चिन्तयति
Pali
Alternative forms
Alternative forms
- cintayati (Latin script)
- 𑀘𑀺𑀦𑁆𑀢𑀬𑀢𑀺 (Brahmi script)
- চিন্তযতি (Bengali script)
- චින්තයති (Sinhalese script)
- စိန္တယတိ or ၸိၼ္တယတိ or ၸိၼ်တယတိ (Burmese script)
- จินฺตยติ or จินตะยะติ (Thai script)
- ᨧᩥᨶ᩠ᨲᨿᨲᩥ (Tai Tham script)
- ຈິນ຺ຕຍຕິ or ຈິນຕະຍະຕິ or ຈິນຕະຢະຕິ (Lao script)
- ចិន្តយតិ (Khmer script)
- 𑄌𑄨𑄚𑄴𑄖𑄠𑄖𑄨 (Chakma script)
Alternative forms
- cinteti (Latin script)
- 𑀘𑀺𑀦𑁆𑀢𑁂𑀢𑀺 (Brahmi script)
- चिन्तेति (Devanagari script)
- চিন্তেতি (Bengali script)
- චින්තෙති (Sinhalese script)
- စိန္တေတိ or ၸိၼ္တေတိ or ၸိၼ်တေတိ (Burmese script)
- จินฺเตติ or จินเตติ (Thai script)
- ᨧᩥᨶ᩠ᨲᩮᨲᩥ (Tai Tham script)
- ຈິນ຺ເຕຕິ or ຈິນເຕຕິ (Lao script)
- ចិន្តេតិ (Khmer script)
- 𑄌𑄨𑄚𑄴𑄖𑄬𑄖𑄨 (Chakma script)
Sanskrit
Etymology
(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium. Particularly: “Possibly from Proto-Indo-European *sent-, whence "sense".”)
Verb
चिन्तयति • (cintayati) (root चिन्त्, class 10, type P, present)
Conjugation
Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.
Nonfinite Forms: चिन्तयितुम् (cintáyitum) | |||
---|---|---|---|
Undeclinable | |||
Infinitive | चिन्तयितुम् cintáyitum | ||
Gerund | चिन्तित्वा cintitvā́ | ||
Participles | |||
Masculine/Neuter Gerundive | चिन्तयितव्य / चिन्तनीय cintayitavyá / cintanī́ya | ||
Feminine Gerundive | चिन्तयितव्या / चिन्तनीया cintayitavyā́ / cintanī́yā | ||
Masculine/Neuter Past Passive Participle | चिन्तित cintitá | ||
Feminine Past Passive Participle | चिन्तिता cintitā́ | ||
Masculine/Neuter Past Active Participle | चिन्तितवत् cintitávat | ||
Feminine Past Active Participle | चिन्तितवती cintitávatī | ||
Present: चिन्तयति (cintáyáti), चिन्तयते (cintáyáte), चिन्त्यते (cintyáte) | |||||||||
---|---|---|---|---|---|---|---|---|---|
Active | Middle | Passive | |||||||
Singular | Dual | Plural | Singular | Dual | Plural | Singular | Dual | Plural | |
Indicative | |||||||||
Third | चिन्तयति cintáyáti |
चिन्तयतः cintáyátaḥ |
चिन्तयन्ति cintáyánti |
चिन्तयते cintáyáte |
चिन्तयेते cintáyéte |
चिन्तयन्ते cintáyánte |
चिन्त्यते cintyáte |
चिन्त्येते cintyéte |
चिन्त्यन्ते cintyánte |
Second | चिन्तयसि cintáyási |
चिन्तयथः cintáyáthaḥ |
चिन्तयथ cintáyátha |
चिन्तयसे cintáyáse |
चिन्तयेथे cintáyéthe |
चिन्तयध्वे cintáyádhve |
चिन्त्यसे cintyáse |
चिन्त्येथे cintyéthe |
चिन्त्यध्वे cintyádhve |
First | चिन्तयामि cintáyā́mi |
चिन्तयावः cintáyā́vaḥ |
चिन्तयामः cintáyā́maḥ |
चिन्तये cintáyé |
चिन्तयावहे cintáyā́vahe |
चिन्तयामहे cintáyā́mahe |
चिन्त्ये cintyé |
चिन्त्यावहे cintyā́vahe |
चिन्त्यामहे cintyā́mahe |
Imperative | |||||||||
Third | चिन्तयतु / चिन्तयतात् cintáyátu / cintáyátāt |
चिन्तयताम् cintáyátām |
चिन्तयन्तु cintáyántu |
चिन्तयताम् cintáyátām |
चिन्तयेताम् cintáyétām |
चिन्तयन्तम् cintáyántam |
चिन्त्यताम् cintyátām |
चिन्त्येताम् cintyétām |
चिन्त्यन्तम् cintyántam |
Second | चिन्तय / चिन्तयतात् cintáyá / cintáyátāt |
चिन्तयतम् cintáyátam |
चिन्तयत cintáyáta |
चिन्तयस्व cintáyásva |
चिन्तयेथाम् cintáyéthām |
चिन्तयध्वम् cintáyádhvam |
चिन्त्यस्व cintyásva |
चिन्त्येथाम् cintyéthām |
चिन्त्यध्वम् cintyádhvam |
First | चिन्तयानि cintáyā́ni |
चिन्तयाव cintáyā́va |
चिन्तयाम cintáyā́ma |
चिन्तयै cintáyaí |
चिन्तयावहै cintáyā́vahai |
चिन्तयामहै cintáyā́mahai |
चिन्त्यै cintyaí |
चिन्त्यावहै cintyā́vahai |
चिन्त्यामहै cintyā́mahai |
Optative/Potential | |||||||||
Third | चिन्तयेत् cintáyét |
चिन्तयेताम् cintáyétām |
चिन्तयेयुः cintáyéyuḥ |
चिन्तयेत cintáyéta |
चिन्तयेयाताम् cintáyéyātām |
चिन्तयेरन् cintáyéran |
चिन्त्येत cintyéta |
चिन्त्येयाताम् cintyéyātām |
चिन्त्येरन् cintyéran |
Second | चिन्तयेः cintáyéḥ |
चिन्तयेतम् cintáyétam |
चिन्तयेत cintáyéta |
चिन्तयेथाः cintáyéthāḥ |
चिन्तयेयाथाम् cintáyéyāthām |
चिन्तयेध्वम् cintáyédhvam |
चिन्त्येथाः cintyéthāḥ |
चिन्त्येयाथाम् cintyéyāthām |
चिन्त्येध्वम् cintyédhvam |
First | चिन्तयेयम् cintáyéyam |
चिन्तयेव cintáyéva |
चिन्तयेमः cintáyémaḥ |
चिन्तयेय cintáyéya |
चिन्तयेवहि cintáyévahi |
चिन्तयेमहि cintáyémahi |
चिन्त्येय cintyéya |
चिन्त्येवहि cintyévahi |
चिन्त्येमहि cintyémahi |
Participles | |||||||||
चिन्तयत् cintáyát |
चिन्तयमान cintáyámāna |
चिन्त्यमान cintyámāna |
Imperfect: अचिन्तयत् (ácintayat), अचिन्तयत (ácintayata), अचिन्त्यत (ácintyata) | |||||||||
---|---|---|---|---|---|---|---|---|---|
Active | Middle | Passive | |||||||
Singular | Dual | Plural | Singular | Dual | Plural | Singular | Dual | Plural | |
Indicative | |||||||||
Third | अचिन्तयत् ácintayat |
अचिन्तयताम् ácintayatām |
अचिन्तयन् ácintayan |
अचिन्तयत ácintayata |
अचिन्तयेताम् ácintayetām |
अचिन्तयन्त ácintayanta |
अचिन्त्यत ácintyata |
अचिन्त्येताम् ácintyetām |
अचिन्त्यन्त ácintyanta |
Second | अचिन्तयः ácintayaḥ |
अचिन्तयतम् ácintayatam |
अचिन्तयत ácintayata |
अचिन्तयथाः ácintayathāḥ |
अचिन्तयेथाम् ácintayethām |
अचिन्तयध्वम् ácintayadhvam |
अचिन्त्यथाः ácintyathāḥ |
अचिन्त्येथाम् ácintyethām |
अचिन्त्यध्वम् ácintyadhvam |
First | अचिन्तयम् ácintayam |
अचिन्तयाव ácintayāva |
अचिन्तयाम ácintayāma |
अचिन्तये ácintaye |
अचिन्तयावहि ácintayāvahi |
अचिन्तयामहि ácintayāmahi |
अचिन्त्ये ácintye |
अचिन्त्यावहि ácintyāvahi |
अचिन्त्यामहि ácintyāmahi |
Future: चिन्तयिष्यति (cintayiṣyáti), चिन्तयिष्यते (cintayiṣyáte) | ||||||
---|---|---|---|---|---|---|
Active | Middle/Passive | |||||
Singular | Dual | Plural | Singular | Dual | Plural | |
Simple Indicative | ||||||
Third | चिन्तयिष्यति cintayiṣyáti |
चिन्तयिष्यतः cintayiṣyátaḥ |
चिन्तयिष्यन्ति cintayiṣyánti |
चिन्तयिष्यते cintayiṣyáte |
चिन्तयिष्येते cintayiṣyéte |
चिन्तयिष्यन्ते cintayiṣyánte |
Second | चिन्तयिष्यसि cintayiṣyási |
चिन्तयिष्यथः cintayiṣyáthaḥ |
चिन्तयिष्यथ cintayiṣyátha |
चिन्तयिष्यसे cintayiṣyáse |
चिन्तयिष्येथे cintayiṣyéthe |
चिन्तयिष्यध्वे cintayiṣyádhve |
First | चिन्तयिष्यामि cintayiṣyā́mi |
चिन्तयिष्यावः cintayiṣyā́vaḥ |
चिन्तयिष्यामः cintayiṣyā́maḥ |
चिन्तयिष्ये cintayiṣyé |
चिन्तयिष्यावहे cintayiṣyā́vahe |
चिन्तयिष्यामहे cintayiṣyā́mahe |
Periphrastic Indicative | ||||||
Third | चिन्तयिता cintayitā́ |
चिन्तयितारौ cintayitā́rau |
चिन्तयितारः cintayitā́raḥ |
चिन्तयिता cintayitā́ |
चिन्तयितारौ cintayitā́rau |
चिन्तयितारः cintayitā́raḥ |
Second | चिन्तयितासि cintayitā́si |
चिन्तयितास्थः cintayitā́sthaḥ |
चिन्तयितास्थ cintayitā́stha |
चिन्तयितासे cintayitā́se |
चिन्तयितासाथे cintayitā́sāthe |
चिन्तयिताध्वे cintayitā́dhve |
First | चिन्तयितास्मि cintayitā́smi |
चिन्तयितास्वः cintayitā́svaḥ |
चिन्तयितास्मः cintayitā́smaḥ |
चिन्तयिताहे cintayitā́he |
चिन्तयितास्वहे cintayitā́svahe |
चिन्तयितास्महे cintayitā́smahe |
Participles | ||||||
चिन्तयिष्यत् cintayiṣyát |
चिन्तयिष्याण cintayiṣyā́ṇa |
Conditional: अचिन्तयिष्यत् (ácintayiṣyat), अचिन्तयिष्यत (ácintayiṣyata) | ||||||
---|---|---|---|---|---|---|
Active | Middle/Passive | |||||
Singular | Dual | Plural | Singular | Dual | Plural | |
Indicative | ||||||
Third | अचिन्तयिष्यत् ácintayiṣyat |
अचिन्तयिष्यताम् ácintayiṣyatām |
अचिन्तयिष्यन् ácintayiṣyan |
अचिन्तयिष्यत ácintayiṣyata |
अचिन्तयिष्येताम् ácintayiṣyetām |
अचिन्तयिष्यन्त ácintayiṣyanta |
Second | अचिन्तयिष्यः ácintayiṣyaḥ |
अचिन्तयिष्यतम् ácintayiṣyatam |
अचिन्तयिष्यत ácintayiṣyata |
अचिन्तयिष्यथाः ácintayiṣyathāḥ |
अचिन्तयिष्येथाम् ácintayiṣyethām |
अचिन्तयिष्यध्वम् ácintayiṣyadhvam |
First | अचिन्तयिष्यम् ácintayiṣyam |
अचिन्तयिष्याव ácintayiṣyāva |
अचिन्तयिष्याम ácintayiṣyāma |
अचिन्तयिष्ये ácintayiṣye |
अचिन्तयिष्यावहि ácintayiṣyāvahi |
अचिन्तयिष्यामहि ácintayiṣyāmahi |
Benedictive/Precative: चिन्त्यात् (cintyā́t), चिन्तयिषीष्ट (cintayiṣīṣṭá) | ||||||
---|---|---|---|---|---|---|
Active | Middle/Passive | |||||
Singular | Dual | Plural | Singular | Dual | Plural | |
Optative/Potential | ||||||
Third | चिन्त्यात् cintyā́t |
चिन्त्यास्ताम् cintyā́stām |
चिन्त्यासुः cintyā́suḥ |
चिन्तयिषीष्ट cintayiṣīṣṭá |
चिन्तयिषीयास्ताम् cintayiṣīyā́stām |
चिन्तयिषीरन् cintayiṣīrán |
Second | चिन्त्याः cintyā́ḥ |
चिन्त्यास्तम् cintyā́stam |
चिन्त्यास्त cintyā́sta |
चिन्तयिषीष्ठाः cintayiṣīṣṭhā́ḥ |
चिन्तयिषीयास्थाम् cintayiṣīyā́sthām |
चिन्तयिषीध्वम् cintayiṣīdhvám |
First | चिन्त्यासम् cintyā́sam |
चिन्त्यास्व cintyā́sva |
चिन्त्यास्म cintyā́sma |
चिन्तयिषीय cintayiṣīyá |
चिन्तयिषीवहि cintayiṣīváhi |
चिन्तयिषीमहि cintayiṣīmáhi |
Perfect: चिन्तयाञ्चकार (cintayāñcakā́ra) or चिन्तयाम्बभूव (cintayāmbabhū́va) or चिन्तयामास (cintayāmā́sa), चिन्तयाञ्चक्रे (cintayāñcakré) or चिन्तयाम्बभूव (cintayāmbabhū́va) or चिन्तयामास (cintayāmā́sa) | ||||||
---|---|---|---|---|---|---|
Active | Middle/Passive | |||||
Singular | Dual | Plural | Singular | Dual | Plural | |
Indicative | ||||||
Third | चिन्तयाञ्चकार / चिन्तयाम्बभूव / चिन्तयामास cintayāñcakā́ra / cintayāmbabhū́va / cintayāmā́sa |
चिन्तयाञ्चक्रतुः / चिन्तयाम्बभूवतुः / चिन्तयामासतुः cintayāñcakrátuḥ / cintayāmbabhūvátuḥ / cintayāmāsátuḥ |
चिन्तयाञ्चक्रुः / चिन्तयाम्बभूवुः / चिन्तयामासुः cintayāñcakrúḥ / cintayāmbabhūvúḥ / cintayāmāsúḥ |
चिन्तयाञ्चक्रे / चिन्तयाम्बभूव / चिन्तयामास cintayāñcakré / cintayāmbabhū́va / cintayāmā́sa |
चिन्तयाञ्चक्राते / चिन्तयाम्बभूवतुः / चिन्तयामासतुः cintayāñcakrā́te / cintayāmbabhūvátuḥ / cintayāmāsátuḥ |
चिन्तयाञ्चक्रिरे / चिन्तयाम्बभूवुः / चिन्तयामासुः cintayāñcakriré / cintayāmbabhūvúḥ / cintayāmāsúḥ |
Second | चिन्तयाञ्चकर्थ / चिन्तयाम्बभूविथ / चिन्तयामासिथ cintayāñcakártha / cintayāmbabhū́vitha / cintayāmā́sitha |
चिन्तयाञ्चक्रथुः / चिन्तयाम्बभूवथुः / चिन्तयामासथुः cintayāñcakráthuḥ / cintayāmbabhūváthuḥ / cintayāmāsáthuḥ |
चिन्तयाञ्चक्र / चिन्तयाम्बभूव / चिन्तयामास cintayāñcakrá / cintayāmbabhūvá / cintayāmāsá |
चिन्तयाञ्चकृषे / चिन्तयाम्बभूविथ / चिन्तयामासिथ cintayāñcakṛṣé / cintayāmbabhū́vitha / cintayāmā́sitha |
चिन्तयाञ्चक्राथे / चिन्तयाम्बभूवथुः / चिन्तयामासथुः cintayāñcakrā́the / cintayāmbabhūváthuḥ / cintayāmāsáthuḥ |
चिन्तयाञ्चकृध्वे / चिन्तयाम्बभूव / चिन्तयामास cintayāñcakṛdhvé / cintayāmbabhūvá / cintayāmāsá |
First | चिन्तयाञ्चकर / चिन्तयाम्बभूव / चिन्तयामास cintayāñcakára / cintayāmbabhū́va / cintayāmā́sa |
चिन्तयाञ्चकृव / चिन्तयाम्बभूविव / चिन्तयामासिव cintayāñcakṛvá / cintayāmbabhūvivá / cintayāmāsivá |
चिन्तयाञ्चकृम / चिन्तयाम्बभूविम / चिन्तयामासिम cintayāñcakṛmá / cintayāmbabhūvimá / cintayāmāsimá |
चिन्तयाञ्चक्रे / चिन्तयाम्बभूव / चिन्तयामास cintayāñcakré / cintayāmbabhū́va / cintayāmā́sa |
चिन्तयाञ्चकृवहे / चिन्तयाम्बभूविव / चिन्तयामासिव cintayāñcakṛváhe / cintayāmbabhūvivá / cintayāmāsivá |
चिन्तयाञ्चकृमहे / चिन्तयाम्बभूविम / चिन्तयामासिम cintayāñcakṛmáhe / cintayāmbabhūvimá / cintayāmāsimá |
Participles | ||||||
चिन्तयाञ्चकृवांस् / चिन्तयाम्बभूवांस् / चिन्तयामासिवांस् cintayāñcakṛvā́ṃs / cintayāmbabhūvā́ṃs / cintayāmāsivā́ṃs |
चिन्तयाञ्चक्रान / चिन्तयाम्बभूवांस् / चिन्तयामासिवांस् cintayāñcakrāná / cintayāmbabhūvā́ṃs / cintayāmāsivā́ṃs |
References
- Monier Williams (1899), “चिन्तयति”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 398.
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.