कुत्सयति

Sanskrit

Etymology

Related to कुत्सा (kutsā, contempt, blame). (This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

Verb

कुत्सयति (kutsayati) (root कुत्स्, class 10, type P)

  1. to abuse, blame

Conjugation

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: कुत्सयितुम् (kutsáyitum)
Undeclinable
Infinitive कुत्सयितुम्
kutsáyitum
Gerund कुत्सित्वा
kutsitvā́
Participles
Masculine/Neuter Gerundive कुत्सयितव्य / कुत्सनीय
kutsayitavyá / kutsanī́ya
Feminine Gerundive कुत्सयितव्या / कुत्सनीया
kutsayitavyā́ / kutsanī́yā
Masculine/Neuter Past Passive Participle कुत्सित
kutsitá
Feminine Past Passive Participle कुत्सिता
kutsitā́
Masculine/Neuter Past Active Participle कुत्सितवत्
kutsitávat
Feminine Past Active Participle कुत्सितवती
kutsitávatī
Present: कुत्सयति (kutsáyáti), कुत्सयते (kutsáyáte), कुत्स्यते (kutsyáte)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third कुत्सयति
kutsáyáti
कुत्सयतः
kutsáyátaḥ
कुत्सयन्ति
kutsáyánti
कुत्सयते
kutsáyáte
कुत्सयेते
kutsáyéte
कुत्सयन्ते
kutsáyánte
कुत्स्यते
kutsyáte
कुत्स्येते
kutsyéte
कुत्स्यन्ते
kutsyánte
Second कुत्सयसि
kutsáyási
कुत्सयथः
kutsáyáthaḥ
कुत्सयथ
kutsáyátha
कुत्सयसे
kutsáyáse
कुत्सयेथे
kutsáyéthe
कुत्सयध्वे
kutsáyádhve
कुत्स्यसे
kutsyáse
कुत्स्येथे
kutsyéthe
कुत्स्यध्वे
kutsyádhve
First कुत्सयामि
kutsáyā́mi
कुत्सयावः
kutsáyā́vaḥ
कुत्सयामः
kutsáyā́maḥ
कुत्सये
kutsáyé
कुत्सयावहे
kutsáyā́vahe
कुत्सयामहे
kutsáyā́mahe
कुत्स्ये
kutsyé
कुत्स्यावहे
kutsyā́vahe
कुत्स्यामहे
kutsyā́mahe
Imperative
Third कुत्सयतु / कुत्सयतात्
kutsáyátu / kutsáyátāt
कुत्सयताम्
kutsáyátām
कुत्सयन्तु
kutsáyántu
कुत्सयताम्
kutsáyátām
कुत्सयेताम्
kutsáyétām
कुत्सयन्तम्
kutsáyántam
कुत्स्यताम्
kutsyátām
कुत्स्येताम्
kutsyétām
कुत्स्यन्तम्
kutsyántam
Second कुत्सय / कुत्सयतात्
kutsáyá / kutsáyátāt
कुत्सयतम्
kutsáyátam
कुत्सयत
kutsáyáta
कुत्सयस्व
kutsáyásva
कुत्सयेथाम्
kutsáyéthām
कुत्सयध्वम्
kutsáyádhvam
कुत्स्यस्व
kutsyásva
कुत्स्येथाम्
kutsyéthām
कुत्स्यध्वम्
kutsyádhvam
First कुत्सयानि
kutsáyā́ni
कुत्सयाव
kutsáyā́va
कुत्सयाम
kutsáyā́ma
कुत्सयै
kutsáyaí
कुत्सयावहै
kutsáyā́vahai
कुत्सयामहै
kutsáyā́mahai
कुत्स्यै
kutsyaí
कुत्स्यावहै
kutsyā́vahai
कुत्स्यामहै
kutsyā́mahai
Optative/Potential
Third कुत्सयेत्
kutsáyét
कुत्सयेताम्
kutsáyétām
कुत्सयेयुः
kutsáyéyuḥ
कुत्सयेत
kutsáyéta
कुत्सयेयाताम्
kutsáyéyātām
कुत्सयेरन्
kutsáyéran
कुत्स्येत
kutsyéta
कुत्स्येयाताम्
kutsyéyātām
कुत्स्येरन्
kutsyéran
Second कुत्सयेः
kutsáyéḥ
कुत्सयेतम्
kutsáyétam
कुत्सयेत
kutsáyéta
कुत्सयेथाः
kutsáyéthāḥ
कुत्सयेयाथाम्
kutsáyéyāthām
कुत्सयेध्वम्
kutsáyédhvam
कुत्स्येथाः
kutsyéthāḥ
कुत्स्येयाथाम्
kutsyéyāthām
कुत्स्येध्वम्
kutsyédhvam
First कुत्सयेयम्
kutsáyéyam
कुत्सयेव
kutsáyéva
कुत्सयेमः
kutsáyémaḥ
कुत्सयेय
kutsáyéya
कुत्सयेवहि
kutsáyévahi
कुत्सयेमहि
kutsáyémahi
कुत्स्येय
kutsyéya
कुत्स्येवहि
kutsyévahi
कुत्स्येमहि
kutsyémahi
Participles
कुत्सयत्
kutsáyát
कुत्सयमान
kutsáyámāna
कुत्स्यमान
kutsyámāna
Imperfect: अकुत्सयत् (ákutsayat), अकुत्सयत (ákutsayata), अकुत्स्यत (ákutsyata)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third अकुत्सयत्
ákutsayat
अकुत्सयताम्
ákutsayatām
अकुत्सयन्
ákutsayan
अकुत्सयत
ákutsayata
अकुत्सयेताम्
ákutsayetām
अकुत्सयन्त
ákutsayanta
अकुत्स्यत
ákutsyata
अकुत्स्येताम्
ákutsyetām
अकुत्स्यन्त
ákutsyanta
Second अकुत्सयः
ákutsayaḥ
अकुत्सयतम्
ákutsayatam
अकुत्सयत
ákutsayata
अकुत्सयथाः
ákutsayathāḥ
अकुत्सयेथाम्
ákutsayethām
अकुत्सयध्वम्
ákutsayadhvam
अकुत्स्यथाः
ákutsyathāḥ
अकुत्स्येथाम्
ákutsyethām
अकुत्स्यध्वम्
ákutsyadhvam
First अकुत्सयम्
ákutsayam
अकुत्सयाव
ákutsayāva
अकुत्सयाम
ákutsayāma
अकुत्सये
ákutsaye
अकुत्सयावहि
ákutsayāvahi
अकुत्सयामहि
ákutsayāmahi
अकुत्स्ये
ákutsye
अकुत्स्यावहि
ákutsyāvahi
अकुत्स्यामहि
ákutsyāmahi
Future: कुत्सयिष्यति (kutsayiṣyáti), कुत्सयिष्यते (kutsayiṣyáte)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Simple Indicative
Third कुत्सयिष्यति
kutsayiṣyáti
कुत्सयिष्यतः
kutsayiṣyátaḥ
कुत्सयिष्यन्ति
kutsayiṣyánti
कुत्सयिष्यते
kutsayiṣyáte
कुत्सयिष्येते
kutsayiṣyéte
कुत्सयिष्यन्ते
kutsayiṣyánte
Second कुत्सयिष्यसि
kutsayiṣyási
कुत्सयिष्यथः
kutsayiṣyáthaḥ
कुत्सयिष्यथ
kutsayiṣyátha
कुत्सयिष्यसे
kutsayiṣyáse
कुत्सयिष्येथे
kutsayiṣyéthe
कुत्सयिष्यध्वे
kutsayiṣyádhve
First कुत्सयिष्यामि
kutsayiṣyā́mi
कुत्सयिष्यावः
kutsayiṣyā́vaḥ
कुत्सयिष्यामः
kutsayiṣyā́maḥ
कुत्सयिष्ये
kutsayiṣyé
कुत्सयिष्यावहे
kutsayiṣyā́vahe
कुत्सयिष्यामहे
kutsayiṣyā́mahe
Periphrastic Indicative
Third कुत्सयिता
kutsayitā́
कुत्सयितारौ
kutsayitā́rau
कुत्सयितारः
kutsayitā́raḥ
कुत्सयिता
kutsayitā́
कुत्सयितारौ
kutsayitā́rau
कुत्सयितारः
kutsayitā́raḥ
Second कुत्सयितासि
kutsayitā́si
कुत्सयितास्थः
kutsayitā́sthaḥ
कुत्सयितास्थ
kutsayitā́stha
कुत्सयितासे
kutsayitā́se
कुत्सयितासाथे
kutsayitā́sāthe
कुत्सयिताध्वे
kutsayitā́dhve
First कुत्सयितास्मि
kutsayitā́smi
कुत्सयितास्वः
kutsayitā́svaḥ
कुत्सयितास्मः
kutsayitā́smaḥ
कुत्सयिताहे
kutsayitā́he
कुत्सयितास्वहे
kutsayitā́svahe
कुत्सयितास्महे
kutsayitā́smahe
Participles
कुत्सयिष्यत्
kutsayiṣyát
कुत्सयिष्याण
kutsayiṣyā́ṇa
Conditional: अकुत्सयिष्यत् (ákutsayiṣyat), अकुत्सयिष्यत (ákutsayiṣyata)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third अकुत्सयिष्यत्
ákutsayiṣyat
अकुत्सयिष्यताम्
ákutsayiṣyatām
अकुत्सयिष्यन्
ákutsayiṣyan
अकुत्सयिष्यत
ákutsayiṣyata
अकुत्सयिष्येताम्
ákutsayiṣyetām
अकुत्सयिष्यन्त
ákutsayiṣyanta
Second अकुत्सयिष्यः
ákutsayiṣyaḥ
अकुत्सयिष्यतम्
ákutsayiṣyatam
अकुत्सयिष्यत
ákutsayiṣyata
अकुत्सयिष्यथाः
ákutsayiṣyathāḥ
अकुत्सयिष्येथाम्
ákutsayiṣyethām
अकुत्सयिष्यध्वम्
ákutsayiṣyadhvam
First अकुत्सयिष्यम्
ákutsayiṣyam
अकुत्सयिष्याव
ákutsayiṣyāva
अकुत्सयिष्याम
ákutsayiṣyāma
अकुत्सयिष्ये
ákutsayiṣye
अकुत्सयिष्यावहि
ákutsayiṣyāvahi
अकुत्सयिष्यामहि
ákutsayiṣyāmahi
Benedictive/Precative: कुत्स्यात् (kutsyā́t), कुत्सयिषीष्ट (kutsayiṣīṣṭá)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third कुत्स्यात्
kutsyā́t
कुत्स्यास्ताम्
kutsyā́stām
कुत्स्यासुः
kutsyā́suḥ
कुत्सयिषीष्ट
kutsayiṣīṣṭá
कुत्सयिषीयास्ताम्
kutsayiṣīyā́stām
कुत्सयिषीरन्
kutsayiṣīrán
Second कुत्स्याः
kutsyā́ḥ
कुत्स्यास्तम्
kutsyā́stam
कुत्स्यास्त
kutsyā́sta
कुत्सयिषीष्ठाः
kutsayiṣīṣṭhā́ḥ
कुत्सयिषीयास्थाम्
kutsayiṣīyā́sthām
कुत्सयिषीध्वम्
kutsayiṣīdhvám
First कुत्स्यासम्
kutsyā́sam
कुत्स्यास्व
kutsyā́sva
कुत्स्यास्म
kutsyā́sma
कुत्सयिषीय
kutsayiṣīyá
कुत्सयिषीवहि
kutsayiṣīváhi
कुत्सयिषीमहि
kutsayiṣīmáhi
Perfect: कुत्सयाञ्चकार (kutsayāñcakā́ra) or कुत्सयाम्बभूव (kutsayāmbabhū́va) or कुत्सयामास (kutsayāmā́sa), कुत्सयाञ्चक्रे (kutsayāñcakré) or कुत्सयाम्बभूव (kutsayāmbabhū́va) or कुत्सयामास (kutsayāmā́sa)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third कुत्सयाञ्चकार / कुत्सयाम्बभूव / कुत्सयामास
kutsayāñcakā́ra / kutsayāmbabhū́va / kutsayāmā́sa
कुत्सयाञ्चक्रतुः / कुत्सयाम्बभूवतुः / कुत्सयामासतुः
kutsayāñcakrátuḥ / kutsayāmbabhūvátuḥ / kutsayāmāsátuḥ
कुत्सयाञ्चक्रुः / कुत्सयाम्बभूवुः / कुत्सयामासुः
kutsayāñcakrúḥ / kutsayāmbabhūvúḥ / kutsayāmāsúḥ
कुत्सयाञ्चक्रे / कुत्सयाम्बभूव / कुत्सयामास
kutsayāñcakré / kutsayāmbabhū́va / kutsayāmā́sa
कुत्सयाञ्चक्राते / कुत्सयाम्बभूवतुः / कुत्सयामासतुः
kutsayāñcakrā́te / kutsayāmbabhūvátuḥ / kutsayāmāsátuḥ
कुत्सयाञ्चक्रिरे / कुत्सयाम्बभूवुः / कुत्सयामासुः
kutsayāñcakriré / kutsayāmbabhūvúḥ / kutsayāmāsúḥ
Second कुत्सयाञ्चकर्थ / कुत्सयाम्बभूविथ / कुत्सयामासिथ
kutsayāñcakártha / kutsayāmbabhū́vitha / kutsayāmā́sitha
कुत्सयाञ्चक्रथुः / कुत्सयाम्बभूवथुः / कुत्सयामासथुः
kutsayāñcakráthuḥ / kutsayāmbabhūváthuḥ / kutsayāmāsáthuḥ
कुत्सयाञ्चक्र / कुत्सयाम्बभूव / कुत्सयामास
kutsayāñcakrá / kutsayāmbabhūvá / kutsayāmāsá
कुत्सयाञ्चकृषे / कुत्सयाम्बभूविथ / कुत्सयामासिथ
kutsayāñcakṛṣé / kutsayāmbabhū́vitha / kutsayāmā́sitha
कुत्सयाञ्चक्राथे / कुत्सयाम्बभूवथुः / कुत्सयामासथुः
kutsayāñcakrā́the / kutsayāmbabhūváthuḥ / kutsayāmāsáthuḥ
कुत्सयाञ्चकृध्वे / कुत्सयाम्बभूव / कुत्सयामास
kutsayāñcakṛdhvé / kutsayāmbabhūvá / kutsayāmāsá
First कुत्सयाञ्चकर / कुत्सयाम्बभूव / कुत्सयामास
kutsayāñcakára / kutsayāmbabhū́va / kutsayāmā́sa
कुत्सयाञ्चकृव / कुत्सयाम्बभूविव / कुत्सयामासिव
kutsayāñcakṛvá / kutsayāmbabhūvivá / kutsayāmāsivá
कुत्सयाञ्चकृम / कुत्सयाम्बभूविम / कुत्सयामासिम
kutsayāñcakṛmá / kutsayāmbabhūvimá / kutsayāmāsimá
कुत्सयाञ्चक्रे / कुत्सयाम्बभूव / कुत्सयामास
kutsayāñcakré / kutsayāmbabhū́va / kutsayāmā́sa
कुत्सयाञ्चकृवहे / कुत्सयाम्बभूविव / कुत्सयामासिव
kutsayāñcakṛváhe / kutsayāmbabhūvivá / kutsayāmāsivá
कुत्सयाञ्चकृमहे / कुत्सयाम्बभूविम / कुत्सयामासिम
kutsayāñcakṛmáhe / kutsayāmbabhūvimá / kutsayāmāsimá
Participles
कुत्सयाञ्चकृवांस् / कुत्सयाम्बभूवांस् / कुत्सयामासिवांस्
kutsayāñcakṛvā́ṃs / kutsayāmbabhūvā́ṃs / kutsayāmāsivā́ṃs
कुत्सयाञ्चक्रान / कुत्सयाम्बभूवांस् / कुत्सयामासिवांस्
kutsayāñcakrāná / kutsayāmbabhūvā́ṃs / kutsayāmāsivā́ṃs

Descendants

  • Tocharian B: kuts-
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.