छात्रा

Hindi

Etymology

Borrowed from Sanskrit छात्रा (chātrā).

Pronunciation

  • (Delhi Hindi) IPA(key): /t͡ʃʰɑːt̪.ɾɑː/, [t͡ʃʰäːt̪.ɾäː]

Noun

छात्रा (chātrā) f (masculine छात्र)

  1. female student, pupil
    Synonyms: विद्यार्थिनी (vidyārthinī), शिष्या (śiṣyā)
  2. schoolgirl

Declension

Sanskrit

Etymology

From छात्र (chātra) + -आ (), from छत्र, literally, sheilded.

Pronunciation

Noun

छात्रा (chātrā) f (masculine छात्र)

  1. female student, pupil
    Synonyms: विद्यार्थिनी (vidyārthinī), शिष्या (śiṣyā)
  2. schoolgirl

Declension

Feminine ā-stem declension of छात्रा (chātrā)
Singular Dual Plural
Nominative छात्रा
chātrā
छात्रे
chātre
छात्राः
chātrāḥ
Vocative छात्रे
chātre
छात्रे
chātre
छात्राः
chātrāḥ
Accusative छात्राम्
chātrām
छात्रे
chātre
छात्राः
chātrāḥ
Instrumental छात्रया / छात्रा¹
chātrayā / chātrā¹
छात्राभ्याम्
chātrābhyām
छात्राभिः
chātrābhiḥ
Dative छात्रायै
chātrāyai
छात्राभ्याम्
chātrābhyām
छात्राभ्यः
chātrābhyaḥ
Ablative छात्रायाः
chātrāyāḥ
छात्राभ्याम्
chātrābhyām
छात्राभ्यः
chātrābhyaḥ
Genitive छात्रायाः
chātrāyāḥ
छात्रयोः
chātrayoḥ
छात्राणाम्
chātrāṇām
Locative छात्रायाम्
chātrāyām
छात्रयोः
chātrayoḥ
छात्रासु
chātrāsu
Notes
  • ¹Vedic
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.