कुत्सयति
Sanskrit
Etymology
Related to कुत्सा (kutsā, “contempt, blame”). (This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)
Conjugation
Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.
Nonfinite Forms: कुत्सयितुम् (kutsáyitum) | |||
---|---|---|---|
Undeclinable | |||
Infinitive | कुत्सयितुम् kutsáyitum | ||
Gerund | कुत्सित्वा kutsitvā́ | ||
Participles | |||
Masculine/Neuter Gerundive | कुत्सयितव्य / कुत्सनीय kutsayitavyá / kutsanī́ya | ||
Feminine Gerundive | कुत्सयितव्या / कुत्सनीया kutsayitavyā́ / kutsanī́yā | ||
Masculine/Neuter Past Passive Participle | कुत्सित kutsitá | ||
Feminine Past Passive Participle | कुत्सिता kutsitā́ | ||
Masculine/Neuter Past Active Participle | कुत्सितवत् kutsitávat | ||
Feminine Past Active Participle | कुत्सितवती kutsitávatī | ||
Present: कुत्सयति (kutsáyáti), कुत्सयते (kutsáyáte), कुत्स्यते (kutsyáte) | |||||||||
---|---|---|---|---|---|---|---|---|---|
Active | Middle | Passive | |||||||
Singular | Dual | Plural | Singular | Dual | Plural | Singular | Dual | Plural | |
Indicative | |||||||||
Third | कुत्सयति kutsáyáti |
कुत्सयतः kutsáyátaḥ |
कुत्सयन्ति kutsáyánti |
कुत्सयते kutsáyáte |
कुत्सयेते kutsáyéte |
कुत्सयन्ते kutsáyánte |
कुत्स्यते kutsyáte |
कुत्स्येते kutsyéte |
कुत्स्यन्ते kutsyánte |
Second | कुत्सयसि kutsáyási |
कुत्सयथः kutsáyáthaḥ |
कुत्सयथ kutsáyátha |
कुत्सयसे kutsáyáse |
कुत्सयेथे kutsáyéthe |
कुत्सयध्वे kutsáyádhve |
कुत्स्यसे kutsyáse |
कुत्स्येथे kutsyéthe |
कुत्स्यध्वे kutsyádhve |
First | कुत्सयामि kutsáyā́mi |
कुत्सयावः kutsáyā́vaḥ |
कुत्सयामः kutsáyā́maḥ |
कुत्सये kutsáyé |
कुत्सयावहे kutsáyā́vahe |
कुत्सयामहे kutsáyā́mahe |
कुत्स्ये kutsyé |
कुत्स्यावहे kutsyā́vahe |
कुत्स्यामहे kutsyā́mahe |
Imperative | |||||||||
Third | कुत्सयतु / कुत्सयतात् kutsáyátu / kutsáyátāt |
कुत्सयताम् kutsáyátām |
कुत्सयन्तु kutsáyántu |
कुत्सयताम् kutsáyátām |
कुत्सयेताम् kutsáyétām |
कुत्सयन्तम् kutsáyántam |
कुत्स्यताम् kutsyátām |
कुत्स्येताम् kutsyétām |
कुत्स्यन्तम् kutsyántam |
Second | कुत्सय / कुत्सयतात् kutsáyá / kutsáyátāt |
कुत्सयतम् kutsáyátam |
कुत्सयत kutsáyáta |
कुत्सयस्व kutsáyásva |
कुत्सयेथाम् kutsáyéthām |
कुत्सयध्वम् kutsáyádhvam |
कुत्स्यस्व kutsyásva |
कुत्स्येथाम् kutsyéthām |
कुत्स्यध्वम् kutsyádhvam |
First | कुत्सयानि kutsáyā́ni |
कुत्सयाव kutsáyā́va |
कुत्सयाम kutsáyā́ma |
कुत्सयै kutsáyaí |
कुत्सयावहै kutsáyā́vahai |
कुत्सयामहै kutsáyā́mahai |
कुत्स्यै kutsyaí |
कुत्स्यावहै kutsyā́vahai |
कुत्स्यामहै kutsyā́mahai |
Optative/Potential | |||||||||
Third | कुत्सयेत् kutsáyét |
कुत्सयेताम् kutsáyétām |
कुत्सयेयुः kutsáyéyuḥ |
कुत्सयेत kutsáyéta |
कुत्सयेयाताम् kutsáyéyātām |
कुत्सयेरन् kutsáyéran |
कुत्स्येत kutsyéta |
कुत्स्येयाताम् kutsyéyātām |
कुत्स्येरन् kutsyéran |
Second | कुत्सयेः kutsáyéḥ |
कुत्सयेतम् kutsáyétam |
कुत्सयेत kutsáyéta |
कुत्सयेथाः kutsáyéthāḥ |
कुत्सयेयाथाम् kutsáyéyāthām |
कुत्सयेध्वम् kutsáyédhvam |
कुत्स्येथाः kutsyéthāḥ |
कुत्स्येयाथाम् kutsyéyāthām |
कुत्स्येध्वम् kutsyédhvam |
First | कुत्सयेयम् kutsáyéyam |
कुत्सयेव kutsáyéva |
कुत्सयेमः kutsáyémaḥ |
कुत्सयेय kutsáyéya |
कुत्सयेवहि kutsáyévahi |
कुत्सयेमहि kutsáyémahi |
कुत्स्येय kutsyéya |
कुत्स्येवहि kutsyévahi |
कुत्स्येमहि kutsyémahi |
Participles | |||||||||
कुत्सयत् kutsáyát |
कुत्सयमान kutsáyámāna |
कुत्स्यमान kutsyámāna |
Imperfect: अकुत्सयत् (ákutsayat), अकुत्सयत (ákutsayata), अकुत्स्यत (ákutsyata) | |||||||||
---|---|---|---|---|---|---|---|---|---|
Active | Middle | Passive | |||||||
Singular | Dual | Plural | Singular | Dual | Plural | Singular | Dual | Plural | |
Indicative | |||||||||
Third | अकुत्सयत् ákutsayat |
अकुत्सयताम् ákutsayatām |
अकुत्सयन् ákutsayan |
अकुत्सयत ákutsayata |
अकुत्सयेताम् ákutsayetām |
अकुत्सयन्त ákutsayanta |
अकुत्स्यत ákutsyata |
अकुत्स्येताम् ákutsyetām |
अकुत्स्यन्त ákutsyanta |
Second | अकुत्सयः ákutsayaḥ |
अकुत्सयतम् ákutsayatam |
अकुत्सयत ákutsayata |
अकुत्सयथाः ákutsayathāḥ |
अकुत्सयेथाम् ákutsayethām |
अकुत्सयध्वम् ákutsayadhvam |
अकुत्स्यथाः ákutsyathāḥ |
अकुत्स्येथाम् ákutsyethām |
अकुत्स्यध्वम् ákutsyadhvam |
First | अकुत्सयम् ákutsayam |
अकुत्सयाव ákutsayāva |
अकुत्सयाम ákutsayāma |
अकुत्सये ákutsaye |
अकुत्सयावहि ákutsayāvahi |
अकुत्सयामहि ákutsayāmahi |
अकुत्स्ये ákutsye |
अकुत्स्यावहि ákutsyāvahi |
अकुत्स्यामहि ákutsyāmahi |
Future: कुत्सयिष्यति (kutsayiṣyáti), कुत्सयिष्यते (kutsayiṣyáte) | ||||||
---|---|---|---|---|---|---|
Active | Middle/Passive | |||||
Singular | Dual | Plural | Singular | Dual | Plural | |
Simple Indicative | ||||||
Third | कुत्सयिष्यति kutsayiṣyáti |
कुत्सयिष्यतः kutsayiṣyátaḥ |
कुत्सयिष्यन्ति kutsayiṣyánti |
कुत्सयिष्यते kutsayiṣyáte |
कुत्सयिष्येते kutsayiṣyéte |
कुत्सयिष्यन्ते kutsayiṣyánte |
Second | कुत्सयिष्यसि kutsayiṣyási |
कुत्सयिष्यथः kutsayiṣyáthaḥ |
कुत्सयिष्यथ kutsayiṣyátha |
कुत्सयिष्यसे kutsayiṣyáse |
कुत्सयिष्येथे kutsayiṣyéthe |
कुत्सयिष्यध्वे kutsayiṣyádhve |
First | कुत्सयिष्यामि kutsayiṣyā́mi |
कुत्सयिष्यावः kutsayiṣyā́vaḥ |
कुत्सयिष्यामः kutsayiṣyā́maḥ |
कुत्सयिष्ये kutsayiṣyé |
कुत्सयिष्यावहे kutsayiṣyā́vahe |
कुत्सयिष्यामहे kutsayiṣyā́mahe |
Periphrastic Indicative | ||||||
Third | कुत्सयिता kutsayitā́ |
कुत्सयितारौ kutsayitā́rau |
कुत्सयितारः kutsayitā́raḥ |
कुत्सयिता kutsayitā́ |
कुत्सयितारौ kutsayitā́rau |
कुत्सयितारः kutsayitā́raḥ |
Second | कुत्सयितासि kutsayitā́si |
कुत्सयितास्थः kutsayitā́sthaḥ |
कुत्सयितास्थ kutsayitā́stha |
कुत्सयितासे kutsayitā́se |
कुत्सयितासाथे kutsayitā́sāthe |
कुत्सयिताध्वे kutsayitā́dhve |
First | कुत्सयितास्मि kutsayitā́smi |
कुत्सयितास्वः kutsayitā́svaḥ |
कुत्सयितास्मः kutsayitā́smaḥ |
कुत्सयिताहे kutsayitā́he |
कुत्सयितास्वहे kutsayitā́svahe |
कुत्सयितास्महे kutsayitā́smahe |
Participles | ||||||
कुत्सयिष्यत् kutsayiṣyát |
कुत्सयिष्याण kutsayiṣyā́ṇa |
Conditional: अकुत्सयिष्यत् (ákutsayiṣyat), अकुत्सयिष्यत (ákutsayiṣyata) | ||||||
---|---|---|---|---|---|---|
Active | Middle/Passive | |||||
Singular | Dual | Plural | Singular | Dual | Plural | |
Indicative | ||||||
Third | अकुत्सयिष्यत् ákutsayiṣyat |
अकुत्सयिष्यताम् ákutsayiṣyatām |
अकुत्सयिष्यन् ákutsayiṣyan |
अकुत्सयिष्यत ákutsayiṣyata |
अकुत्सयिष्येताम् ákutsayiṣyetām |
अकुत्सयिष्यन्त ákutsayiṣyanta |
Second | अकुत्सयिष्यः ákutsayiṣyaḥ |
अकुत्सयिष्यतम् ákutsayiṣyatam |
अकुत्सयिष्यत ákutsayiṣyata |
अकुत्सयिष्यथाः ákutsayiṣyathāḥ |
अकुत्सयिष्येथाम् ákutsayiṣyethām |
अकुत्सयिष्यध्वम् ákutsayiṣyadhvam |
First | अकुत्सयिष्यम् ákutsayiṣyam |
अकुत्सयिष्याव ákutsayiṣyāva |
अकुत्सयिष्याम ákutsayiṣyāma |
अकुत्सयिष्ये ákutsayiṣye |
अकुत्सयिष्यावहि ákutsayiṣyāvahi |
अकुत्सयिष्यामहि ákutsayiṣyāmahi |
Benedictive/Precative: कुत्स्यात् (kutsyā́t), कुत्सयिषीष्ट (kutsayiṣīṣṭá) | ||||||
---|---|---|---|---|---|---|
Active | Middle/Passive | |||||
Singular | Dual | Plural | Singular | Dual | Plural | |
Optative/Potential | ||||||
Third | कुत्स्यात् kutsyā́t |
कुत्स्यास्ताम् kutsyā́stām |
कुत्स्यासुः kutsyā́suḥ |
कुत्सयिषीष्ट kutsayiṣīṣṭá |
कुत्सयिषीयास्ताम् kutsayiṣīyā́stām |
कुत्सयिषीरन् kutsayiṣīrán |
Second | कुत्स्याः kutsyā́ḥ |
कुत्स्यास्तम् kutsyā́stam |
कुत्स्यास्त kutsyā́sta |
कुत्सयिषीष्ठाः kutsayiṣīṣṭhā́ḥ |
कुत्सयिषीयास्थाम् kutsayiṣīyā́sthām |
कुत्सयिषीध्वम् kutsayiṣīdhvám |
First | कुत्स्यासम् kutsyā́sam |
कुत्स्यास्व kutsyā́sva |
कुत्स्यास्म kutsyā́sma |
कुत्सयिषीय kutsayiṣīyá |
कुत्सयिषीवहि kutsayiṣīváhi |
कुत्सयिषीमहि kutsayiṣīmáhi |
Perfect: कुत्सयाञ्चकार (kutsayāñcakā́ra) or कुत्सयाम्बभूव (kutsayāmbabhū́va) or कुत्सयामास (kutsayāmā́sa), कुत्सयाञ्चक्रे (kutsayāñcakré) or कुत्सयाम्बभूव (kutsayāmbabhū́va) or कुत्सयामास (kutsayāmā́sa) | ||||||
---|---|---|---|---|---|---|
Active | Middle/Passive | |||||
Singular | Dual | Plural | Singular | Dual | Plural | |
Indicative | ||||||
Third | कुत्सयाञ्चकार / कुत्सयाम्बभूव / कुत्सयामास kutsayāñcakā́ra / kutsayāmbabhū́va / kutsayāmā́sa |
कुत्सयाञ्चक्रतुः / कुत्सयाम्बभूवतुः / कुत्सयामासतुः kutsayāñcakrátuḥ / kutsayāmbabhūvátuḥ / kutsayāmāsátuḥ |
कुत्सयाञ्चक्रुः / कुत्सयाम्बभूवुः / कुत्सयामासुः kutsayāñcakrúḥ / kutsayāmbabhūvúḥ / kutsayāmāsúḥ |
कुत्सयाञ्चक्रे / कुत्सयाम्बभूव / कुत्सयामास kutsayāñcakré / kutsayāmbabhū́va / kutsayāmā́sa |
कुत्सयाञ्चक्राते / कुत्सयाम्बभूवतुः / कुत्सयामासतुः kutsayāñcakrā́te / kutsayāmbabhūvátuḥ / kutsayāmāsátuḥ |
कुत्सयाञ्चक्रिरे / कुत्सयाम्बभूवुः / कुत्सयामासुः kutsayāñcakriré / kutsayāmbabhūvúḥ / kutsayāmāsúḥ |
Second | कुत्सयाञ्चकर्थ / कुत्सयाम्बभूविथ / कुत्सयामासिथ kutsayāñcakártha / kutsayāmbabhū́vitha / kutsayāmā́sitha |
कुत्सयाञ्चक्रथुः / कुत्सयाम्बभूवथुः / कुत्सयामासथुः kutsayāñcakráthuḥ / kutsayāmbabhūváthuḥ / kutsayāmāsáthuḥ |
कुत्सयाञ्चक्र / कुत्सयाम्बभूव / कुत्सयामास kutsayāñcakrá / kutsayāmbabhūvá / kutsayāmāsá |
कुत्सयाञ्चकृषे / कुत्सयाम्बभूविथ / कुत्सयामासिथ kutsayāñcakṛṣé / kutsayāmbabhū́vitha / kutsayāmā́sitha |
कुत्सयाञ्चक्राथे / कुत्सयाम्बभूवथुः / कुत्सयामासथुः kutsayāñcakrā́the / kutsayāmbabhūváthuḥ / kutsayāmāsáthuḥ |
कुत्सयाञ्चकृध्वे / कुत्सयाम्बभूव / कुत्सयामास kutsayāñcakṛdhvé / kutsayāmbabhūvá / kutsayāmāsá |
First | कुत्सयाञ्चकर / कुत्सयाम्बभूव / कुत्सयामास kutsayāñcakára / kutsayāmbabhū́va / kutsayāmā́sa |
कुत्सयाञ्चकृव / कुत्सयाम्बभूविव / कुत्सयामासिव kutsayāñcakṛvá / kutsayāmbabhūvivá / kutsayāmāsivá |
कुत्सयाञ्चकृम / कुत्सयाम्बभूविम / कुत्सयामासिम kutsayāñcakṛmá / kutsayāmbabhūvimá / kutsayāmāsimá |
कुत्सयाञ्चक्रे / कुत्सयाम्बभूव / कुत्सयामास kutsayāñcakré / kutsayāmbabhū́va / kutsayāmā́sa |
कुत्सयाञ्चकृवहे / कुत्सयाम्बभूविव / कुत्सयामासिव kutsayāñcakṛváhe / kutsayāmbabhūvivá / kutsayāmāsivá |
कुत्सयाञ्चकृमहे / कुत्सयाम्बभूविम / कुत्सयामासिम kutsayāñcakṛmáhe / kutsayāmbabhūvimá / kutsayāmāsimá |
Participles | ||||||
कुत्सयाञ्चकृवांस् / कुत्सयाम्बभूवांस् / कुत्सयामासिवांस् kutsayāñcakṛvā́ṃs / kutsayāmbabhūvā́ṃs / kutsayāmāsivā́ṃs |
कुत्सयाञ्चक्रान / कुत्सयाम्बभूवांस् / कुत्सयामासिवांस् kutsayāñcakrāná / kutsayāmbabhūvā́ṃs / kutsayāmāsivā́ṃs |
Descendants
- → Tocharian B: kuts-
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.