जयत्

Sanskrit

Alternative scripts

Etymology

From the root जि (ji, to win), from Proto-Indo-European *gʷey- (to win, conquer).

Pronunciation

Adjective

जयत् (jáyat)

  1. winning, victorious

Declension

Masculine at-stem declension of जयत् (jáyat)
Singular Dual Plural
Nominative जयान्
jáyān
जयन्तौ
jáyantau
जयन्तः
jáyantaḥ
Vocative जयन्
jáyan
जयन्तौ
jáyantau
जयन्तः
jáyantaḥ
Accusative जयन्तम्
jáyantam
जयन्तौ
jáyantau
जयतः
jáyataḥ
Instrumental जयता
jáyatā
जयद्भ्याम्
jáyadbhyām
जयद्भिः
jáyadbhiḥ
Dative जयते
jáyate
जयद्भ्याम्
jáyadbhyām
जयद्भ्यः
jáyadbhyaḥ
Ablative जयतः
jáyataḥ
जयद्भ्याम्
jáyadbhyām
जयद्भ्यः
jáyadbhyaḥ
Genitive जयतः
jáyataḥ
जयतोः
jáyatoḥ
जयताम्
jáyatām
Locative जयति
jáyati
जयतोः
jáyatoḥ
जयत्सु
jáyatsu
Feminine ī-stem declension of जयती (jáyatī)
Singular Dual Plural
Nominative जयती
jáyatī
जयत्यौ / जयती¹
jáyatyau / jáyatī¹
जयत्यः / जयतीः¹
jáyatyaḥ / jáyatīḥ¹
Vocative जयति
jáyati
जयत्यौ / जयती¹
jáyatyau / jáyatī¹
जयत्यः / जयतीः¹
jáyatyaḥ / jáyatīḥ¹
Accusative जयतीम्
jáyatīm
जयत्यौ / जयती¹
jáyatyau / jáyatī¹
जयतीः
jáyatīḥ
Instrumental जयत्या
jáyatyā
जयतीभ्याम्
jáyatībhyām
जयतीभिः
jáyatībhiḥ
Dative जयत्यै
jáyatyai
जयतीभ्याम्
jáyatībhyām
जयतीभ्यः
jáyatībhyaḥ
Ablative जयत्याः
jáyatyāḥ
जयतीभ्याम्
jáyatībhyām
जयतीभ्यः
jáyatībhyaḥ
Genitive जयत्याः
jáyatyāḥ
जयत्योः
jáyatyoḥ
जयतीनाम्
jáyatīnām
Locative जयत्याम्
jáyatyām
जयत्योः
jáyatyoḥ
जयतीषु
jáyatīṣu
Notes
  • ¹Vedic
Neuter at-stem declension of जयत् (jayat)
Singular Dual Plural
Nominative जयत्
jayat
जयती
jayatī
जयन्ति
jayanti
Vocative जयत्
jayat
जयती
jayatī
जयन्ति
jayanti
Accusative जयत्
jayat
जयती
jayatī
जयन्ति
jayanti
Instrumental जयता
jayatā
जयद्भ्याम्
jayadbhyām
जयद्भिः
jayadbhiḥ
Dative जयते
jayate
जयद्भ्याम्
jayadbhyām
जयद्भ्यः
jayadbhyaḥ
Ablative जयतः
jayataḥ
जयद्भ्याम्
jayadbhyām
जयद्भ्यः
jayadbhyaḥ
Genitive जयतः
jayataḥ
जयतोः
jayatoḥ
जयताम्
jayatām
Locative जयति
jayati
जयतोः
jayatoḥ
जयत्सु
jayatsu

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.