्
kádrubhyām
कद्रुभ्यः
kádrubhyaḥ
Ablative कद्रोः / कद्र्वाः²
kádroḥ / kádrvāḥ²
कद्रुभ्याम्
kádrubhyām
कद्रुभ्यः
kádrubhyaḥ
Genitive कद्रोः / कद्र्वाः²
kádroḥ / kádrvāḥ²
कद्र्वोः
kádrvoḥ
कद्रूणाम्
kádrūṇām
Locative कद्रौ / कद्र्वाम्²
kádrau / kádrvām²
कद्र्वोः
kádrvoḥ
कद्रुषु
kádruṣu
Notes
  • ¹Less common
  • ²Later Sanskrit

References

  1. Lubotsky, Alexander (1999), “The Indo-Iranian substratum”, in Early Contacts between Uralic and Indo-European: Linguistic and Archaeological Considerations, Helsinki, page 9
  2. Monier Williams (1899), कद्रु”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 248.
  3. Turner, Ralph Lilley (1969–1985), kádru”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.