क्षालन

Hindi

Etymology

Learned borrowing from Sanskrit क्षालन (kṣālana).

Pronunciation

  • (Delhi Hindi) IPA(key): /kʂɑː.lən/, [kʃäː.l̪ə̃n̪]

Noun

क्षालन (kṣālan) m (rare, formal)

  1. washing, cleaning, purifying

Declension

Further reading

Sanskrit

Alternative scripts

Etymology

From क्षल् (kṣal, to clean, wash, root) + -अन (-ana).

Pronunciation

Adjective

क्षालन (kṣālana)

  1. washing, cleaning, purifying

Declension

Masculine a-stem declension of क्षालन (kṣālana)
Singular Dual Plural
Nominative क्षालनः
kṣālanaḥ
क्षालनौ
kṣālanau
क्षालनाः / क्षालनासः¹
kṣālanāḥ / kṣālanāsaḥ¹
Vocative क्षालन
kṣālana
क्षालनौ
kṣālanau
क्षालनाः / क्षालनासः¹
kṣālanāḥ / kṣālanāsaḥ¹
Accusative क्षालनम्
kṣālanam
क्षालनौ
kṣālanau
क्षालनान्
kṣālanān
Instrumental क्षालनेन
kṣālanena
क्षालनाभ्याम्
kṣālanābhyām
क्षालनैः / क्षालनेभिः¹
kṣālanaiḥ / kṣālanebhiḥ¹
Dative क्षालनाय
kṣālanāya
क्षालनाभ्याम्
kṣālanābhyām
क्षालनेभ्यः
kṣālanebhyaḥ
Ablative क्षालनात्
kṣālanāt
क्षालनाभ्याम्
kṣālanābhyām
क्षालनेभ्यः
kṣālanebhyaḥ
Genitive क्षालनस्य
kṣālanasya
क्षालनयोः
kṣālanayoḥ
क्षालनानाम्
kṣālanānām
Locative क्षालने
kṣālane
क्षालनयोः
kṣālanayoḥ
क्षालनेषु
kṣālaneṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of क्षालनी (kṣālanī)
Singular Dual Plural
Nominative क्षालनी
kṣālanī
क्षालन्यौ / क्षालनी¹
kṣālanyau / kṣālanī¹
क्षालन्यः / क्षालनीः¹
kṣālanyaḥ / kṣālanīḥ¹
Vocative क्षालनि
kṣālani
क्षालन्यौ / क्षालनी¹
kṣālanyau / kṣālanī¹
क्षालन्यः / क्षालनीः¹
kṣālanyaḥ / kṣālanīḥ¹
Accusative क्षालनीम्
kṣālanīm
क्षालन्यौ / क्षालनी¹
kṣālanyau / kṣālanī¹
क्षालनीः
kṣālanīḥ
Instrumental क्षालन्या
kṣālanyā
क्षालनीभ्याम्
kṣālanībhyām
क्षालनीभिः
kṣālanībhiḥ
Dative क्षालन्यै
kṣālanyai
क्षालनीभ्याम्
kṣālanībhyām
क्षालनीभ्यः
kṣālanībhyaḥ
Ablative क्षालन्याः
kṣālanyāḥ
क्षालनीभ्याम्
kṣālanībhyām
क्षालनीभ्यः
kṣālanībhyaḥ
Genitive क्षालन्याः
kṣālanyāḥ
क्षालन्योः
kṣālanyoḥ
क्षालनीनाम्
kṣālanīnām
Locative क्षालन्याम्
kṣālanyām
क्षालन्योः
kṣālanyoḥ
क्षालनीषु
kṣālanīṣu
Notes
  • ¹Vedic
Neuter a-stem declension of क्षालन (kṣālana)
Singular Dual Plural
Nominative क्षालनम्
kṣālanam
क्षालने
kṣālane
क्षालनानि / क्षालना¹
kṣālanāni / kṣālanā¹
Vocative क्षालन
kṣālana
क्षालने
kṣālane
क्षालनानि / क्षालना¹
kṣālanāni / kṣālanā¹
Accusative क्षालनम्
kṣālanam
क्षालने
kṣālane
क्षालनानि / क्षालना¹
kṣālanāni / kṣālanā¹
Instrumental क्षालनेन
kṣālanena
क्षालनाभ्याम्
kṣālanābhyām
क्षालनैः / क्षालनेभिः¹
kṣālanaiḥ / kṣālanebhiḥ¹
Dative क्षालनाय
kṣālanāya
क्षालनाभ्याम्
kṣālanābhyām
क्षालनेभ्यः
kṣālanebhyaḥ
Ablative क्षालनात्
kṣālanāt
क्षालनाभ्याम्
kṣālanābhyām
क्षालनेभ्यः
kṣālanebhyaḥ
Genitive क्षालनस्य
kṣālanasya
क्षालनयोः
kṣālanayoḥ
क्षालनानाम्
kṣālanānām
Locative क्षालने
kṣālane
क्षालनयोः
kṣālanayoḥ
क्षालनेषु
kṣālaneṣu
Notes
  • ¹Vedic

Noun

क्षालन (kṣālana) n

  1. the act of washing, cleaning, purifying
  2. sprinkling

Declension

Neuter a-stem declension of क्षालन (kṣālana)
Singular Dual Plural
Nominative क्षालनम्
kṣālanam
क्षालने
kṣālane
क्षालनानि / क्षालना¹
kṣālanāni / kṣālanā¹
Vocative क्षालन
kṣālana
क्षालने
kṣālane
क्षालनानि / क्षालना¹
kṣālanāni / kṣālanā¹
Accusative क्षालनम्
kṣālanam
क्षालने
kṣālane
क्षालनानि / क्षालना¹
kṣālanāni / kṣālanā¹
Instrumental क्षालनेन
kṣālanena
क्षालनाभ्याम्
kṣālanābhyām
क्षालनैः / क्षालनेभिः¹
kṣālanaiḥ / kṣālanebhiḥ¹
Dative क्षालनाय
kṣālanāya
क्षालनाभ्याम्
kṣālanābhyām
क्षालनेभ्यः
kṣālanebhyaḥ
Ablative क्षालनात्
kṣālanāt
क्षालनाभ्याम्
kṣālanābhyām
क्षालनेभ्यः
kṣālanebhyaḥ
Genitive क्षालनस्य
kṣālanasya
क्षालनयोः
kṣālanayoḥ
क्षालनानाम्
kṣālanānām
Locative क्षालने
kṣālane
क्षालनयोः
kṣālanayoḥ
क्षालनेषु
kṣālaneṣu
Notes
  • ¹Vedic

Descendants

  • Hindi: क्षालन (kṣālan) (learned)

Further reading

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.