गणयति

Sanskrit

Alternative scripts

Etymology

From the root गण् (gaṇ) + -अयति (-ayati)

Pronunciation

Verb

गणयति (gaṇayati) (root गण्, class 10, type P, present)

  1. count, number, enumerate, sum up, add up, reckon, calculate, compute, take into account
  2. collect into one series
  3. esteem, think worth, value at
  4. consider, regard as, enumerate among (with loc.)
  5. ascribe, attribute to (with loc.)
  6. attend to, take notice of
  7. (with a negative particle) not care about, leave unnoticed
    गणयति मृत्युम्
    na gaṇayati mṛtyum
    he does not care for death

Conjugation

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: गणितुम् (gáṇitum)
Undeclinable
Infinitive गणितुम्
gáṇitum
Gerund गणित्वा
gaṇitvā́
Participles
Masculine/Neuter Gerundive गण्य / गणितव्य / गणनीय
gáṇya / gaṇitavya / gaṇanīya
Feminine Gerundive गण्या / गणितव्या / गणनीया
gáṇyā / gaṇitavyā / gaṇanīyā
Masculine/Neuter Past Passive Participle गणित
gaṇitá
Feminine Past Passive Participle गणिता
gaṇitā́
Masculine/Neuter Past Active Participle गणितवत्
gaṇitávat
Feminine Past Active Participle गणितवती
gaṇitávatī
Present: गणयति (gaṇáyáti), गणयते (gaṇáyáte), गण्यते (gaṇyáte)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third गणयति
gaṇáyáti
गणयतः
gaṇáyátaḥ
गणयन्ति
gaṇáyánti
गणयते
gaṇáyáte
गणयेते
gaṇáyéte
गणयन्ते
gaṇáyánte
गण्यते
gaṇyáte
गण्येते
gaṇyéte
गण्यन्ते
gaṇyánte
Second गणयसि
gaṇáyási
गणयथः
gaṇáyáthaḥ
गणयथ
gaṇáyátha
गणयसे
gaṇáyáse
गणयेथे
gaṇáyéthe
गणयध्वे
gaṇáyádhve
गण्यसे
gaṇyáse
गण्येथे
gaṇyéthe
गण्यध्वे
gaṇyádhve
First गणयामि
gaṇáyā́mi
गणयावः
gaṇáyā́vaḥ
गणयामः
gaṇáyā́maḥ
गणये
gaṇáyé
गणयावहे
gaṇáyā́vahe
गणयामहे
gaṇáyā́mahe
गण्ये
gaṇyé
गण्यावहे
gaṇyā́vahe
गण्यामहे
gaṇyā́mahe
Imperative
Third गणयतु / गणयतात्
gaṇáyátu / gaṇáyátāt
गणयताम्
gaṇáyátām
गणयन्तु
gaṇáyántu
गणयताम्
gaṇáyátām
गणयेताम्
gaṇáyétām
गणयन्तम्
gaṇáyántam
गण्यताम्
gaṇyátām
गण्येताम्
gaṇyétām
गण्यन्तम्
gaṇyántam
Second गणय / गणयतात्
gaṇáyá / gaṇáyátāt
गणयतम्
gaṇáyátam
गणयत
gaṇáyáta
गणयस्व
gaṇáyásva
गणयेथाम्
gaṇáyéthām
गणयध्वम्
gaṇáyádhvam
गण्यस्व
gaṇyásva
गण्येथाम्
gaṇyéthām
गण्यध्वम्
gaṇyádhvam
First गणयानि
gaṇáyā́ni
गणयाव
gaṇáyā́va
गणयाम
gaṇáyā́ma
गणयै
gaṇáyaí
गणयावहै
gaṇáyā́vahai
गणयामहै
gaṇáyā́mahai
गण्यै
gaṇyaí
गण्यावहै
gaṇyā́vahai
गण्यामहै
gaṇyā́mahai
Optative/Potential
Third गणयेत्
gaṇáyét
गणयेताम्
gaṇáyétām
गणयेयुः
gaṇáyéyuḥ
गणयेत
gaṇáyéta
गणयेयाताम्
gaṇáyéyātām
गणयेरन्
gaṇáyéran
गण्येत
gaṇyéta
गण्येयाताम्
gaṇyéyātām
गण्येरन्
gaṇyéran
Second गणयेः
gaṇáyéḥ
गणयेतम्
gaṇáyétam
गणयेत
gaṇáyéta
गणयेथाः
gaṇáyéthāḥ
गणयेयाथाम्
gaṇáyéyāthām
गणयेध्वम्
gaṇáyédhvam
गण्येथाः
gaṇyéthāḥ
गण्येयाथाम्
gaṇyéyāthām
गण्येध्वम्
gaṇyédhvam
First गणयेयम्
gaṇáyéyam
गणयेव
gaṇáyéva
गणयेमः
gaṇáyémaḥ
गणयेय
gaṇáyéya
गणयेवहि
gaṇáyévahi
गणयेमहि
gaṇáyémahi
गण्येय
gaṇyéya
गण्येवहि
gaṇyévahi
गण्येमहि
gaṇyémahi
Participles
गणयत्
gaṇáyát
गणयमान
gaṇáyámāna
गण्यमान
gaṇyámāna
Imperfect: अगणयत् (ágaṇayat), अगणयत (ágaṇayata), अगण्यत (ágaṇyata)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third अगणयत्
ágaṇayat
अगणयताम्
ágaṇayatām
अगणयन्
ágaṇayan
अगणयत
ágaṇayata
अगणयेताम्
ágaṇayetām
अगणयन्त
ágaṇayanta
अगण्यत
ágaṇyata
अगण्येताम्
ágaṇyetām
अगण्यन्त
ágaṇyanta
Second अगणयः
ágaṇayaḥ
अगणयतम्
ágaṇayatam
अगणयत
ágaṇayata
अगणयथाः
ágaṇayathāḥ
अगणयेथाम्
ágaṇayethām
अगणयध्वम्
ágaṇayadhvam
अगण्यथाः
ágaṇyathāḥ
अगण्येथाम्
ágaṇyethām
अगण्यध्वम्
ágaṇyadhvam
First अगणयम्
ágaṇayam
अगणयाव
ágaṇayāva
अगणयाम
ágaṇayāma
अगणये
ágaṇaye
अगणयावहि
ágaṇayāvahi
अगणयामहि
ágaṇayāmahi
अगण्ये
ágaṇye
अगण्यावहि
ágaṇyāvahi
अगण्यामहि
ágaṇyāmahi
Future: गणयिष्यति (gaṇayiṣyáti), गणयिष्यते (gaṇayiṣyáte)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Simple Indicative
Third गणयिष्यति
gaṇayiṣyáti
गणयिष्यतः
gaṇayiṣyátaḥ
गणयिष्यन्ति
gaṇayiṣyánti
गणयिष्यते
gaṇayiṣyáte
गणयिष्येते
gaṇayiṣyéte
गणयिष्यन्ते
gaṇayiṣyánte
Second गणयिष्यसि
gaṇayiṣyási
गणयिष्यथः
gaṇayiṣyáthaḥ
गणयिष्यथ
gaṇayiṣyátha
गणयिष्यसे
gaṇayiṣyáse
गणयिष्येथे
gaṇayiṣyéthe
गणयिष्यध्वे
gaṇayiṣyádhve
First गणयिष्यामि
gaṇayiṣyā́mi
गणयिष्यावः
gaṇayiṣyā́vaḥ
गणयिष्यामः
gaṇayiṣyā́maḥ
गणयिष्ये
gaṇayiṣyé
गणयिष्यावहे
gaṇayiṣyā́vahe
गणयिष्यामहे
gaṇayiṣyā́mahe
Periphrastic Indicative
Third गणयिता
gaṇayitā́
गणयितारौ
gaṇayitā́rau
गणयितारः
gaṇayitā́raḥ
गणयिता
gaṇayitā́
गणयितारौ
gaṇayitā́rau
गणयितारः
gaṇayitā́raḥ
Second गणयितासि
gaṇayitā́si
गणयितास्थः
gaṇayitā́sthaḥ
गणयितास्थ
gaṇayitā́stha
गणयितासे
gaṇayitā́se
गणयितासाथे
gaṇayitā́sāthe
गणयिताध्वे
gaṇayitā́dhve
First गणयितास्मि
gaṇayitā́smi
गणयितास्वः
gaṇayitā́svaḥ
गणयितास्मः
gaṇayitā́smaḥ
गणयिताहे
gaṇayitā́he
गणयितास्वहे
gaṇayitā́svahe
गणयितास्महे
gaṇayitā́smahe
Participles
गणयिष्यत्
gaṇayiṣyát
गणयिष्याण
gaṇayiṣyā́ṇa
Conditional: अगणयिष्यत् (ágaṇayiṣyat), अगणयिष्यत (ágaṇayiṣyata)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third अगणयिष्यत्
ágaṇayiṣyat
अगणयिष्यताम्
ágaṇayiṣyatām
अगणयिष्यन्
ágaṇayiṣyan
अगणयिष्यत
ágaṇayiṣyata
अगणयिष्येताम्
ágaṇayiṣyetām
अगणयिष्यन्त
ágaṇayiṣyanta
Second अगणयिष्यः
ágaṇayiṣyaḥ
अगणयिष्यतम्
ágaṇayiṣyatam
अगणयिष्यत
ágaṇayiṣyata
अगणयिष्यथाः
ágaṇayiṣyathāḥ
अगणयिष्येथाम्
ágaṇayiṣyethām
अगणयिष्यध्वम्
ágaṇayiṣyadhvam
First अगणयिष्यम्
ágaṇayiṣyam
अगणयिष्याव
ágaṇayiṣyāva
अगणयिष्याम
ágaṇayiṣyāma
अगणयिष्ये
ágaṇayiṣye
अगणयिष्यावहि
ágaṇayiṣyāvahi
अगणयिष्यामहि
ágaṇayiṣyāmahi
Aorist: अजीगणत् (ájīgaṇat), अजीगणत (ájīgaṇata)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third अजीगणत्
ájīgaṇat
अजीगणताम्
ájīgaṇatām
अजीगणन्
ájīgaṇan
अजीगणत
ájīgaṇata
अजीगणेताम्
ájīgaṇetām
अजीगणन्त
ájīgaṇanta
Second अजीगणः
ájīgaṇaḥ
अजीगणतम्
ájīgaṇatam
अजीगणत
ájīgaṇata
अजीगणथाः
ájīgaṇathāḥ
अजीगणेथाम्
ájīgaṇethām
अजीगणध्वम्
ájīgaṇadhvam
First अजीगणम्
ájīgaṇam
अजीगणाव
ájīgaṇāva
अजीगणाम
ájīgaṇāma
अजीगणे
ájīgaṇe
अजीगणावहि
ájīgaṇāvahi
अजीगणामहि
ájīgaṇāmahi
Benedictive/Precative: गण्यात् (gaṇyā́t), गणयिषीष्ट (gaṇayiṣīṣṭá)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third गण्यात्
gaṇyā́t
गण्यास्ताम्
gaṇyā́stām
गण्यासुः
gaṇyā́suḥ
गणयिषीष्ट
gaṇayiṣīṣṭá
गणयिषीयास्ताम्
gaṇayiṣīyā́stām
गणयिषीरन्
gaṇayiṣīrán
Second गण्याः
gaṇyā́ḥ
गण्यास्तम्
gaṇyā́stam
गण्यास्त
gaṇyā́sta
गणयिषीष्ठाः
gaṇayiṣīṣṭhā́ḥ
गणयिषीयास्थाम्
gaṇayiṣīyā́sthām
गणयिषीध्वम्
gaṇayiṣīdhvám
First गण्यासम्
gaṇyā́sam
गण्यास्व
gaṇyā́sva
गण्यास्म
gaṇyā́sma
गणयिषीय
gaṇayiṣīyá
गणयिषीवहि
gaṇayiṣīváhi
गणयिषीमहि
gaṇayiṣīmáhi
Perfect: गणयाञ्चकार (gaṇayāñcakā́ra) or गणयाम्बभूव (gaṇayāmbabhū́va) or गणयामास (gaṇayāmā́sa), गणयाञ्चक्रे (gaṇayāñcakré) or गणयाम्बभूव (gaṇayāmbabhū́va) or गणयामास (gaṇayāmā́sa)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third गणयाञ्चकार / गणयाम्बभूव / गणयामास
gaṇayāñcakā́ra / gaṇayāmbabhū́va / gaṇayāmā́sa
गणयाञ्चक्रतुः / गणयाम्बभूवतुः / गणयामासतुः
gaṇayāñcakrátuḥ / gaṇayāmbabhūvátuḥ / gaṇayāmāsátuḥ
गणयाञ्चक्रुः / गणयाम्बभूवुः / गणयामासुः
gaṇayāñcakrúḥ / gaṇayāmbabhūvúḥ / gaṇayāmāsúḥ
गणयाञ्चक्रे / गणयाम्बभूव / गणयामास
gaṇayāñcakré / gaṇayāmbabhū́va / gaṇayāmā́sa
गणयाञ्चक्राते / गणयाम्बभूवतुः / गणयामासतुः
gaṇayāñcakrā́te / gaṇayāmbabhūvátuḥ / gaṇayāmāsátuḥ
गणयाञ्चक्रिरे / गणयाम्बभूवुः / गणयामासुः
gaṇayāñcakriré / gaṇayāmbabhūvúḥ / gaṇayāmāsúḥ
Second गणयाञ्चकर्थ / गणयाम्बभूविथ / गणयामासिथ
gaṇayāñcakártha / gaṇayāmbabhū́vitha / gaṇayāmā́sitha
गणयाञ्चक्रथुः / गणयाम्बभूवथुः / गणयामासथुः
gaṇayāñcakráthuḥ / gaṇayāmbabhūváthuḥ / gaṇayāmāsáthuḥ
गणयाञ्चक्र / गणयाम्बभूव / गणयामास
gaṇayāñcakrá / gaṇayāmbabhūvá / gaṇayāmāsá
गणयाञ्चकृषे / गणयाम्बभूविथ / गणयामासिथ
gaṇayāñcakṛṣé / gaṇayāmbabhū́vitha / gaṇayāmā́sitha
गणयाञ्चक्राथे / गणयाम्बभूवथुः / गणयामासथुः
gaṇayāñcakrā́the / gaṇayāmbabhūváthuḥ / gaṇayāmāsáthuḥ
गणयाञ्चकृध्वे / गणयाम्बभूव / गणयामास
gaṇayāñcakṛdhvé / gaṇayāmbabhūvá / gaṇayāmāsá
First गणयाञ्चकर / गणयाम्बभूव / गणयामास
gaṇayāñcakára / gaṇayāmbabhū́va / gaṇayāmā́sa
गणयाञ्चकृव / गणयाम्बभूविव / गणयामासिव
gaṇayāñcakṛvá / gaṇayāmbabhūvivá / gaṇayāmāsivá
गणयाञ्चकृम / गणयाम्बभूविम / गणयामासिम
gaṇayāñcakṛmá / gaṇayāmbabhūvimá / gaṇayāmāsimá
गणयाञ्चक्रे / गणयाम्बभूव / गणयामास
gaṇayāñcakré / gaṇayāmbabhū́va / gaṇayāmā́sa
गणयाञ्चकृवहे / गणयाम्बभूविव / गणयामासिव
gaṇayāñcakṛváhe / gaṇayāmbabhūvivá / gaṇayāmāsivá
गणयाञ्चकृमहे / गणयाम्बभूविम / गणयामासिम
gaṇayāñcakṛmáhe / gaṇayāmbabhūvimá / gaṇayāmāsimá
Participles
गणयाञ्चकृवांस् / गणयाम्बभूवांस् / गणयामासिवांस्
gaṇayāñcakṛvā́ṃs / gaṇayāmbabhūvā́ṃs / gaṇayāmāsivā́ṃs
गणयाञ्चक्रान / गणयाम्बभूवांस् / गणयामासिवांस्
gaṇayāñcakrāná / gaṇayāmbabhūvā́ṃs / gaṇayāmāsivā́ṃs

Descendants

  • Dardic:
    • Dameli: gaṇ
    • Kalami: gän
    • Kashmiri: [script needed] (gaṇṇo)
    • Proto-Nuristani:
      • Ashkun: gäṇ
      • Waigali: gaṇ
  • Pali: gaṇeti
  • Prakrit: 𑀕𑀡𑁂𑀇 (gaṇei), 𑀕𑀡𑀇 (gaṇaï)
    • Central:
      • Sauraseni Prakrit: 𑀕𑀦𑀤𑀺 (ganadi)
        • Awadhi: गनब (ganab)
        • Hindustani: ginnā
    • Eastern:
      • Magadhi Prakrit:
        • Assamese: গণিব (gonibo)
        • Bengali: গোনা (gōna), গণা (gona)
        • Bihari: गिनब
          • Bhojpuri: गनल (ganal)
          • Maithili: गनब (ganab)
        • Oriya: ଗଣିବା (gôṇiba)
    • Northern:
      • Khasa Prakrit:
        • Central Pahari:
          • Kumaoni: गण्णो (gaṇṇo)
        • Eastern Pahari:
        • Western Pahari:
          • Jaunsari: गण्नोँ (gaṇnō̃)
    • Northwestern:
      • Paisaci Prakrit:
        • Takka Apabhramsa:
          • Punjabi: giṇṇā
            • Gurmukhi script: ਗਿਣਣਾ
            • Shahmukhi script: گِݨَّہ
            • Lahnda: گݨݨ (gaṇaṇ)
        • Vracada Apabhramsa:
          • Sindhi: gaṇaṇu
            Arabic script: گَڻَڻُ
            Devanagari script: गणणु
            • Jadgali: [script needed] (gaṇnu)
            • Kachchi: ગણણૂ (gaṇṇū)
    • Southern:
      • Helu:
      • Maharastri Prakrit: 𑀕𑀡𑀇 (gaṇaï)
        • Old Marathi: गणणे (gaṇaṇe)
          • Marathi: गणणे (gaṇṇe)
    • Western:
      • Sauraseni Prakrit: 𑀕𑀦𑀤𑀺 (ganadi)

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.