कोशवती

Sanskrit

Etymology

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

Noun

कोशवती (kośavatī) f

  1. ridge gourd

Declension

Feminine ī-stem declension of कोशवती (kośavatī)
Singular Dual Plural
Nominative कोशवती
kośavatī
कोशवत्यौ / कोशवती¹
kośavatyau / kośavatī¹
कोशवत्यः / कोशवतीः¹
kośavatyaḥ / kośavatīḥ¹
Vocative कोशवति
kośavati
कोशवत्यौ / कोशवती¹
kośavatyau / kośavatī¹
कोशवत्यः / कोशवतीः¹
kośavatyaḥ / kośavatīḥ¹
Accusative कोशवतीम्
kośavatīm
कोशवत्यौ / कोशवती¹
kośavatyau / kośavatī¹
कोशवतीः
kośavatīḥ
Instrumental कोशवत्या
kośavatyā
कोशवतीभ्याम्
kośavatībhyām
कोशवतीभिः
kośavatībhiḥ
Dative कोशवत्यै
kośavatyai
कोशवतीभ्याम्
kośavatībhyām
कोशवतीभ्यः
kośavatībhyaḥ
Ablative कोशवत्याः
kośavatyāḥ
कोशवतीभ्याम्
kośavatībhyām
कोशवतीभ्यः
kośavatībhyaḥ
Genitive कोशवत्याः
kośavatyāḥ
कोशवत्योः
kośavatyoḥ
कोशवतीनाम्
kośavatīnām
Locative कोशवत्याम्
kośavatyām
कोशवत्योः
kośavatyoḥ
कोशवतीषु
kośavatīṣu
Notes
  • ¹Vedic
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.