कुर्कुट

Sanskrit

Alternative scripts

Pronunciation

Noun

कुर्कुट (kurkuṭa) m (Classical Sanskrit)

  1. alternative form of कुक्कुट (kukkuṭá)

Declension

Masculine a-stem declension of कुर्कुट (kurkuṭa)
Singular Dual Plural
Nominative कुर्कुटः
kurkuṭaḥ
कुर्कुटौ
kurkuṭau
कुर्कुटाः / कुर्कुटासः¹
kurkuṭāḥ / kurkuṭāsaḥ¹
Vocative कुर्कुट
kurkuṭa
कुर्कुटौ
kurkuṭau
कुर्कुटाः / कुर्कुटासः¹
kurkuṭāḥ / kurkuṭāsaḥ¹
Accusative कुर्कुटम्
kurkuṭam
कुर्कुटौ
kurkuṭau
कुर्कुटान्
kurkuṭān
Instrumental कुर्कुटेन
kurkuṭena
कुर्कुटाभ्याम्
kurkuṭābhyām
कुर्कुटैः / कुर्कुटेभिः¹
kurkuṭaiḥ / kurkuṭebhiḥ¹
Dative कुर्कुटाय
kurkuṭāya
कुर्कुटाभ्याम्
kurkuṭābhyām
कुर्कुटेभ्यः
kurkuṭebhyaḥ
Ablative कुर्कुटात्
kurkuṭāt
कुर्कुटाभ्याम्
kurkuṭābhyām
कुर्कुटेभ्यः
kurkuṭebhyaḥ
Genitive कुर्कुटस्य
kurkuṭasya
कुर्कुटयोः
kurkuṭayoḥ
कुर्कुटानाम्
kurkuṭānām
Locative कुर्कुटे
kurkuṭe
कुर्कुटयोः
kurkuṭayoḥ
कुर्कुटेषु
kurkuṭeṣu
Notes
  • ¹Vedic

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.