गृञ्जन
Sanskrit
Etymology
(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)
Declension
Neuter a-stem declension of गृञ्जन (gṛñjana) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | गृञ्जनम् gṛñjanam |
गृञ्जने gṛñjane |
गृञ्जनानि / गृञ्जना¹ gṛñjanāni / gṛñjanā¹ |
Vocative | गृञ्जन gṛñjana |
गृञ्जने gṛñjane |
गृञ्जनानि / गृञ्जना¹ gṛñjanāni / gṛñjanā¹ |
Accusative | गृञ्जनम् gṛñjanam |
गृञ्जने gṛñjane |
गृञ्जनानि / गृञ्जना¹ gṛñjanāni / gṛñjanā¹ |
Instrumental | गृञ्जनेन gṛñjanena |
गृञ्जनाभ्याम् gṛñjanābhyām |
गृञ्जनैः / गृञ्जनेभिः¹ gṛñjanaiḥ / gṛñjanebhiḥ¹ |
Dative | गृञ्जनाय gṛñjanāya |
गृञ्जनाभ्याम् gṛñjanābhyām |
गृञ्जनेभ्यः gṛñjanebhyaḥ |
Ablative | गृञ्जनात् gṛñjanāt |
गृञ्जनाभ्याम् gṛñjanābhyām |
गृञ्जनेभ्यः gṛñjanebhyaḥ |
Genitive | गृञ्जनस्य gṛñjanasya |
गृञ्जनयोः gṛñjanayoḥ |
गृञ्जनानाम् gṛñjanānām |
Locative | गृञ्जने gṛñjane |
गृञ्जनयोः gṛñjanayoḥ |
गृञ्जनेषु gṛñjaneṣu |
Notes |
|
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.