चुक्षोभयिषु

Sanskrit

Alternative scripts

Etymology

Back-formation from *चुक्षोभयिषति (cukṣobhayiṣati, to wish/intend to disturb/shake/waver) + -उ (-u).

Pronunciation

Adjective

चुक्षोभयिषु (cukṣobhayiṣu)

  1. wishing or intending to agitate or disturb or waver

Declension

Masculine u-stem declension of चुक्षोभयिषु (cukṣobhayiṣu)
Singular Dual Plural
Nominative चुक्षोभयिषुः
cukṣobhayiṣuḥ
चुक्षोभयिषू
cukṣobhayiṣū
चुक्षोभयिषवः
cukṣobhayiṣavaḥ
Vocative चुक्षोभयिषो
cukṣobhayiṣo
चुक्षोभयिषू
cukṣobhayiṣū
चुक्षोभयिषवः
cukṣobhayiṣavaḥ
Accusative चुक्षोभयिषुम्
cukṣobhayiṣum
चुक्षोभयिषू
cukṣobhayiṣū
चुक्षोभयिषून्
cukṣobhayiṣūn
Instrumental चुक्षोभयिषुणा / चुक्षोभयिष्वा¹
cukṣobhayiṣuṇā / cukṣobhayiṣvā¹
चुक्षोभयिषुभ्याम्
cukṣobhayiṣubhyām
चुक्षोभयिषुभिः
cukṣobhayiṣubhiḥ
Dative चुक्षोभयिषवे / चुक्षोभयिष्वे²
cukṣobhayiṣave / cukṣobhayiṣve²
चुक्षोभयिषुभ्याम्
cukṣobhayiṣubhyām
चुक्षोभयिषुभ्यः
cukṣobhayiṣubhyaḥ
Ablative चुक्षोभयिषोः / चुक्षोभयिष्वः²
cukṣobhayiṣoḥ / cukṣobhayiṣvaḥ²
चुक्षोभयिषुभ्याम्
cukṣobhayiṣubhyām
चुक्षोभयिषुभ्यः
cukṣobhayiṣubhyaḥ
Genitive चुक्षोभयिषोः / चुक्षोभयिष्वः²
cukṣobhayiṣoḥ / cukṣobhayiṣvaḥ²
चुक्षोभयिष्वोः
cukṣobhayiṣvoḥ
चुक्षोभयिषूणाम्
cukṣobhayiṣūṇām
Locative चुक्षोभयिषौ
cukṣobhayiṣau
चुक्षोभयिष्वोः
cukṣobhayiṣvoḥ
चुक्षोभयिषुषु
cukṣobhayiṣuṣu
Notes
  • ¹Vedic
  • ²Less common
Feminine u-stem declension of चुक्षोभयिषु (cukṣobhayiṣu)
Singular Dual Plural
Nominative चुक्षोभयिषुः
cukṣobhayiṣuḥ
चुक्षोभयिषू
cukṣobhayiṣū
चुक्षोभयिषवः
cukṣobhayiṣavaḥ
Vocative चुक्षोभयिषो
cukṣobhayiṣo
चुक्षोभयिषू
cukṣobhayiṣū
चुक्षोभयिषवः
cukṣobhayiṣavaḥ
Accusative चुक्षोभयिषुम्
cukṣobhayiṣum
चुक्षोभयिषू
cukṣobhayiṣū
चुक्षोभयिषूः
cukṣobhayiṣūḥ
Instrumental चुक्षोभयिष्वा
cukṣobhayiṣvā
चुक्षोभयिषुभ्याम्
cukṣobhayiṣubhyām
चुक्षोभयिषुभिः
cukṣobhayiṣubhiḥ
Dative चुक्षोभयिषवे / चुक्षोभयिष्वे¹ / चुक्षोभयिष्वै²
cukṣobhayiṣave / cukṣobhayiṣve¹ / cukṣobhayiṣvai²
चुक्षोभयिषुभ्याम्
cukṣobhayiṣubhyām
चुक्षोभयिषुभ्यः
cukṣobhayiṣubhyaḥ
Ablative चुक्षोभयिषोः / चुक्षोभयिष्वाः²
cukṣobhayiṣoḥ / cukṣobhayiṣvāḥ²
चुक्षोभयिषुभ्याम्
cukṣobhayiṣubhyām
चुक्षोभयिषुभ्यः
cukṣobhayiṣubhyaḥ
Genitive चुक्षोभयिषोः / चुक्षोभयिष्वाः²
cukṣobhayiṣoḥ / cukṣobhayiṣvāḥ²
चुक्षोभयिष्वोः
cukṣobhayiṣvoḥ
चुक्षोभयिषूणाम्
cukṣobhayiṣūṇām
Locative चुक्षोभयिषौ / चुक्षोभयिष्वाम्²
cukṣobhayiṣau / cukṣobhayiṣvām²
चुक्षोभयिष्वोः
cukṣobhayiṣvoḥ
चुक्षोभयिषुषु
cukṣobhayiṣuṣu
Notes
  • ¹Less common
  • ²Later Sanskrit
Neuter u-stem declension of चुक्षोभयिषु (cukṣobhayiṣu)
Singular Dual Plural
Nominative चुक्षोभयिषु
cukṣobhayiṣu
चुक्षोभयिषुणी
cukṣobhayiṣuṇī
चुक्षोभयिषू / चुक्षोभयिषु / चुक्षोभयिषूणि¹
cukṣobhayiṣū / cukṣobhayiṣu / cukṣobhayiṣūṇi¹
Vocative चुक्षोभयिषु / चुक्षोभयिषो
cukṣobhayiṣu / cukṣobhayiṣo
चुक्षोभयिषुणी
cukṣobhayiṣuṇī
चुक्षोभयिषू / चुक्षोभयिषु / चुक्षोभयिषूणि¹
cukṣobhayiṣū / cukṣobhayiṣu / cukṣobhayiṣūṇi¹
Accusative चुक्षोभयिषु
cukṣobhayiṣu
चुक्षोभयिषुणी
cukṣobhayiṣuṇī
चुक्षोभयिषू / चुक्षोभयिषु / चुक्षोभयिषूणि¹
cukṣobhayiṣū / cukṣobhayiṣu / cukṣobhayiṣūṇi¹
Instrumental चुक्षोभयिषुणा / चुक्षोभयिष्वा²
cukṣobhayiṣuṇā / cukṣobhayiṣvā²
चुक्षोभयिषुभ्याम्
cukṣobhayiṣubhyām
चुक्षोभयिषुभिः
cukṣobhayiṣubhiḥ
Dative चुक्षोभयिषवे / चुक्षोभयिष्वे³
cukṣobhayiṣave / cukṣobhayiṣve³
चुक्षोभयिषुभ्याम्
cukṣobhayiṣubhyām
चुक्षोभयिषुभ्यः
cukṣobhayiṣubhyaḥ
Ablative चुक्षोभयिषोः / चुक्षोभयिषुणः¹ / चुक्षोभयिष्वः³
cukṣobhayiṣoḥ / cukṣobhayiṣuṇaḥ¹ / cukṣobhayiṣvaḥ³
चुक्षोभयिषुभ्याम्
cukṣobhayiṣubhyām
चुक्षोभयिषुभ्यः
cukṣobhayiṣubhyaḥ
Genitive चुक्षोभयिषोः / चुक्षोभयिषुणः¹ / चुक्षोभयिष्वः³
cukṣobhayiṣoḥ / cukṣobhayiṣuṇaḥ¹ / cukṣobhayiṣvaḥ³
चुक्षोभयिषुणोः
cukṣobhayiṣuṇoḥ
चुक्षोभयिषूणाम्
cukṣobhayiṣūṇām
Locative चुक्षोभयिषुणि
cukṣobhayiṣuṇi
चुक्षोभयिषुणोः
cukṣobhayiṣuṇoḥ
चुक्षोभयिषुषु
cukṣobhayiṣuṣu
Notes
  • ¹Later Sanskrit
  • ²Vedic
  • ³Less common

Further reading

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.