चिन्तयति

Pali

Alternative forms

Verb

चिन्तयति

  1. Devanagari script form of cintayati, which is third-person singular present active of चिन्तेति (cinteti), Devanagari script form of cinteti

Sanskrit

Etymology

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium. Particularly: “Possibly from Proto-Indo-European *sent-, whence "sense".”)

Pronunciation

Verb

चिन्तयति (cintayati) (root चिन्त्, class 10, type P, present)

  1. to think, consider, ponder, meditate
  2. to reflect

Conjugation

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: चिन्तयितुम् (cintáyitum)
Undeclinable
Infinitive चिन्तयितुम्
cintáyitum
Gerund चिन्तित्वा
cintitvā́
Participles
Masculine/Neuter Gerundive चिन्तयितव्य / चिन्तनीय
cintayitavyá / cintanī́ya
Feminine Gerundive चिन्तयितव्या / चिन्तनीया
cintayitavyā́ / cintanī́yā
Masculine/Neuter Past Passive Participle चिन्तित
cintitá
Feminine Past Passive Participle चिन्तिता
cintitā́
Masculine/Neuter Past Active Participle चिन्तितवत्
cintitávat
Feminine Past Active Participle चिन्तितवती
cintitávatī
Present: चिन्तयति (cintáyáti), चिन्तयते (cintáyáte), चिन्त्यते (cintyáte)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third चिन्तयति
cintáyáti
चिन्तयतः
cintáyátaḥ
चिन्तयन्ति
cintáyánti
चिन्तयते
cintáyáte
चिन्तयेते
cintáyéte
चिन्तयन्ते
cintáyánte
चिन्त्यते
cintyáte
चिन्त्येते
cintyéte
चिन्त्यन्ते
cintyánte
Second चिन्तयसि
cintáyási
चिन्तयथः
cintáyáthaḥ
चिन्तयथ
cintáyátha
चिन्तयसे
cintáyáse
चिन्तयेथे
cintáyéthe
चिन्तयध्वे
cintáyádhve
चिन्त्यसे
cintyáse
चिन्त्येथे
cintyéthe
चिन्त्यध्वे
cintyádhve
First चिन्तयामि
cintáyā́mi
चिन्तयावः
cintáyā́vaḥ
चिन्तयामः
cintáyā́maḥ
चिन्तये
cintáyé
चिन्तयावहे
cintáyā́vahe
चिन्तयामहे
cintáyā́mahe
चिन्त्ये
cintyé
चिन्त्यावहे
cintyā́vahe
चिन्त्यामहे
cintyā́mahe
Imperative
Third चिन्तयतु / चिन्तयतात्
cintáyátu / cintáyátāt
चिन्तयताम्
cintáyátām
चिन्तयन्तु
cintáyántu
चिन्तयताम्
cintáyátām
चिन्तयेताम्
cintáyétām
चिन्तयन्तम्
cintáyántam
चिन्त्यताम्
cintyátām
चिन्त्येताम्
cintyétām
चिन्त्यन्तम्
cintyántam
Second चिन्तय / चिन्तयतात्
cintáyá / cintáyátāt
चिन्तयतम्
cintáyátam
चिन्तयत
cintáyáta
चिन्तयस्व
cintáyásva
चिन्तयेथाम्
cintáyéthām
चिन्तयध्वम्
cintáyádhvam
चिन्त्यस्व
cintyásva
चिन्त्येथाम्
cintyéthām
चिन्त्यध्वम्
cintyádhvam
First चिन्तयानि
cintáyā́ni
चिन्तयाव
cintáyā́va
चिन्तयाम
cintáyā́ma
चिन्तयै
cintáyaí
चिन्तयावहै
cintáyā́vahai
चिन्तयामहै
cintáyā́mahai
चिन्त्यै
cintyaí
चिन्त्यावहै
cintyā́vahai
चिन्त्यामहै
cintyā́mahai
Optative/Potential
Third चिन्तयेत्
cintáyét
चिन्तयेताम्
cintáyétām
चिन्तयेयुः
cintáyéyuḥ
चिन्तयेत
cintáyéta
चिन्तयेयाताम्
cintáyéyātām
चिन्तयेरन्
cintáyéran
चिन्त्येत
cintyéta
चिन्त्येयाताम्
cintyéyātām
चिन्त्येरन्
cintyéran
Second चिन्तयेः
cintáyéḥ
चिन्तयेतम्
cintáyétam
चिन्तयेत
cintáyéta
चिन्तयेथाः
cintáyéthāḥ
चिन्तयेयाथाम्
cintáyéyāthām
चिन्तयेध्वम्
cintáyédhvam
चिन्त्येथाः
cintyéthāḥ
चिन्त्येयाथाम्
cintyéyāthām
चिन्त्येध्वम्
cintyédhvam
First चिन्तयेयम्
cintáyéyam
चिन्तयेव
cintáyéva
चिन्तयेमः
cintáyémaḥ
चिन्तयेय
cintáyéya
चिन्तयेवहि
cintáyévahi
चिन्तयेमहि
cintáyémahi
चिन्त्येय
cintyéya
चिन्त्येवहि
cintyévahi
चिन्त्येमहि
cintyémahi
Participles
चिन्तयत्
cintáyát
चिन्तयमान
cintáyámāna
चिन्त्यमान
cintyámāna
Imperfect: अचिन्तयत् (ácintayat), अचिन्तयत (ácintayata), अचिन्त्यत (ácintyata)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third अचिन्तयत्
ácintayat
अचिन्तयताम्
ácintayatām
अचिन्तयन्
ácintayan
अचिन्तयत
ácintayata
अचिन्तयेताम्
ácintayetām
अचिन्तयन्त
ácintayanta
अचिन्त्यत
ácintyata
अचिन्त्येताम्
ácintyetām
अचिन्त्यन्त
ácintyanta
Second अचिन्तयः
ácintayaḥ
अचिन्तयतम्
ácintayatam
अचिन्तयत
ácintayata
अचिन्तयथाः
ácintayathāḥ
अचिन्तयेथाम्
ácintayethām
अचिन्तयध्वम्
ácintayadhvam
अचिन्त्यथाः
ácintyathāḥ
अचिन्त्येथाम्
ácintyethām
अचिन्त्यध्वम्
ácintyadhvam
First अचिन्तयम्
ácintayam
अचिन्तयाव
ácintayāva
अचिन्तयाम
ácintayāma
अचिन्तये
ácintaye
अचिन्तयावहि
ácintayāvahi
अचिन्तयामहि
ácintayāmahi
अचिन्त्ये
ácintye
अचिन्त्यावहि
ácintyāvahi
अचिन्त्यामहि
ácintyāmahi
Future: चिन्तयिष्यति (cintayiṣyáti), चिन्तयिष्यते (cintayiṣyáte)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Simple Indicative
Third चिन्तयिष्यति
cintayiṣyáti
चिन्तयिष्यतः
cintayiṣyátaḥ
चिन्तयिष्यन्ति
cintayiṣyánti
चिन्तयिष्यते
cintayiṣyáte
चिन्तयिष्येते
cintayiṣyéte
चिन्तयिष्यन्ते
cintayiṣyánte
Second चिन्तयिष्यसि
cintayiṣyási
चिन्तयिष्यथः
cintayiṣyáthaḥ
चिन्तयिष्यथ
cintayiṣyátha
चिन्तयिष्यसे
cintayiṣyáse
चिन्तयिष्येथे
cintayiṣyéthe
चिन्तयिष्यध्वे
cintayiṣyádhve
First चिन्तयिष्यामि
cintayiṣyā́mi
चिन्तयिष्यावः
cintayiṣyā́vaḥ
चिन्तयिष्यामः
cintayiṣyā́maḥ
चिन्तयिष्ये
cintayiṣyé
चिन्तयिष्यावहे
cintayiṣyā́vahe
चिन्तयिष्यामहे
cintayiṣyā́mahe
Periphrastic Indicative
Third चिन्तयिता
cintayitā́
चिन्तयितारौ
cintayitā́rau
चिन्तयितारः
cintayitā́raḥ
चिन्तयिता
cintayitā́
चिन्तयितारौ
cintayitā́rau
चिन्तयितारः
cintayitā́raḥ
Second चिन्तयितासि
cintayitā́si
चिन्तयितास्थः
cintayitā́sthaḥ
चिन्तयितास्थ
cintayitā́stha
चिन्तयितासे
cintayitā́se
चिन्तयितासाथे
cintayitā́sāthe
चिन्तयिताध्वे
cintayitā́dhve
First चिन्तयितास्मि
cintayitā́smi
चिन्तयितास्वः
cintayitā́svaḥ
चिन्तयितास्मः
cintayitā́smaḥ
चिन्तयिताहे
cintayitā́he
चिन्तयितास्वहे
cintayitā́svahe
चिन्तयितास्महे
cintayitā́smahe
Participles
चिन्तयिष्यत्
cintayiṣyát
चिन्तयिष्याण
cintayiṣyā́ṇa
Conditional: अचिन्तयिष्यत् (ácintayiṣyat), अचिन्तयिष्यत (ácintayiṣyata)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third अचिन्तयिष्यत्
ácintayiṣyat
अचिन्तयिष्यताम्
ácintayiṣyatām
अचिन्तयिष्यन्
ácintayiṣyan
अचिन्तयिष्यत
ácintayiṣyata
अचिन्तयिष्येताम्
ácintayiṣyetām
अचिन्तयिष्यन्त
ácintayiṣyanta
Second अचिन्तयिष्यः
ácintayiṣyaḥ
अचिन्तयिष्यतम्
ácintayiṣyatam
अचिन्तयिष्यत
ácintayiṣyata
अचिन्तयिष्यथाः
ácintayiṣyathāḥ
अचिन्तयिष्येथाम्
ácintayiṣyethām
अचिन्तयिष्यध्वम्
ácintayiṣyadhvam
First अचिन्तयिष्यम्
ácintayiṣyam
अचिन्तयिष्याव
ácintayiṣyāva
अचिन्तयिष्याम
ácintayiṣyāma
अचिन्तयिष्ये
ácintayiṣye
अचिन्तयिष्यावहि
ácintayiṣyāvahi
अचिन्तयिष्यामहि
ácintayiṣyāmahi
Benedictive/Precative: चिन्त्यात् (cintyā́t), चिन्तयिषीष्ट (cintayiṣīṣṭá)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third चिन्त्यात्
cintyā́t
चिन्त्यास्ताम्
cintyā́stām
चिन्त्यासुः
cintyā́suḥ
चिन्तयिषीष्ट
cintayiṣīṣṭá
चिन्तयिषीयास्ताम्
cintayiṣīyā́stām
चिन्तयिषीरन्
cintayiṣīrán
Second चिन्त्याः
cintyā́ḥ
चिन्त्यास्तम्
cintyā́stam
चिन्त्यास्त
cintyā́sta
चिन्तयिषीष्ठाः
cintayiṣīṣṭhā́ḥ
चिन्तयिषीयास्थाम्
cintayiṣīyā́sthām
चिन्तयिषीध्वम्
cintayiṣīdhvám
First चिन्त्यासम्
cintyā́sam
चिन्त्यास्व
cintyā́sva
चिन्त्यास्म
cintyā́sma
चिन्तयिषीय
cintayiṣīyá
चिन्तयिषीवहि
cintayiṣīváhi
चिन्तयिषीमहि
cintayiṣīmáhi
Perfect: चिन्तयाञ्चकार (cintayāñcakā́ra) or चिन्तयाम्बभूव (cintayāmbabhū́va) or चिन्तयामास (cintayāmā́sa), चिन्तयाञ्चक्रे (cintayāñcakré) or चिन्तयाम्बभूव (cintayāmbabhū́va) or चिन्तयामास (cintayāmā́sa)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third चिन्तयाञ्चकार / चिन्तयाम्बभूव / चिन्तयामास
cintayāñcakā́ra / cintayāmbabhū́va / cintayāmā́sa
चिन्तयाञ्चक्रतुः / चिन्तयाम्बभूवतुः / चिन्तयामासतुः
cintayāñcakrátuḥ / cintayāmbabhūvátuḥ / cintayāmāsátuḥ
चिन्तयाञ्चक्रुः / चिन्तयाम्बभूवुः / चिन्तयामासुः
cintayāñcakrúḥ / cintayāmbabhūvúḥ / cintayāmāsúḥ
चिन्तयाञ्चक्रे / चिन्तयाम्बभूव / चिन्तयामास
cintayāñcakré / cintayāmbabhū́va / cintayāmā́sa
चिन्तयाञ्चक्राते / चिन्तयाम्बभूवतुः / चिन्तयामासतुः
cintayāñcakrā́te / cintayāmbabhūvátuḥ / cintayāmāsátuḥ
चिन्तयाञ्चक्रिरे / चिन्तयाम्बभूवुः / चिन्तयामासुः
cintayāñcakriré / cintayāmbabhūvúḥ / cintayāmāsúḥ
Second चिन्तयाञ्चकर्थ / चिन्तयाम्बभूविथ / चिन्तयामासिथ
cintayāñcakártha / cintayāmbabhū́vitha / cintayāmā́sitha
चिन्तयाञ्चक्रथुः / चिन्तयाम्बभूवथुः / चिन्तयामासथुः
cintayāñcakráthuḥ / cintayāmbabhūváthuḥ / cintayāmāsáthuḥ
चिन्तयाञ्चक्र / चिन्तयाम्बभूव / चिन्तयामास
cintayāñcakrá / cintayāmbabhūvá / cintayāmāsá
चिन्तयाञ्चकृषे / चिन्तयाम्बभूविथ / चिन्तयामासिथ
cintayāñcakṛṣé / cintayāmbabhū́vitha / cintayāmā́sitha
चिन्तयाञ्चक्राथे / चिन्तयाम्बभूवथुः / चिन्तयामासथुः
cintayāñcakrā́the / cintayāmbabhūváthuḥ / cintayāmāsáthuḥ
चिन्तयाञ्चकृध्वे / चिन्तयाम्बभूव / चिन्तयामास
cintayāñcakṛdhvé / cintayāmbabhūvá / cintayāmāsá
First चिन्तयाञ्चकर / चिन्तयाम्बभूव / चिन्तयामास
cintayāñcakára / cintayāmbabhū́va / cintayāmā́sa
चिन्तयाञ्चकृव / चिन्तयाम्बभूविव / चिन्तयामासिव
cintayāñcakṛvá / cintayāmbabhūvivá / cintayāmāsivá
चिन्तयाञ्चकृम / चिन्तयाम्बभूविम / चिन्तयामासिम
cintayāñcakṛmá / cintayāmbabhūvimá / cintayāmāsimá
चिन्तयाञ्चक्रे / चिन्तयाम्बभूव / चिन्तयामास
cintayāñcakré / cintayāmbabhū́va / cintayāmā́sa
चिन्तयाञ्चकृवहे / चिन्तयाम्बभूविव / चिन्तयामासिव
cintayāñcakṛváhe / cintayāmbabhūvivá / cintayāmāsivá
चिन्तयाञ्चकृमहे / चिन्तयाम्बभूविम / चिन्तयामासिम
cintayāñcakṛmáhe / cintayāmbabhūvimá / cintayāmāsimá
Participles
चिन्तयाञ्चकृवांस् / चिन्तयाम्बभूवांस् / चिन्तयामासिवांस्
cintayāñcakṛvā́ṃs / cintayāmbabhūvā́ṃs / cintayāmāsivā́ṃs
चिन्तयाञ्चक्रान / चिन्तयाम्बभूवांस् / चिन्तयामासिवांस्
cintayāñcakrāná / cintayāmbabhūvā́ṃs / cintayāmāsivā́ṃs

Descendants

  • Magadhi Prakrit:

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.