खादति

Pali

Alternative forms

Verb

खादति (root khād, first conjugation)

  1. Devanagari script form of khādati

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *kʰā́dati, from Proto-Indo-European *kʷh₂ḗdeti ~ *kʷh₂édeti, from *kʷh₂ed-.

Cognate with Old Armenian խածանեմ (xacanem) and Proto-Slavic *kǫsàti (to bite).

Pronunciation

Verb

खादति (khā́dati) (root खाद्, class 1, type P)

  1. to chew, bite, eat, devour, feed, prey upon
    • c. 1700 BCE – 1200 BCE, Ṛgveda 1.64.7:
      महिषासो मायिनश्चित्रभानवो गिरयो न स्वतवसो रघुष्यदः ।
      मृगा इव हस्तिनः खादथा वना यदारुणीषु तविषीरयुग्ध्वम् ॥
      mahiṣāso māyinaścitrabhānavo girayo na svatavaso raghuṣyadaḥ .
      mṛgā iva hastinaḥ khādathā vanā yadāruṇīṣu taviṣīrayugdhvam .
      Mighty, with wondrous power and marvellously bright, selfstrong like mountains, ye glide swiftly on your way.
      Like the wild elephants ye eat the forests up when ye assume your strength among the bright red flames.
    • c. 1200 BCE – 1000 BCE, Atharvaveda
    • c. 1200 BCE – 800 BCE, Yajurveda
  2. to hurt
  3. to ruin
  4. (causative) to cause to be eaten or devoured by (+ instrumental)
  5. (desiderative) to desire to eat

Conjugation

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: खादितुम् (khā́ditum)
Undeclinable
Infinitive खादितुम्
khā́ditum
Gerund खदित्वा
khaditvā́
Participles
Masculine/Neuter Gerundive खाद्य / खादितव्य / खादनीय
khā́dya / khāditavya / khādanīya
Feminine Gerundive खाद्या / खादितव्या / खादनीया
khā́dyā / khāditavyā / khādanīyā
Masculine/Neuter Past Passive Participle खदित
khaditá
Feminine Past Passive Participle खदिता
khaditā́
Masculine/Neuter Past Active Participle खदितवत्
khaditávat
Feminine Past Active Participle खदितवती
khaditávatī
Present: खादति (khā́dati), खादते (khā́date), खाद्यते (khādyáte)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third खादति
khā́dati
खादतः
khā́dataḥ
खादन्ति
khā́danti
खादते
khā́date
खादेते
khā́dete
खादन्ते
khā́dante
खाद्यते
khādyáte
खाद्येते
khādyéte
खाद्यन्ते
khādyánte
Second खादसि
khā́dasi
खादथः
khā́dathaḥ
खादथ
khā́datha
खादसे
khā́dase
खादेथे
khā́dethe
खादध्वे
khā́dadhve
खाद्यसे
khādyáse
खाद्येथे
khādyéthe
खाद्यध्वे
khādyádhve
First खादामि
khā́dāmi
खादावः
khā́dāvaḥ
खादामः
khā́dāmaḥ
खादे
khā́de
खादावहे
khā́dāvahe
खादामहे
khā́dāmahe
खाद्ये
khādyé
खाद्यावहे
khādyā́vahe
खाद्यामहे
khādyā́mahe
Imperative
Third खादतु / खादतात्
khā́datu / khā́datāt
खादताम्
khā́datām
खादन्तु
khā́dantu
खादताम्
khā́datām
खादेताम्
khā́detām
खादन्तम्
khā́dantam
खाद्यताम्
khādyátām
खाद्येताम्
khādyétām
खाद्यन्तम्
khādyántam
Second खाद / खादतात्
khā́da / khā́datāt
खादतम्
khā́datam
खादत
khā́data
खादस्व
khā́dasva
खादेथाम्
khā́dethām
खादध्वम्
khā́dadhvam
खाद्यस्व
khādyásva
खाद्येथाम्
khādyéthām
खाद्यध्वम्
khādyádhvam
First खादानि
khā́dāni
खादाव
khā́dāva
खादाम
khā́dāma
खादै
khā́dai
खादावहै
khā́dāvahai
खादामहै
khā́dāmahai
खाद्यै
khādyaí
खाद्यावहै
khādyā́vahai
खाद्यामहै
khādyā́mahai
Optative/Potential
Third खादेत्
khā́det
खादेताम्
khā́detām
खादेयुः
khā́deyuḥ
खादेत
khā́deta
खादेयाताम्
khā́deyātām
खादेरन्
khā́deran
खाद्येत
khādyéta
खाद्येयाताम्
khādyéyātām
खाद्येरन्
khādyéran
Second खादेः
khā́deḥ
खादेतम्
khā́detam
खादेत
khā́deta
खादेथाः
khā́dethāḥ
खादेयाथाम्
khā́deyāthām
खादेध्वम्
khā́dedhvam
खाद्येथाः
khādyéthāḥ
खाद्येयाथाम्
khādyéyāthām
खाद्येध्वम्
khādyédhvam
First खादेयम्
khā́deyam
खादेव
khā́deva
खादेमः
khā́demaḥ
खादेय
khā́deya
खादेवहि
khā́devahi
खादेमहि
khā́demahi
खाद्येय
khādyéya
खाद्येवहि
khādyévahi
खाद्येमहि
khādyémahi
Participles
खादत्
khā́dat
खादमान
khā́damāna
खाद्यमान
khādyámāna
Imperfect: अखादत् (ákhādat), अखादत (ákhādata), अखाद्यत (ákhādyata)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third अखादत्
ákhādat
अखादताम्
ákhādatām
अखादन्
ákhādan
अखादत
ákhādata
अखादेताम्
ákhādetām
अखादन्त
ákhādanta
अखाद्यत
ákhādyata
अखाद्येताम्
ákhādyetām
अखाद्यन्त
ákhādyanta
Second अखादः
ákhādaḥ
अखादतम्
ákhādatam
अखादत
ákhādata
अखादथाः
ákhādathāḥ
अखादेथाम्
ákhādethām
अखादध्वम्
ákhādadhvam
अखाद्यथाः
ákhādyathāḥ
अखाद्येथाम्
ákhādyethām
अखाद्यध्वम्
ákhādyadhvam
First अखादम्
ákhādam
अखादाव
ákhādāva
अखादाम
ákhādāma
अखादे
ákhāde
अखादावहि
ákhādāvahi
अखादामहि
ákhādāmahi
अखाद्ये
ákhādye
अखाद्यावहि
ákhādyāvahi
अखाद्यामहि
ákhādyāmahi
Future: खादिष्यति (khādiṣyáti), खादिष्यते (khādiṣyáte)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Simple Indicative
Third खादिष्यति
khādiṣyáti
खादिष्यतः
khādiṣyátaḥ
खादिष्यन्ति
khādiṣyánti
खादिष्यते
khādiṣyáte
खादिष्येते
khādiṣyéte
खादिष्यन्ते
khādiṣyánte
Second खादिष्यसि
khādiṣyási
खादिष्यथः
khādiṣyáthaḥ
खादिष्यथ
khādiṣyátha
खादिष्यसे
khādiṣyáse
खादिष्येथे
khādiṣyéthe
खादिष्यध्वे
khādiṣyádhve
First खादिष्यामि
khādiṣyā́mi
खादिष्यावः
khādiṣyā́vaḥ
खादिष्यामः
khādiṣyā́maḥ
खादिष्ये
khādiṣyé
खादिष्यावहे
khādiṣyā́vahe
खादिष्यामहे
khādiṣyā́mahe
Periphrastic Indicative
Third खादिता
khāditā́
खादितारौ
khāditā́rau
खादितारः
khāditā́raḥ
खादिता
khāditā́
खादितारौ
khāditā́rau
खादितारः
khāditā́raḥ
Second खादितासि
khāditā́si
खादितास्थः
khāditā́sthaḥ
खादितास्थ
khāditā́stha
खादितासे
khāditā́se
खादितासाथे
khāditā́sāthe
खादिताध्वे
khāditā́dhve
First खादितास्मि
khāditā́smi
खादितास्वः
khāditā́svaḥ
खादितास्मः
khāditā́smaḥ
खादिताहे
khāditā́he
खादितास्वहे
khāditā́svahe
खादितास्महे
khāditā́smahe
Participles
खादिष्यत्
khādiṣyát
खादिष्याण
khādiṣyā́ṇa
Conditional: अखादिष्यत् (ákhādiṣyat), अखादिष्यत (ákhādiṣyata)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third अखादिष्यत्
ákhādiṣyat
अखादिष्यताम्
ákhādiṣyatām
अखादिष्यन्
ákhādiṣyan
अखादिष्यत
ákhādiṣyata
अखादिष्येताम्
ákhādiṣyetām
अखादिष्यन्त
ákhādiṣyanta
Second अखादिष्यः
ákhādiṣyaḥ
अखादिष्यतम्
ákhādiṣyatam
अखादिष्यत
ákhādiṣyata
अखादिष्यथाः
ákhādiṣyathāḥ
अखादिष्येथाम्
ákhādiṣyethām
अखादिष्यध्वम्
ákhādiṣyadhvam
First अखादिष्यम्
ákhādiṣyam
अखादिष्याव
ákhādiṣyāva
अखादिष्याम
ákhādiṣyāma
अखादिष्ये
ákhādiṣye
अखादिष्यावहि
ákhādiṣyāvahi
अखादिष्यामहि
ákhādiṣyāmahi
Aorist: अखादीत् (ákhādīt), अखादिष्ट (ákhādiṣṭa)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third अखादीत्
ákhādīt
अखादिष्टाम्
ákhādiṣṭām
अखादिषुः
ákhādiṣuḥ
अखादिष्ट
ákhādiṣṭa
अखादिषाताम्
ákhādiṣātām
अखादिषत
ákhādiṣata
Second अखादीः
ákhādīḥ
अखादिष्तम्
ákhādiṣtam
अखादिष्ट
ákhādiṣṭa
अखादिष्ठाः
ákhādiṣṭhāḥ
अखादिषाथाम्
ákhādiṣāthām
अखादिढ्वम्
ákhādiḍhvam
First अखादिषम्
ákhādiṣam
अखादिष्व
ákhādiṣva
अखादिष्म
ákhādiṣma
अखादिषि
ákhādiṣi
अखादिष्वहि
ákhādiṣvahi
अखादिष्महि
ákhādiṣmahi
Benedictive/Precative: खादियात् (khādiyā́t), खादिषीष्ट (khādiṣīṣṭá)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third खादियात्
khādiyā́t
खादियास्ताम्
khādiyā́stām
खादियासुः
khādiyā́suḥ
खादिषीष्ट
khādiṣīṣṭá
खादिषीयास्ताम्
khādiṣīyā́stām
खादिषीरन्
khādiṣīrán
Second खादियाः
khādiyā́ḥ
खादियास्तम्
khādiyā́stam
खादियास्त
khādiyā́sta
खादिषीष्ठाः
khādiṣīṣṭhā́ḥ
खादिषीयास्थाम्
khādiṣīyā́sthām
खादिषीध्वम्
khādiṣīdhvám
First खादियासम्
khādiyā́sam
खादियास्व
khādiyā́sva
खादियास्म
khādiyā́sma
खादिषीय
khādiṣīyá
खादिषीवहि
khādiṣīváhi
खादिषीमहि
khādiṣīmáhi
Perfect: चखाद (cakhā́da), चखादे (cakhādé)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third चखाद
cakhā́da
चखादतुः
cakhādátuḥ
चखादुः
cakhādúḥ
चखादे
cakhādé
चखादाते
cakhādā́te
चखादिरे
cakhādiré
Second चखादिथ
cakhā́ditha
चखादथुः
cakhādáthuḥ
चखाद
cakhādá
चखादिषे
cakhādiṣé
चखादाथे
cakhādā́the
चखादिध्वे
cakhādidhvé
First चखाद
cakhā́da
चखादिव
cakhādivá
चखादिम
cakhādimá
चखादे
cakhādé
चखादिवहे
cakhādiváhe
चखादिमाहे
cakhādimā́he
Participles
चखादिवांस्
cakhādivā́ṃs
चखादान
cakhādāná

Descendants

References

Further reading

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.