चुक्षोभयिषु
Sanskrit
Alternative scripts
Alternative scripts
- ᬘᬸᬓ᭄ᬱᭀᬪᬬᬶᬱᬸ (Balinese script)
- চুক্ষোভযিষু (Assamese script)
- চুক্ষোভযিষু (Bengali script)
- 𑰓𑰲𑰎𑰿𑰬𑰺𑰥𑰧𑰰𑰬𑰲 (Bhaiksuki script)
- 𑀘𑀼𑀓𑁆𑀱𑁄𑀪𑀬𑀺𑀱𑀼 (Brahmi script)
- 𑌚𑍁𑌕𑍍𑌷𑍋𑌭𑌯𑌿𑌷𑍁 (Grantha script)
- ચુક્ષોભયિષુ (Gujarati script)
- ਚੁਕੑਸ਼ੋਭਯਿਸ਼ੁ (Gurmukhi script)
- ꦕꦸꦏ꧀ꦰꦺꦴꦨꦪꦶꦰꦸ (Javanese script)
- ចុក្ឞោភយិឞុ (Khmer script)
- ಚುಕ್ಷೋಭಯಿಷು (Kannada script)
- ຈຸກ຺ໂຩຠຍິຩຸ (Lao script)
- ചുക്ഷോഭയിഷു (Malayalam script)
- 𑘓𑘳𑘎𑘿𑘬𑘻𑘥𑘧𑘱𑘬𑘳 (Modi script)
- ᢋᠤᢉᢔᠣᠸᠠᠪᠾᠠᠶ᠋ᢈᢔᠤ (Mongolian script)
- ᢜᡠᡬᢢᠣᢨᠠᠶᡳᢢᡠ (Manchu script)
- စုက္ၑောဘယိၑု (Burmese script)
- 𑦳𑧔𑦮𑧠𑧌𑧜𑧅𑧇𑧒𑧌𑧔 (Nandinagari script)
- 𑐔𑐸𑐎𑑂𑐲𑑀𑐨𑐫𑐶𑐲𑐸 (Newa script)
- ଚୁକ୍ଷୋଭଯିଷୁ (Oriya script)
- ꢗꢸꢒ꣄ꢰꣂꢩꢫꢶꢰꢸ (Saurashtra script)
- 𑆖𑆶𑆑𑇀𑆰𑆾𑆨𑆪𑆴𑆰𑆶 (Sharada script)
- 𑖓𑖲𑖎𑖿𑖬𑖺𑖥𑖧𑖰𑖬𑖲 (Siddham script)
- චුක්ෂෝභයිෂු (Sinhalese script)
- చుక్షోభయిషు (Telugu script)
- จุกฺโษภยิษุ (Thai script)
- ཙུ་ཀྵོ་བྷ་ཡི་ཥུ (Tibetan script)
- 𑒔𑒳𑒏𑓂𑒭𑒼𑒦𑒨𑒱𑒭𑒳 (Tirhuta script)
Etymology
Back-formation from *चुक्षोभयिषति (cukṣobhayiṣati, “to wish/intend to disturb/shake/waver”) + -उ (-u).
Declension
Masculine u-stem declension of चुक्षोभयिषु (cukṣobhayiṣu) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | चुक्षोभयिषुः cukṣobhayiṣuḥ |
चुक्षोभयिषू cukṣobhayiṣū |
चुक्षोभयिषवः cukṣobhayiṣavaḥ |
Vocative | चुक्षोभयिषो cukṣobhayiṣo |
चुक्षोभयिषू cukṣobhayiṣū |
चुक्षोभयिषवः cukṣobhayiṣavaḥ |
Accusative | चुक्षोभयिषुम् cukṣobhayiṣum |
चुक्षोभयिषू cukṣobhayiṣū |
चुक्षोभयिषून् cukṣobhayiṣūn |
Instrumental | चुक्षोभयिषुणा / चुक्षोभयिष्वा¹ cukṣobhayiṣuṇā / cukṣobhayiṣvā¹ |
चुक्षोभयिषुभ्याम् cukṣobhayiṣubhyām |
चुक्षोभयिषुभिः cukṣobhayiṣubhiḥ |
Dative | चुक्षोभयिषवे / चुक्षोभयिष्वे² cukṣobhayiṣave / cukṣobhayiṣve² |
चुक्षोभयिषुभ्याम् cukṣobhayiṣubhyām |
चुक्षोभयिषुभ्यः cukṣobhayiṣubhyaḥ |
Ablative | चुक्षोभयिषोः / चुक्षोभयिष्वः² cukṣobhayiṣoḥ / cukṣobhayiṣvaḥ² |
चुक्षोभयिषुभ्याम् cukṣobhayiṣubhyām |
चुक्षोभयिषुभ्यः cukṣobhayiṣubhyaḥ |
Genitive | चुक्षोभयिषोः / चुक्षोभयिष्वः² cukṣobhayiṣoḥ / cukṣobhayiṣvaḥ² |
चुक्षोभयिष्वोः cukṣobhayiṣvoḥ |
चुक्षोभयिषूणाम् cukṣobhayiṣūṇām |
Locative | चुक्षोभयिषौ cukṣobhayiṣau |
चुक्षोभयिष्वोः cukṣobhayiṣvoḥ |
चुक्षोभयिषुषु cukṣobhayiṣuṣu |
Notes |
|
Feminine u-stem declension of चुक्षोभयिषु (cukṣobhayiṣu) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | चुक्षोभयिषुः cukṣobhayiṣuḥ |
चुक्षोभयिषू cukṣobhayiṣū |
चुक्षोभयिषवः cukṣobhayiṣavaḥ |
Vocative | चुक्षोभयिषो cukṣobhayiṣo |
चुक्षोभयिषू cukṣobhayiṣū |
चुक्षोभयिषवः cukṣobhayiṣavaḥ |
Accusative | चुक्षोभयिषुम् cukṣobhayiṣum |
चुक्षोभयिषू cukṣobhayiṣū |
चुक्षोभयिषूः cukṣobhayiṣūḥ |
Instrumental | चुक्षोभयिष्वा cukṣobhayiṣvā |
चुक्षोभयिषुभ्याम् cukṣobhayiṣubhyām |
चुक्षोभयिषुभिः cukṣobhayiṣubhiḥ |
Dative | चुक्षोभयिषवे / चुक्षोभयिष्वे¹ / चुक्षोभयिष्वै² cukṣobhayiṣave / cukṣobhayiṣve¹ / cukṣobhayiṣvai² |
चुक्षोभयिषुभ्याम् cukṣobhayiṣubhyām |
चुक्षोभयिषुभ्यः cukṣobhayiṣubhyaḥ |
Ablative | चुक्षोभयिषोः / चुक्षोभयिष्वाः² cukṣobhayiṣoḥ / cukṣobhayiṣvāḥ² |
चुक्षोभयिषुभ्याम् cukṣobhayiṣubhyām |
चुक्षोभयिषुभ्यः cukṣobhayiṣubhyaḥ |
Genitive | चुक्षोभयिषोः / चुक्षोभयिष्वाः² cukṣobhayiṣoḥ / cukṣobhayiṣvāḥ² |
चुक्षोभयिष्वोः cukṣobhayiṣvoḥ |
चुक्षोभयिषूणाम् cukṣobhayiṣūṇām |
Locative | चुक्षोभयिषौ / चुक्षोभयिष्वाम्² cukṣobhayiṣau / cukṣobhayiṣvām² |
चुक्षोभयिष्वोः cukṣobhayiṣvoḥ |
चुक्षोभयिषुषु cukṣobhayiṣuṣu |
Notes |
|
Neuter u-stem declension of चुक्षोभयिषु (cukṣobhayiṣu) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | चुक्षोभयिषु cukṣobhayiṣu |
चुक्षोभयिषुणी cukṣobhayiṣuṇī |
चुक्षोभयिषू / चुक्षोभयिषु / चुक्षोभयिषूणि¹ cukṣobhayiṣū / cukṣobhayiṣu / cukṣobhayiṣūṇi¹ |
Vocative | चुक्षोभयिषु / चुक्षोभयिषो cukṣobhayiṣu / cukṣobhayiṣo |
चुक्षोभयिषुणी cukṣobhayiṣuṇī |
चुक्षोभयिषू / चुक्षोभयिषु / चुक्षोभयिषूणि¹ cukṣobhayiṣū / cukṣobhayiṣu / cukṣobhayiṣūṇi¹ |
Accusative | चुक्षोभयिषु cukṣobhayiṣu |
चुक्षोभयिषुणी cukṣobhayiṣuṇī |
चुक्षोभयिषू / चुक्षोभयिषु / चुक्षोभयिषूणि¹ cukṣobhayiṣū / cukṣobhayiṣu / cukṣobhayiṣūṇi¹ |
Instrumental | चुक्षोभयिषुणा / चुक्षोभयिष्वा² cukṣobhayiṣuṇā / cukṣobhayiṣvā² |
चुक्षोभयिषुभ्याम् cukṣobhayiṣubhyām |
चुक्षोभयिषुभिः cukṣobhayiṣubhiḥ |
Dative | चुक्षोभयिषवे / चुक्षोभयिष्वे³ cukṣobhayiṣave / cukṣobhayiṣve³ |
चुक्षोभयिषुभ्याम् cukṣobhayiṣubhyām |
चुक्षोभयिषुभ्यः cukṣobhayiṣubhyaḥ |
Ablative | चुक्षोभयिषोः / चुक्षोभयिषुणः¹ / चुक्षोभयिष्वः³ cukṣobhayiṣoḥ / cukṣobhayiṣuṇaḥ¹ / cukṣobhayiṣvaḥ³ |
चुक्षोभयिषुभ्याम् cukṣobhayiṣubhyām |
चुक्षोभयिषुभ्यः cukṣobhayiṣubhyaḥ |
Genitive | चुक्षोभयिषोः / चुक्षोभयिषुणः¹ / चुक्षोभयिष्वः³ cukṣobhayiṣoḥ / cukṣobhayiṣuṇaḥ¹ / cukṣobhayiṣvaḥ³ |
चुक्षोभयिषुणोः cukṣobhayiṣuṇoḥ |
चुक्षोभयिषूणाम् cukṣobhayiṣūṇām |
Locative | चुक्षोभयिषुणि cukṣobhayiṣuṇi |
चुक्षोभयिषुणोः cukṣobhayiṣuṇoḥ |
चुक्षोभयिषुषु cukṣobhayiṣuṣu |
Notes |
|
Further reading
- Monier Williams (1899), “चुक्षोभयिषु”, in A Sanskrit–English Dictionary, […], new edition, Oxford: At the Clarendon Press, →OCLC, page 400.
- Hellwig, Oliver (2010-2023), “cukṣobhayiṣu”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.
- Arthur Anthony Macdonell (1893), “चुक्षोभयिषु”, in A practical Sanskrit dictionary with transliteration, accentuation, and etymological analysis throughout, London: Oxford University Press
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.