क्रन्दस्

Sanskrit

Etymology


Pronunciation

Noun

क्रन्दस् (krándas) n

  1. a war-cry
  2. (in the dual) heaven and earth as opposing armies
yáṃ krándasī saṃyatī́ vihváyete páré 'vare ubʰáyā amítrāḥ

Declension

Neuter as-stem declension of क्रन्दस् (krándas)
Singular Dual Plural
Nominative क्रन्दः
krándaḥ
क्रन्दसी
krándasī
क्रन्दांसि
krándāṃsi
Vocative क्रन्दः
krándaḥ
क्रन्दसी
krándasī
क्रन्दांसि
krándāṃsi
Accusative क्रन्दः
krándaḥ
क्रन्दसी
krándasī
क्रन्दांसि
krándāṃsi
Instrumental क्रन्दसा
krándasā
क्रन्दोभ्याम्
krándobhyām
क्रन्दोभिः
krándobhiḥ
Dative क्रन्दसे
krándase
क्रन्दोभ्याम्
krándobhyām
क्रन्दोभ्यः
krándobhyaḥ
Ablative क्रन्दसः
krándasaḥ
क्रन्दोभ्याम्
krándobhyām
क्रन्दोभ्यः
krándobhyaḥ
Genitive क्रन्दसः
krándasaḥ
क्रन्दसोः
krándasoḥ
क्रन्दसाम्
krándasām
Locative क्रन्दसि
krándasi
क्रन्दसोः
krándasoḥ
क्रन्दःसु
krándaḥsu
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.