गोपाल
Hindi
Pronunciation
- (Delhi Hindi) IPA(key): /ɡoː.pɑːl/, [ɡoː.päːl̪]
Sanskrit
Alternative scripts
Alternative scripts
- ᬕᭀᬧᬵᬮ (Balinese script)
- গোপাল (Assamese script)
- গোপাল (Bengali script)
- 𑰐𑰺𑰢𑰯𑰩 (Bhaiksuki script)
- 𑀕𑁄𑀧𑀸𑀮 (Brahmi script)
- 𑌗𑍋𑌪𑌾𑌲 (Grantha script)
- ગોપાલ (Gujarati script)
- ਗੋਪਾਲ (Gurmukhi script)
- ꦒꦺꦴꦥꦴꦭ (Javanese script)
- គោបាល (Khmer script)
- ಗೋಪಾಲ (Kannada script)
- ໂຄປາລ (Lao script)
- ഗോപാല (Malayalam script)
- 𑘐𑘻𑘢𑘰𑘩 (Modi script)
- ᠺᠣᠸᠠᢒᠠᢗᠯᠠ᠋ (Mongolian script)
- ᡤᠣᢒᠠ᠊ᠠᠯᠠ (Manchu script)
- ဂေါပါလ (Burmese script)
- 𑦰𑧜𑧂𑧑𑧉 (Nandinagari script)
- 𑐐𑑀𑐥𑐵𑐮 (Newa script)
- ଗୋପାଲ (Oriya script)
- ꢔꣂꢦꢵꢭ (Saurashtra script)
- 𑆓𑆾𑆥𑆳𑆬 (Sharada script)
- 𑖐𑖺𑖢𑖯𑖩 (Siddham script)
- ගෝපාල (Sinhalese script)
- గోపాల (Telugu script)
- โคปาล (Thai script)
- གོ་པཱ་ལ (Tibetan script)
- 𑒑𑒼𑒣𑒰𑒪 (Tirhuta script)
Etymology
Compound of गो (gó, “cow, cattle, kine”) + पाल (pāla, “protector, guard”), from Proto-Indo-European *gʷów- and *peh₂-los respectively.
Noun
गोपाल • (gopālá) m
- a cowherd
- c. 700 BCE, Śatapatha Brāhmaṇa 4.1.5:
- शर्यातो ह वा ईक्षां चक्रे । यत्किमकरं तस्मादिदमापदीति स गोपालांश्चाविपालांश्च संह्वयितवा उवाच । स होवाच । को वोऽद्येह किंचिदद्राक्षीदिति ते होचुः पुरुष एवायं जीर्णिः कृत्यारूपः शेते तमनर्थ्यं मन्यमानाः कुमारा लोष्टैर्व्यपिक्षन्निति स विदांचकार स वै च्यवन इति ।
- śaryāto ha vā īkṣāṃ cakre . yatkimakaraṃ tasmādidamāpadīti sa gopālāṃścāvipālāṃśca saṃhvayitavā uvāca . sa hovāca . ko voʼdyeha kiṃcidadrākṣīditi te hocuḥ puruṣa evāyaṃ jīrṇiḥ kṛtyārūpaḥ śete tamanarthyaṃ manyamānāḥ kumārā loṣṭairvyapikṣanniti sa vidāṃcakāra sa vai cyavana iti .
- Śaryāta then bethought him, "This has come to pass for something or other I have done!" He called the cowherds and shepherds together, and said: "Which of you has seen anything here to-day?" They said, "Yonder lies a man, decrepit and ghostlike: him the boys have pelted with clods, setting him at nought." Then Śaryāta knew that this was Cyavana.
- शर्यातो ह वा ईक्षां चक्रे । यत्किमकरं तस्मादिदमापदीति स गोपालांश्चाविपालांश्च संह्वयितवा उवाच । स होवाच । को वोऽद्येह किंचिदद्राक्षीदिति ते होचुः पुरुष एवायं जीर्णिः कृत्यारूपः शेते तमनर्थ्यं मन्यमानाः कुमारा लोष्टैर्व्यपिक्षन्निति स विदांचकार स वै च्यवन इति ।
Declension
Masculine a-stem declension of गोपाल (gopālá) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | गोपालः gopāláḥ |
गोपालौ gopālaú |
गोपालाः / गोपालासः¹ gopālā́ḥ / gopālā́saḥ¹ |
Vocative | गोपाल gópāla |
गोपालौ gópālau |
गोपालाः / गोपालासः¹ gópālāḥ / gópālāsaḥ¹ |
Accusative | गोपालम् gopālám |
गोपालौ gopālaú |
गोपालान् gopālā́n |
Instrumental | गोपालेन gopāléna |
गोपालाभ्याम् gopālā́bhyām |
गोपालैः / गोपालेभिः¹ gopālaíḥ / gopālébhiḥ¹ |
Dative | गोपालाय gopālā́ya |
गोपालाभ्याम् gopālā́bhyām |
गोपालेभ्यः gopālébhyaḥ |
Ablative | गोपालात् gopālā́t |
गोपालाभ्याम् gopālā́bhyām |
गोपालेभ्यः gopālébhyaḥ |
Genitive | गोपालस्य gopālásya |
गोपालयोः gopāláyoḥ |
गोपालानाम् gopālā́nām |
Locative | गोपाले gopālé |
गोपालयोः gopāláyoḥ |
गोपालेषु gopāléṣu |
Notes |
|
Descendants
References
- Monier Williams (1899), “गोपाल”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 0365.
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.