गृञ्जन

Sanskrit

Etymology

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

Noun

गृञ्जन (gṛñjana) n

  1. turnip

Declension

Neuter a-stem declension of गृञ्जन (gṛñjana)
Singular Dual Plural
Nominative गृञ्जनम्
gṛñjanam
गृञ्जने
gṛñjane
गृञ्जनानि / गृञ्जना¹
gṛñjanāni / gṛñjanā¹
Vocative गृञ्जन
gṛñjana
गृञ्जने
gṛñjane
गृञ्जनानि / गृञ्जना¹
gṛñjanāni / gṛñjanā¹
Accusative गृञ्जनम्
gṛñjanam
गृञ्जने
gṛñjane
गृञ्जनानि / गृञ्जना¹
gṛñjanāni / gṛñjanā¹
Instrumental गृञ्जनेन
gṛñjanena
गृञ्जनाभ्याम्
gṛñjanābhyām
गृञ्जनैः / गृञ्जनेभिः¹
gṛñjanaiḥ / gṛñjanebhiḥ¹
Dative गृञ्जनाय
gṛñjanāya
गृञ्जनाभ्याम्
gṛñjanābhyām
गृञ्जनेभ्यः
gṛñjanebhyaḥ
Ablative गृञ्जनात्
gṛñjanāt
गृञ्जनाभ्याम्
gṛñjanābhyām
गृञ्जनेभ्यः
gṛñjanebhyaḥ
Genitive गृञ्जनस्य
gṛñjanasya
गृञ्जनयोः
gṛñjanayoḥ
गृञ्जनानाम्
gṛñjanānām
Locative गृञ्जने
gṛñjane
गृञ्जनयोः
gṛñjanayoḥ
गृञ्जनेषु
gṛñjaneṣu
Notes
  • ¹Vedic
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.