कुख्याति

Hindi

Etymology

Borrowed from Sanskrit कुख्याति (kukhyāti).

Pronunciation

  • (Delhi Hindi) IPA(key): /kʊkʰ.jɑː.t̪iː/, [kʊkʰ.jäː.t̪iː]

Noun

कुख्याति (kukhyāti) f

  1. infamy, ill-repute, notoriety
    Synonym: बदनामी (badnāmī)

Declension

Derived terms

References

Sanskrit

Etymology

From कु- (ku-, bad) + ख्याति (khyāti, renown, repute).

Pronunciation

Noun

कुख्याति (kukhyāti) f

  1. ill-repute, infamy

Declension

Feminine i-stem declension of कुख्याति (kukhyāti)
Singular Dual Plural
Nominative कुख्यातिः
kukhyātiḥ
कुख्याती
kukhyātī
कुख्यातयः
kukhyātayaḥ
Vocative कुख्याते
kukhyāte
कुख्याती
kukhyātī
कुख्यातयः
kukhyātayaḥ
Accusative कुख्यातिम्
kukhyātim
कुख्याती
kukhyātī
कुख्यातीः
kukhyātīḥ
Instrumental कुख्यात्या
kukhyātyā
कुख्यातिभ्याम्
kukhyātibhyām
कुख्यातिभिः
kukhyātibhiḥ
Dative कुख्यातये / कुख्यात्ये¹ / कुख्यात्यै²
kukhyātaye / kukhyātye¹ / kukhyātyai²
कुख्यातिभ्याम्
kukhyātibhyām
कुख्यातिभ्यः
kukhyātibhyaḥ
Ablative कुख्यातेः / कुख्यात्याः²
kukhyāteḥ / kukhyātyāḥ²
कुख्यातिभ्याम्
kukhyātibhyām
कुख्यातिभ्यः
kukhyātibhyaḥ
Genitive कुख्यातेः / कुख्यात्याः²
kukhyāteḥ / kukhyātyāḥ²
कुख्यात्योः
kukhyātyoḥ
कुख्यातीनाम्
kukhyātīnām
Locative कुख्यातौ / कुख्यात्याम्²
kukhyātau / kukhyātyām²
कुख्यात्योः
kukhyātyoḥ
कुख्यातिषु
kukhyātiṣu
Notes
  • ¹Less common
  • ²Later Sanskrit

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.