चिनोति

Sanskrit

Alternative forms

Etymology

Inherited from Proto-Indo-Aryan *kʷinóti, from Proto-Indo-Iranian *kʷináwti, from Proto-Indo-European *kʷi-néw-ti ~ *kʷi-nw-énti. Cognate with Ancient Greek τίνω (tínō).

Pronunciation

Verb

चिनोति (cinóti) (root चि, class 5)

  1. to arrange in order, pile up, construct
  2. to collect, gather, accumulate, acquire
  3. to cover, inlay

Conjugation

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: चेतुम् (cétum)
Undeclinable
Infinitive चेतुम्
cétum
Gerund चित्वा
citvā́
Participles
Masculine/Neuter Gerundive चेय / चेतव्य / चयनीय
céya / cetavya / cayanīya
Feminine Gerundive चेया / चेतव्या / चयनीया
céyā / cetavyā / cayanīyā
Masculine/Neuter Past Passive Participle चित
citá
Feminine Past Passive Participle चिता
citā́
Masculine/Neuter Past Active Participle चितवत्
citávat
Feminine Past Active Participle चितवती
citávatī
Present: चिनोति (cinóti), चिनुते (cinuté), चीयते (cīyáte)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third चिनोति
cinóti
चिनुतः
cinutáḥ
चिन्वन्ति
cinvánti
चिनुते
cinuté
चिन्वाते
cinvā́te
चिन्वते
cinváte
चीयते
cīyáte
चीयेते
cīyéte
चीयन्ते
cīyánte
Second चिनोषि
cinóṣi
चिनुथः
cinutháḥ
चिनुथ
cinuthá
चिनुषे
cinuṣé
चिन्वाथे
cinvā́the
चिनुध्वे
cinudhvé
चीयसे
cīyáse
चीयेथे
cīyéthe
चीयध्वे
cīyádhve
First चिनोमि
cinómi
चिनुवः
cinuváḥ
चिनुमः
cinumáḥ
चिन्वे
cinvé
चिनुवहे
cinuváhe
चिनुमहे
cinumáhe
चीये
cīyé
चीयावहे
cīyā́vahe
चीयामहे
cīyā́mahe
Imperative
Third चिनुतु / चिनुतात्
cinutú / cinutā́t
चिनुताम्
cinutā́m
चिन्वन्तु
cinvántu
चिनुताम्
cinutā́m
चिन्वाताम्
cinvā́tām
चिन्वताम्
cinvátām
चीयताम्
cīyátām
चीयेताम्
cīyétām
चीयन्तम्
cīyántam
Second चिनुधि / चिनुतात्
cinudhí / cinutā́t
चिनुतम्
cinutám
चिनुत
cinutá
चिनुष्व
cinuṣvá
चिन्वाथाम्
cinvā́thām
चिनुध्वम्
cinudhvám
चीयस्व
cīyásva
चीयेथाम्
cīyéthām
चीयध्वम्
cīyádhvam
First चिनवानि
cinávāni
चिनवाव
cinávāva
चिनवाम
cinávāma
चिनवै
cinávai
चिनवावहै
cinávāvahai
चिनवामहै
cinávāmahai
चीयै
cīyaí
चीयावहै
cīyā́vahai
चीयामहै
cīyā́mahai
Optative/Potential
Third चिनुयात्
cinuyā́t
चिनुयाताम्
cinuyā́tām
चिनुयुः
cinuyúḥ
चिन्वीत
cinvītá
चिन्वीयाताम्
cinvīyā́tām
चिन्वीरन्
cinvīrán
चीयेत
cīyéta
चीयेयाताम्
cīyéyātām
चीयेरन्
cīyéran
Second चिनुयाः
cinuyā́ḥ
चिनुयातम्
cinuyā́tam
चिनुयात
cinuyā́ta
चिन्वीथाः
cinvīthā́ḥ
चिन्वीयाथाम्
cinvīyā́thām
चिन्वीध्वम्
cinvīdhvám
चीयेथाः
cīyéthāḥ
चीयेयाथाम्
cīyéyāthām
चीयेध्वम्
cīyédhvam
First चिनुयाम्
cinuyā́m
चिनुयाव
cinuyā́va
चिनुयाम
cinuyā́ma
चिन्वीय
cinvīyá
चिन्वीवहि
cinvīváhi
चिन्वीमहि
cinvīmáhi
चीयेय
cīyéya
चीयेवहि
cīyévahi
चीयेमहि
cīyémahi
Participles
चिन्वत्
cinvát
चिन्वान
cinvā́na
चीयमान
cīyámāna
Imperfect: अचिनोत् (ácinot), अचिनुत (ácinuta), अचीयत (ácīyata)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third अचिनोत्
ácinot
अचिनुताम्
ácinutām
अचिन्वन्
ácinvan
अचिनुत
ácinuta
अचिन्वाताम्
ácinvātām
अचिन्वताम्
ácinvatām
अचीयत
ácīyata
अचीयेताम्
ácīyetām
अचीयन्त
ácīyanta
Second अचिनोः
ácinoḥ
अचिनुतम्
ácinutam
अचिनुत
ácinuta
अचिनुथाः
ácinuthāḥ
अचिन्वाथाम्
ácinvāthām
अचिनुध्वम्
ácinudhvam
अचीयथाः
ácīyathāḥ
अचीयेथाम्
ácīyethām
अचीयध्वम्
ácīyadhvam
First अचिनवम्
ácinavam
अचिनुव
ácinuva
अचिनुम
ácinuma
अचिन्वि
ácinvi
अचिनुवहि
ácinuvahi
अचिनुमहि
ácinumahi
अचीये
ácīye
अचीयावहि
ácīyāvahi
अचीयामहि
ácīyāmahi
Future: चेष्यति (ceṣyáti), चेष्यते (ceṣyáte)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Simple Indicative
Third चेष्यति
ceṣyáti
चेष्यतः
ceṣyátaḥ
चेष्यन्ति
ceṣyánti
चेष्यते
ceṣyáte
चेष्येते
ceṣyéte
चेष्यन्ते
ceṣyánte
Second चेष्यसि
ceṣyási
चेष्यथः
ceṣyáthaḥ
चेष्यथ
ceṣyátha
चेष्यसे
ceṣyáse
चेष्येथे
ceṣyéthe
चेष्यध्वे
ceṣyádhve
First चेष्यामि
ceṣyā́mi
चेष्यावः
ceṣyā́vaḥ
चेष्यामः
ceṣyā́maḥ
चेष्ये
ceṣyé
चेष्यावहे
ceṣyā́vahe
चेष्यामहे
ceṣyā́mahe
Periphrastic Indicative
Third चेता
cetā́
चेतारौ
cetā́rau
चेतारः
cetā́raḥ
चेता
cetā́
चेतारौ
cetā́rau
चेतारः
cetā́raḥ
Second चेतासि
cetā́si
चेतास्थः
cetā́sthaḥ
चेतास्थ
cetā́stha
चेतासे
cetā́se
चेतासाथे
cetā́sāthe
चेताध्वे
cetā́dhve
First चेतास्मि
cetā́smi
चेतास्वः
cetā́svaḥ
चेतास्मः
cetā́smaḥ
चेताहे
cetā́he
चेतास्वहे
cetā́svahe
चेतास्महे
cetā́smahe
Participles
चेष्यत्
ceṣyát
चेष्याण
ceṣyā́ṇa
Conditional: अचेष्यत् (áceṣyat), अचेष्यत (áceṣyata)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third अचेष्यत्
áceṣyat
अचेष्यताम्
áceṣyatām
अचेष्यन्
áceṣyan
अचेष्यत
áceṣyata
अचेष्येताम्
áceṣyetām
अचेष्यन्त
áceṣyanta
Second अचेष्यः
áceṣyaḥ
अचेष्यतम्
áceṣyatam
अचेष्यत
áceṣyata
अचेष्यथाः
áceṣyathāḥ
अचेष्येथाम्
áceṣyethām
अचेष्यध्वम्
áceṣyadhvam
First अचेष्यम्
áceṣyam
अचेष्याव
áceṣyāva
अचेष्याम
áceṣyāma
अचेष्ये
áceṣye
अचेष्यावहि
áceṣyāvahi
अचेष्यामहि
áceṣyāmahi
Aorist: अचैषीत् (ácaiṣīt), अचेष्ट (áceṣṭa)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third अचैषीत्
ácaiṣīt
अचैष्टाम्
ácaiṣṭām
अचैषुः
ácaiṣuḥ
अचेष्ट
áceṣṭa
अचेषाताम्
áceṣātām
अचेषत
áceṣata
Second अचैषीः
ácaiṣīḥ
अचैष्टम्
ácaiṣṭam
अचैष्ट
ácaiṣṭa
अचेष्ठाः
áceṣṭhāḥ
अचेषाथाम्
áceṣāthām
अचेध्वम्
ácedhvam
First अचैषम्
ácaiṣam
अचैष्व
ácaiṣva
अचैष्म
ácaiṣma
अचेषि
áceṣi
अचेष्वहि
áceṣvahi
अचेष्महि
áceṣmahi
Benedictive/Precative: चीयात् (cīyā́t), चेषीष्ट (ceṣīṣṭá)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third चीयात्
cīyā́t
चीयास्ताम्
cīyā́stām
चीयासुः
cīyā́suḥ
चेषीष्ट
ceṣīṣṭá
चेषीयास्ताम्
ceṣīyā́stām
चेषीरन्
ceṣīrán
Second चीयाः
cīyā́ḥ
चीयास्तम्
cīyā́stam
चीयास्त
cīyā́sta
चेषीष्ठाः
ceṣīṣṭhā́ḥ
चेषीयास्थाम्
ceṣīyā́sthām
चेषीध्वम्
ceṣīdhvám
First चीयासम्
cīyā́sam
चीयास्व
cīyā́sva
चीयास्म
cīyā́sma
चेषीय
ceṣīyá
चेषीवहि
ceṣīváhi
चेषीमहि
ceṣīmáhi
Perfect: चिकाय (cikā́ya) or चिचाय (cicā́ya), चिक्ये (cikyé) or चिच्ये (cicyé)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third चिकाय / चिचाय
cikā́ya / cicā́ya
चिक्यतुः / चिच्यतुः
cikyátuḥ / cicyátuḥ
चिक्युः / चिच्युः
cikyúḥ / cicyúḥ
चिक्ये / चिच्ये
cikyé / cicyé
चिक्याते / चिच्याते
cikyā́te / cicyā́te
चिक्यिरे / चिच्यिरे
cikyiré / cicyiré
Second चिकयिथ / चिचयिथ
cikáyitha / cicáyitha
चिक्यथुः / चिच्यथुः
cikyáthuḥ / cicyáthuḥ
चिक्य / चिच्य
cikyá / cicyá
चिक्यिषे / चिच्यिषे
cikyiṣé / cicyiṣé
चिक्याथे / चिच्याथे
cikyā́the / cicyā́the
चिक्यिध्वे / चिच्यिध्वे
cikyidhvé / cicyidhvé
First चिकय / चिचय
cikáya / cicáya
चिक्यिव / चिच्यिव
cikyivá / cicyivá
चिक्यिम / चिच्यिम
cikyimá / cicyimá
चिक्ये / चिच्ये
cikyé / cicyé
चिक्यिवहे / चिच्यिवहे
cikyiváhe / cicyiváhe
चिक्यिमाहे / चिच्यिमाहे
cikyimā́he / cicyimā́he
Participles
चिक्यिवांस् / चिच्यिवांस्
cikyivā́ṃs / cicyivā́ṃs
चिक्यान / चिच्यान
cikyāná / cicyāná

Descendants

  • Maharastri Prakrit: 𑀘𑀺𑀦𑀇 (cinaï)
    • Marathi: चिणणे (ciṇṇe)
  • Pali: cunāti
  • Sauraseni Prakrit: 𑀘𑀺𑀦𑀤𑀺 (cinadi)

With u from गुफति (guphati, string together), तुन्न (tunna, struck, goaded), or *𑀯𑀼𑀡𑀤𑀺 (*vuṇadi) (from वे (ve)):

  • Sauraseni Prakrit: 𑀘𑀼𑀡𑀤𑀺 (cuṇadi)
    • Hindustani:
    • Punjabi: ਚੁਣਨਾ (cuṇnā)
    • Nepali: चुन्नु (cunnu)

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.