क्षान्ति

Sanskrit

Alternative forms

Noun

क्षान्ति (kṣānti) f

  1. patience, forbearance, endurance, indulgence

Declension

Feminine i-stem declension of क्षान्ति (kṣānti)
Singular Dual Plural
Nominative क्षान्तिः
kṣāntiḥ
क्षान्ती
kṣāntī
क्षान्तयः
kṣāntayaḥ
Vocative क्षान्ते
kṣānte
क्षान्ती
kṣāntī
क्षान्तयः
kṣāntayaḥ
Accusative क्षान्तिम्
kṣāntim
क्षान्ती
kṣāntī
क्षान्तीः
kṣāntīḥ
Instrumental क्षान्त्या
kṣāntyā
क्षान्तिभ्याम्
kṣāntibhyām
क्षान्तिभिः
kṣāntibhiḥ
Dative क्षान्तये / क्षान्त्ये¹ / क्षान्त्यै²
kṣāntaye / kṣāntye¹ / kṣāntyai²
क्षान्तिभ्याम्
kṣāntibhyām
क्षान्तिभ्यः
kṣāntibhyaḥ
Ablative क्षान्तेः / क्षान्त्याः²
kṣānteḥ / kṣāntyāḥ²
क्षान्तिभ्याम्
kṣāntibhyām
क्षान्तिभ्यः
kṣāntibhyaḥ
Genitive क्षान्तेः / क्षान्त्याः²
kṣānteḥ / kṣāntyāḥ²
क्षान्त्योः
kṣāntyoḥ
क्षान्तीनाम्
kṣāntīnām
Locative क्षान्तौ / क्षान्त्याम्²
kṣāntau / kṣāntyām²
क्षान्त्योः
kṣāntyoḥ
क्षान्तिषु
kṣāntiṣu
Notes
  • ¹Less common
  • ²Later Sanskrit

See also

Descendants

  • Pali: khantī
  • Ashokan Prakrit: 𑀓𑁆𑀱𑀁𑀢𑀺 (kṣaṃti), 𑀔𑀁𑀢𑀺 (khaṃti), 𑀙𑀸𑀢𑀺𑀁 (chātiṃ)
    • Prakrit: 𑀔𑀁𑀢𑀺 (khaṃti)
      • Northwestern:
        • Paisaci Prakrit:
          • Sindhi: khā̃di
            Arabic script: کَاندِ
            Devanagari script: खाँदि
      • Southern:
        • Helu:
          • Dhivehi: ކެތް (ket̊)
      • Western:
        • Sauraseni Prakrit:
          • Gujarati: ખાંત (khā̃t)

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.