कुब्ज

Hindi

Etymology

Learned borrowing from Sanskrit कुब्ज (kubjá).

Pronunciation

  • (Delhi Hindi) IPA(key): /kʊbd͡ʒ/

Adjective

कुब्ज (kubj) (indeclinable, Urdu spelling کُبْج)

  1. hump-backed, crooked, deformed
    Synonym: कुबड़ा (kubṛā)

Derived terms

  • कन्याकुब्ज (kanyākubj)

References

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Aryan *kubȷ́ás, from Proto-Indo-Iranian *kubȷ́ás, from Proto-Indo-European *ḱewb-. Compare Persian غوز (ğuz), Latin gibbus, Old English hype.

Pronunciation

  • (Vedic) IPA(key): /kub.d͡ʑɐ́/, [kub̚.d͡ʑɐ́]
  • (Classical) IPA(key): /ˈkub.d͡ʑɐ/, [ˈkub̚.d͡ʑɐ]

Adjective

कुब्ज (kubjá)

  1. humpbacked

Declension

Masculine a-stem declension of कुब्ज (kubjá)
Singular Dual Plural
Nominative कुब्जः
kubjáḥ
कुब्जौ
kubjaú
कुब्जाः / कुब्जासः¹
kubjā́ḥ / kubjā́saḥ¹
Vocative कुब्ज
kúbja
कुब्जौ
kúbjau
कुब्जाः / कुब्जासः¹
kúbjāḥ / kúbjāsaḥ¹
Accusative कुब्जम्
kubjám
कुब्जौ
kubjaú
कुब्जान्
kubjā́n
Instrumental कुब्जेन
kubjéna
कुब्जाभ्याम्
kubjā́bhyām
कुब्जैः / कुब्जेभिः¹
kubjaíḥ / kubjébhiḥ¹
Dative कुब्जाय
kubjā́ya
कुब्जाभ्याम्
kubjā́bhyām
कुब्जेभ्यः
kubjébhyaḥ
Ablative कुब्जात्
kubjā́t
कुब्जाभ्याम्
kubjā́bhyām
कुब्जेभ्यः
kubjébhyaḥ
Genitive कुब्जस्य
kubjásya
कुब्जयोः
kubjáyoḥ
कुब्जानाम्
kubjā́nām
Locative कुब्जे
kubjé
कुब्जयोः
kubjáyoḥ
कुब्जेषु
kubjéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of कुब्जा (kubjā́)
Singular Dual Plural
Nominative कुब्जा
kubjā́
कुब्जे
kubjé
कुब्जाः
kubjā́ḥ
Vocative कुब्जे
kúbje
कुब्जे
kúbje
कुब्जाः
kúbjāḥ
Accusative कुब्जाम्
kubjā́m
कुब्जे
kubjé
कुब्जाः
kubjā́ḥ
Instrumental कुब्जया / कुब्जा¹
kubjáyā / kubjā́¹
कुब्जाभ्याम्
kubjā́bhyām
कुब्जाभिः
kubjā́bhiḥ
Dative कुब्जायै
kubjā́yai
कुब्जाभ्याम्
kubjā́bhyām
कुब्जाभ्यः
kubjā́bhyaḥ
Ablative कुब्जायाः
kubjā́yāḥ
कुब्जाभ्याम्
kubjā́bhyām
कुब्जाभ्यः
kubjā́bhyaḥ
Genitive कुब्जायाः
kubjā́yāḥ
कुब्जयोः
kubjáyoḥ
कुब्जानाम्
kubjā́nām
Locative कुब्जायाम्
kubjā́yām
कुब्जयोः
kubjáyoḥ
कुब्जासु
kubjā́su
Notes
  • ¹Vedic
Neuter a-stem declension of कुब्ज (kubjá)
Singular Dual Plural
Nominative कुब्जम्
kubjám
कुब्जे
kubjé
कुब्जानि / कुब्जा¹
kubjā́ni / kubjā́¹
Vocative कुब्ज
kúbja
कुब्जे
kúbje
कुब्जानि / कुब्जा¹
kúbjāni / kúbjā¹
Accusative कुब्जम्
kubjám
कुब्जे
kubjé
कुब्जानि / कुब्जा¹
kubjā́ni / kubjā́¹
Instrumental कुब्जेन
kubjéna
कुब्जाभ्याम्
kubjā́bhyām
कुब्जैः / कुब्जेभिः¹
kubjaíḥ / kubjébhiḥ¹
Dative कुब्जाय
kubjā́ya
कुब्जाभ्याम्
kubjā́bhyām
कुब्जेभ्यः
kubjébhyaḥ
Ablative कुब्जात्
kubjā́t
कुब्जाभ्याम्
kubjā́bhyām
कुब्जेभ्यः
kubjébhyaḥ
Genitive कुब्जस्य
kubjásya
कुब्जयोः
kubjáyoḥ
कुब्जानाम्
kubjā́nām
Locative कुब्जे
kubjé
कुब्जयोः
kubjáyoḥ
कुब्जेषु
kubjéṣu
Notes
  • ¹Vedic

Noun

कुब्ज (kubjá) m

  1. a kind of curved sword
  2. a kind of fish, Bola cuja
  3. a plant, Achyranthes aspera

Declension

Masculine a-stem declension of कुब्ज (kubjá)
Singular Dual Plural
Nominative कुब्जः
kubjáḥ
कुब्जौ
kubjaú
कुब्जाः / कुब्जासः¹
kubjā́ḥ / kubjā́saḥ¹
Vocative कुब्ज
kúbja
कुब्जौ
kúbjau
कुब्जाः / कुब्जासः¹
kúbjāḥ / kúbjāsaḥ¹
Accusative कुब्जम्
kubjám
कुब्जौ
kubjaú
कुब्जान्
kubjā́n
Instrumental कुब्जेन
kubjéna
कुब्जाभ्याम्
kubjā́bhyām
कुब्जैः / कुब्जेभिः¹
kubjaíḥ / kubjébhiḥ¹
Dative कुब्जाय
kubjā́ya
कुब्जाभ्याम्
kubjā́bhyām
कुब्जेभ्यः
kubjébhyaḥ
Ablative कुब्जात्
kubjā́t
कुब्जाभ्याम्
kubjā́bhyām
कुब्जेभ्यः
kubjébhyaḥ
Genitive कुब्जस्य
kubjásya
कुब्जयोः
kubjáyoḥ
कुब्जानाम्
kubjā́nām
Locative कुब्जे
kubjé
कुब्जयोः
kubjáyoḥ
कुब्जेषु
kubjéṣu
Notes
  • ¹Vedic

Derived terms

  • कुब्जक (kubjaka)
    • Maharastri Prakrit: 𑀓𑀼𑀚𑁆𑀚𑀅 (kujjaa), 𑀔𑀼𑀚𑁆𑀚𑀅 (khujjaa)
      • Old Marathi:
        Devanagari: खुज (khuja)
        Modi: 𑘏𑘳𑘕 (khuja)

Descendants

  • Magadhi Prakrit:
  • Maharastri Prakrit: 𑀓𑀼𑀚𑁆𑀚 (kujja), 𑀓𑁄𑀚𑁆𑀚 (kojja), 𑀔𑀼𑀚𑁆𑀚 (khujja)
    • Maharastri Prakrit: *𑀔𑀼𑀚𑁆𑀚-𑀟-𑀅 (*khujja-ḍa-a)
      • Old Marathi:
        Devanagari: खुजट (khujaṭa)
        Modi: 𑘏𑘳𑘕𑘘 (khujaṭa)
  • Paisaci Prakrit:
    • Punjabi: ਕੁੱਬਾ (kubbā)
  • Pali: kujja, khujja
  • Hindustani:
    Hindi: कुब्ज (kubj)
    Urdu: کُبْج (kubj)
  • Old Gujarati: कुबज (kubaja)
  • Old Marathi:
    Devanagari: कुबुज (kubuja)
    Modi: 𑘎𑘳𑘤𑘳𑘕 (kubuja)
  • Telugu: కుబ్జము (kubjamu), కుబ్జుడు (kubjuḍu)

References

  • Turner, Ralph Lilley (1969–1985), kubjá”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.