कॢप्त

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *kl̥ptás (shaped, carved, formed), from Proto-Indo-European *(s)kl̥p-tó-s, from *(s)kelp- (to cut, carve). Cognate with Avestan 𐬵𐬎𐬐𐬆𐬭𐬆𐬞𐬙𐬀 (hukərəpta, well-shaped).

Pronunciation

  • (Vedic) IPA(key): /kl̩p.t̪ɐ́/, [kl̩p̚.t̪ɐ́]
  • (Classical) IPA(key): /ˈkl̩p.t̪ɐ/, [ˈkl̩p̚.t̪ɐ]

Adjective

कॢप्त (kḷptá)

  1. arranged, prepared, ready, right, perfect
  2. formed, framed
  3. cut, clipped

Declension

Masculine a-stem declension of कॢप्त
Nom. sg. कॢप्तः (kḷptaḥ)
Gen. sg. कॢप्तस्य (kḷptasya)
Singular Dual Plural
Nominative कॢप्तः (kḷptaḥ) कॢप्तौ (kḷptau) कॢप्ताः (kḷptāḥ)
Vocative कॢप्त (kḷpta) कॢप्तौ (kḷptau) कॢप्ताः (kḷptāḥ)
Accusative कॢप्तम् (kḷptam) कॢप्तौ (kḷptau) कॢप्तान् (kḷptān)
Instrumental कॢप्तेन (kḷptena) कॢप्ताभ्याम् (kḷptābhyām) कॢप्तैः (kḷptaiḥ)
Dative कॢप्ताय (kḷptāya) कॢप्ताभ्याम् (kḷptābhyām) कॢप्तेभ्यः (kḷptebhyaḥ)
Ablative कॢप्तात् (kḷptāt) कॢप्ताभ्याम् (kḷptābhyām) कॢप्तेभ्यः (kḷptebhyaḥ)
Genitive कॢप्तस्य (kḷptasya) कॢप्तयोः (kḷptayoḥ) कॢप्तानाम् (kḷptānām)
Locative कॢप्ते (kḷpte) कॢप्तयोः (kḷptayoḥ) कॢप्तेषु (kḷpteṣu)
Feminine ā-stem declension of कॢप्त
Nom. sg. कॢप्ता (kḷptā)
Gen. sg. कॢप्तायाः (kḷptāyāḥ)
Singular Dual Plural
Nominative कॢप्ता (kḷptā) कॢप्ते (kḷpte) कॢप्ताः (kḷptāḥ)
Vocative कॢप्ते (kḷpte) कॢप्ते (kḷpte) कॢप्ताः (kḷptāḥ)
Accusative कॢप्ताम् (kḷptām) कॢप्ते (kḷpte) कॢप्ताः (kḷptāḥ)
Instrumental कॢप्तया (kḷptayā) कॢप्ताभ्याम् (kḷptābhyām) कॢप्ताभिः (kḷptābhiḥ)
Dative कॢप्तायै (kḷptāyai) कॢप्ताभ्याम् (kḷptābhyām) कॢप्ताभ्यः (kḷptābhyaḥ)
Ablative कॢप्तायाः (kḷptāyāḥ) कॢप्ताभ्याम् (kḷptābhyām) कॢप्ताभ्यः (kḷptābhyaḥ)
Genitive कॢप्तायाः (kḷptāyāḥ) कॢप्तयोः (kḷptayoḥ) कॢप्तानाम् (kḷptānām)
Locative कॢप्तायाम् (kḷptāyām) कॢप्तयोः (kḷptayoḥ) कॢप्तासु (kḷptāsu)
Neuter a-stem declension of कॢप्त
Nom. sg. कॢप्तम् (kḷptam)
Gen. sg. कॢप्तस्य (kḷptasya)
Singular Dual Plural
Nominative कॢप्तम् (kḷptam) कॢप्ते (kḷpte) कॢप्तानि (kḷptāni)
Vocative कॢप्त (kḷpta) कॢप्ते (kḷpte) कॢप्तानि (kḷptāni)
Accusative कॢप्तम् (kḷptam) कॢप्ते (kḷpte) कॢप्तानि (kḷptāni)
Instrumental कॢप्तेन (kḷptena) कॢप्ताभ्याम् (kḷptābhyām) कॢप्तैः (kḷptaiḥ)
Dative कॢप्ताय (kḷptāya) कॢप्ताभ्याम् (kḷptābhyām) कॢप्तेभ्यः (kḷptebhyaḥ)
Ablative कॢप्तात् (kḷptāt) कॢप्ताभ्याम् (kḷptābhyām) कॢप्तेभ्यः (kḷptebhyaḥ)
Genitive कॢप्तस्य (kḷptasya) कॢप्तयोः (kḷptayoḥ) कॢप्तानाम् (kḷptānām)
Locative कॢप्ते (kḷpte) कॢप्तयोः (kḷptayoḥ) कॢप्तेषु (kḷpteṣu)

Descendants

  • Malayalam: കൢപ്തം (kl̥ ptaṃ)
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.