कुब्ज
Hindi
Pronunciation
- (Delhi Hindi) IPA(key): /kʊbd͡ʒ/
Adjective
कुब्ज • (kubj) (indeclinable, Urdu spelling کُبْج)
Derived terms
- कन्याकुब्ज (kanyākubj)
References
- McGregor, Ronald Stuart (1993), “कुब्ज”, in The Oxford Hindi-English Dictionary, London: Oxford University Press
- Platts, John T. (1884), “कुब्ज”, in A dictionary of Urdu, classical Hindi, and English, London: W. H. Allen & Co.
Sanskrit
Alternative scripts
Alternative scripts
- ᬓᬸᬩ᭄ᬚ (Balinese script)
- কুব্জ (Assamese script)
- কুব্জ (Bengali script)
- 𑰎𑰲𑰤𑰿𑰕 (Bhaiksuki script)
- 𑀓𑀼𑀩𑁆𑀚 (Brahmi script)
- 𑌕𑍁𑌬𑍍𑌜 (Grantha script)
- કુબ્જ (Gujarati script)
- ਕੁਬੑਜ (Gurmukhi script)
- ꦏꦸꦧ꧀ꦗ (Javanese script)
- កុព្ជ (Khmer script)
- ಕುಬ್ಜ (Kannada script)
- ກຸພ຺ຊ (Lao script)
- കുബ്ജ (Malayalam script)
- 𑘎𑘳𑘤𑘿𑘕 (Modi script)
- ᢉᠤᠪᠽᠠ᠋ (Mongolian script)
- ᡬᡠᠪᡯᠠ (Manchu script)
- ကုဗ္ဇ (Burmese script)
- 𑦮𑧔𑧄𑧠𑦵 (Nandinagari script)
- 𑐎𑐸𑐧𑑂𑐖 (Newa script)
- କୁବ୍ଜ (Oriya script)
- ꢒꢸꢨ꣄ꢙ (Saurashtra script)
- 𑆑𑆶𑆧𑇀𑆘 (Sharada script)
- 𑖎𑖲𑖤𑖿𑖕 (Siddham script)
- කුබ්ජ (Sinhalese script)
- కుబ్జ (Telugu script)
- กุพฺช (Thai script)
- ཀུ་བྫ (Tibetan script)
- 𑒏𑒳𑒥𑓂𑒖 (Tirhuta script)
Etymology
From Proto-Indo-Aryan *kubȷ́ás, from Proto-Indo-Iranian *kubȷ́ás, from Proto-Indo-European *ḱewb-. Compare Persian غوز (ğuz), Latin gibbus, Old English hype.
Pronunciation
Declension
Masculine a-stem declension of कुब्ज (kubjá) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | कुब्जः kubjáḥ |
कुब्जौ kubjaú |
कुब्जाः / कुब्जासः¹ kubjā́ḥ / kubjā́saḥ¹ |
Vocative | कुब्ज kúbja |
कुब्जौ kúbjau |
कुब्जाः / कुब्जासः¹ kúbjāḥ / kúbjāsaḥ¹ |
Accusative | कुब्जम् kubjám |
कुब्जौ kubjaú |
कुब्जान् kubjā́n |
Instrumental | कुब्जेन kubjéna |
कुब्जाभ्याम् kubjā́bhyām |
कुब्जैः / कुब्जेभिः¹ kubjaíḥ / kubjébhiḥ¹ |
Dative | कुब्जाय kubjā́ya |
कुब्जाभ्याम् kubjā́bhyām |
कुब्जेभ्यः kubjébhyaḥ |
Ablative | कुब्जात् kubjā́t |
कुब्जाभ्याम् kubjā́bhyām |
कुब्जेभ्यः kubjébhyaḥ |
Genitive | कुब्जस्य kubjásya |
कुब्जयोः kubjáyoḥ |
कुब्जानाम् kubjā́nām |
Locative | कुब्जे kubjé |
कुब्जयोः kubjáyoḥ |
कुब्जेषु kubjéṣu |
Notes |
|
Feminine ā-stem declension of कुब्जा (kubjā́) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | कुब्जा kubjā́ |
कुब्जे kubjé |
कुब्जाः kubjā́ḥ |
Vocative | कुब्जे kúbje |
कुब्जे kúbje |
कुब्जाः kúbjāḥ |
Accusative | कुब्जाम् kubjā́m |
कुब्जे kubjé |
कुब्जाः kubjā́ḥ |
Instrumental | कुब्जया / कुब्जा¹ kubjáyā / kubjā́¹ |
कुब्जाभ्याम् kubjā́bhyām |
कुब्जाभिः kubjā́bhiḥ |
Dative | कुब्जायै kubjā́yai |
कुब्जाभ्याम् kubjā́bhyām |
कुब्जाभ्यः kubjā́bhyaḥ |
Ablative | कुब्जायाः kubjā́yāḥ |
कुब्जाभ्याम् kubjā́bhyām |
कुब्जाभ्यः kubjā́bhyaḥ |
Genitive | कुब्जायाः kubjā́yāḥ |
कुब्जयोः kubjáyoḥ |
कुब्जानाम् kubjā́nām |
Locative | कुब्जायाम् kubjā́yām |
कुब्जयोः kubjáyoḥ |
कुब्जासु kubjā́su |
Notes |
|
Neuter a-stem declension of कुब्ज (kubjá) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | कुब्जम् kubjám |
कुब्जे kubjé |
कुब्जानि / कुब्जा¹ kubjā́ni / kubjā́¹ |
Vocative | कुब्ज kúbja |
कुब्जे kúbje |
कुब्जानि / कुब्जा¹ kúbjāni / kúbjā¹ |
Accusative | कुब्जम् kubjám |
कुब्जे kubjé |
कुब्जानि / कुब्जा¹ kubjā́ni / kubjā́¹ |
Instrumental | कुब्जेन kubjéna |
कुब्जाभ्याम् kubjā́bhyām |
कुब्जैः / कुब्जेभिः¹ kubjaíḥ / kubjébhiḥ¹ |
Dative | कुब्जाय kubjā́ya |
कुब्जाभ्याम् kubjā́bhyām |
कुब्जेभ्यः kubjébhyaḥ |
Ablative | कुब्जात् kubjā́t |
कुब्जाभ्याम् kubjā́bhyām |
कुब्जेभ्यः kubjébhyaḥ |
Genitive | कुब्जस्य kubjásya |
कुब्जयोः kubjáyoḥ |
कुब्जानाम् kubjā́nām |
Locative | कुब्जे kubjé |
कुब्जयोः kubjáyoḥ |
कुब्जेषु kubjéṣu |
Notes |
|
Declension
Masculine a-stem declension of कुब्ज (kubjá) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | कुब्जः kubjáḥ |
कुब्जौ kubjaú |
कुब्जाः / कुब्जासः¹ kubjā́ḥ / kubjā́saḥ¹ |
Vocative | कुब्ज kúbja |
कुब्जौ kúbjau |
कुब्जाः / कुब्जासः¹ kúbjāḥ / kúbjāsaḥ¹ |
Accusative | कुब्जम् kubjám |
कुब्जौ kubjaú |
कुब्जान् kubjā́n |
Instrumental | कुब्जेन kubjéna |
कुब्जाभ्याम् kubjā́bhyām |
कुब्जैः / कुब्जेभिः¹ kubjaíḥ / kubjébhiḥ¹ |
Dative | कुब्जाय kubjā́ya |
कुब्जाभ्याम् kubjā́bhyām |
कुब्जेभ्यः kubjébhyaḥ |
Ablative | कुब्जात् kubjā́t |
कुब्जाभ्याम् kubjā́bhyām |
कुब्जेभ्यः kubjébhyaḥ |
Genitive | कुब्जस्य kubjásya |
कुब्जयोः kubjáyoḥ |
कुब्जानाम् kubjā́nām |
Locative | कुब्जे kubjé |
कुब्जयोः kubjáyoḥ |
कुब्जेषु kubjéṣu |
Notes |
|
Derived terms
- कुब्जक (kubjaka)
- Maharastri Prakrit: 𑀓𑀼𑀚𑁆𑀚𑀅 (kujjaa), 𑀔𑀼𑀚𑁆𑀚𑀅 (khujjaa)
- Old Marathi:
- Devanagari: खुज (khuja)
- Modi: 𑘏𑘳𑘕 (khuja)
- Marathi: खुजे (khuje)
- Old Marathi:
- Maharastri Prakrit: 𑀓𑀼𑀚𑁆𑀚𑀅 (kujjaa), 𑀔𑀼𑀚𑁆𑀚𑀅 (khujjaa)
Descendants
- Magadhi Prakrit:
- Assamese: কুঁজ (kũz)
- Maharastri Prakrit: 𑀓𑀼𑀚𑁆𑀚 (kujja), 𑀓𑁄𑀚𑁆𑀚 (kojja), 𑀔𑀼𑀚𑁆𑀚 (khujja)
- ⇒ Maharastri Prakrit: *𑀔𑀼𑀚𑁆𑀚-𑀟-𑀅 (*khujja-ḍa-a)
- Old Marathi:
- Devanagari: खुजट (khujaṭa)
- Modi: 𑘏𑘳𑘕𑘘 (khujaṭa)
- Old Marathi:
- ⇒ Maharastri Prakrit: *𑀔𑀼𑀚𑁆𑀚-𑀟-𑀅 (*khujja-ḍa-a)
- Paisaci Prakrit:
- Punjabi: ਕੁੱਬਾ (kubbā)
- Pali: kujja, khujja
- → Hindustani:
- → Old Gujarati: कुबज (kubaja)
- → Old Marathi:
- Devanagari: कुबुज (kubuja)
- Modi: 𑘎𑘳𑘤𑘳𑘕 (kubuja)
- → Telugu: కుబ్జము (kubjamu), కుబ్జుడు (kubjuḍu)
References
- Turner, Ralph Lilley (1969–1985), “kubjá”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.