कुख्याति
Hindi
Pronunciation
- (Delhi Hindi) IPA(key): /kʊkʰ.jɑː.t̪iː/, [kʊkʰ.jäː.t̪iː]
Declension
Declension of कुख्याति (fem i-stem)
singular | plural | |
---|---|---|
direct | कुख्याति kukhyāti |
कुख्यातियाँ kukhyātiyā̃ |
oblique | कुख्याति kukhyāti |
कुख्यातियों kukhyātiyõ |
vocative | कुख्याति kukhyāti |
कुख्यातियो kukhyātiyo |
Derived terms
- कुख्यात (kukhyāt)
References
- McGregor, Ronald Stuart (1993), “कुख्याति”, in The Oxford Hindi-English Dictionary, London: Oxford University Press
Sanskrit
Declension
Feminine i-stem declension of कुख्याति (kukhyāti) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | कुख्यातिः kukhyātiḥ |
कुख्याती kukhyātī |
कुख्यातयः kukhyātayaḥ |
Vocative | कुख्याते kukhyāte |
कुख्याती kukhyātī |
कुख्यातयः kukhyātayaḥ |
Accusative | कुख्यातिम् kukhyātim |
कुख्याती kukhyātī |
कुख्यातीः kukhyātīḥ |
Instrumental | कुख्यात्या kukhyātyā |
कुख्यातिभ्याम् kukhyātibhyām |
कुख्यातिभिः kukhyātibhiḥ |
Dative | कुख्यातये / कुख्यात्ये¹ / कुख्यात्यै² kukhyātaye / kukhyātye¹ / kukhyātyai² |
कुख्यातिभ्याम् kukhyātibhyām |
कुख्यातिभ्यः kukhyātibhyaḥ |
Ablative | कुख्यातेः / कुख्यात्याः² kukhyāteḥ / kukhyātyāḥ² |
कुख्यातिभ्याम् kukhyātibhyām |
कुख्यातिभ्यः kukhyātibhyaḥ |
Genitive | कुख्यातेः / कुख्यात्याः² kukhyāteḥ / kukhyātyāḥ² |
कुख्यात्योः kukhyātyoḥ |
कुख्यातीनाम् kukhyātīnām |
Locative | कुख्यातौ / कुख्यात्याम्² kukhyātau / kukhyātyām² |
कुख्यात्योः kukhyātyoḥ |
कुख्यातिषु kukhyātiṣu |
Notes |
|
References
- Monier Williams (1899), “कुख्याति”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 285.
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.