जिह्वामूलीय

Sanskrit

Etymology

From जिह्वा (jihvā́, tongue) + मूल (mū́la, root)

Pronunciation

  • (Vedic) IPA(key): /d͡ʑiɦ.ʋɑ́ː.muː.l̪iː.jɐ/
  • (Classical) IPA(key): /d͡ʑiɦ.ʋɑː.muːˈl̪iː.jɐ/

Adjective

जिह्वामूलीय (jihvā́mūlīya)

  1. (phonetics) "tongueroot" - uttered from the root of the tongue; guttural
  2. (of the visarga) the velar fricative, .

Declension

Masculine a-stem declension of जिह्वामूलीय (jihvā́mūlīya)
Singular Dual Plural
Nominative जिह्वामूलीयः
jihvā́mūlīyaḥ
जिह्वामूलीयौ
jihvā́mūlīyau
जिह्वामूलीयाः / जिह्वामूलीयासः¹
jihvā́mūlīyāḥ / jihvā́mūlīyāsaḥ¹
Vocative जिह्वामूलीय
jíhvāmūlīya
जिह्वामूलीयौ
jíhvāmūlīyau
जिह्वामूलीयाः / जिह्वामूलीयासः¹
jíhvāmūlīyāḥ / jíhvāmūlīyāsaḥ¹
Accusative जिह्वामूलीयम्
jihvā́mūlīyam
जिह्वामूलीयौ
jihvā́mūlīyau
जिह्वामूलीयान्
jihvā́mūlīyān
Instrumental जिह्वामूलीयेन
jihvā́mūlīyena
जिह्वामूलीयाभ्याम्
jihvā́mūlīyābhyām
जिह्वामूलीयैः / जिह्वामूलीयेभिः¹
jihvā́mūlīyaiḥ / jihvā́mūlīyebhiḥ¹
Dative जिह्वामूलीयाय
jihvā́mūlīyāya
जिह्वामूलीयाभ्याम्
jihvā́mūlīyābhyām
जिह्वामूलीयेभ्यः
jihvā́mūlīyebhyaḥ
Ablative जिह्वामूलीयात्
jihvā́mūlīyāt
जिह्वामूलीयाभ्याम्
jihvā́mūlīyābhyām
जिह्वामूलीयेभ्यः
jihvā́mūlīyebhyaḥ
Genitive जिह्वामूलीयस्य
jihvā́mūlīyasya
जिह्वामूलीययोः
jihvā́mūlīyayoḥ
जिह्वामूलीयानाम्
jihvā́mūlīyānām
Locative जिह्वामूलीये
jihvā́mūlīye
जिह्वामूलीययोः
jihvā́mūlīyayoḥ
जिह्वामूलीयेषु
jihvā́mūlīyeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of जिह्वामूलीया (jihvā́mūlīyā)
Singular Dual Plural
Nominative जिह्वामूलीया
jihvā́mūlīyā
जिह्वामूलीये
jihvā́mūlīye
जिह्वामूलीयाः
jihvā́mūlīyāḥ
Vocative जिह्वामूलीये
jíhvāmūlīye
जिह्वामूलीये
jíhvāmūlīye
जिह्वामूलीयाः
jíhvāmūlīyāḥ
Accusative जिह्वामूलीयाम्
jihvā́mūlīyām
जिह्वामूलीये
jihvā́mūlīye
जिह्वामूलीयाः
jihvā́mūlīyāḥ
Instrumental जिह्वामूलीयया / जिह्वामूलीया¹
jihvā́mūlīyayā / jihvā́mūlīyā¹
जिह्वामूलीयाभ्याम्
jihvā́mūlīyābhyām
जिह्वामूलीयाभिः
jihvā́mūlīyābhiḥ
Dative जिह्वामूलीयायै
jihvā́mūlīyāyai
जिह्वामूलीयाभ्याम्
jihvā́mūlīyābhyām
जिह्वामूलीयाभ्यः
jihvā́mūlīyābhyaḥ
Ablative जिह्वामूलीयायाः
jihvā́mūlīyāyāḥ
जिह्वामूलीयाभ्याम्
jihvā́mūlīyābhyām
जिह्वामूलीयाभ्यः
jihvā́mūlīyābhyaḥ
Genitive जिह्वामूलीयायाः
jihvā́mūlīyāyāḥ
जिह्वामूलीययोः
jihvā́mūlīyayoḥ
जिह्वामूलीयानाम्
jihvā́mūlīyānām
Locative जिह्वामूलीयायाम्
jihvā́mūlīyāyām
जिह्वामूलीययोः
jihvā́mūlīyayoḥ
जिह्वामूलीयासु
jihvā́mūlīyāsu
Notes
  • ¹Vedic
Neuter a-stem declension of जिह्वामूलीय (jihvā́mūlīya)
Singular Dual Plural
Nominative जिह्वामूलीयम्
jihvā́mūlīyam
जिह्वामूलीये
jihvā́mūlīye
जिह्वामूलीयानि / जिह्वामूलीया¹
jihvā́mūlīyāni / jihvā́mūlīyā¹
Vocative जिह्वामूलीय
jíhvāmūlīya
जिह्वामूलीये
jíhvāmūlīye
जिह्वामूलीयानि / जिह्वामूलीया¹
jíhvāmūlīyāni / jíhvāmūlīyā¹
Accusative जिह्वामूलीयम्
jihvā́mūlīyam
जिह्वामूलीये
jihvā́mūlīye
जिह्वामूलीयानि / जिह्वामूलीया¹
jihvā́mūlīyāni / jihvā́mūlīyā¹
Instrumental जिह्वामूलीयेन
jihvā́mūlīyena
जिह्वामूलीयाभ्याम्
jihvā́mūlīyābhyām
जिह्वामूलीयैः / जिह्वामूलीयेभिः¹
jihvā́mūlīyaiḥ / jihvā́mūlīyebhiḥ¹
Dative जिह्वामूलीयाय
jihvā́mūlīyāya
जिह्वामूलीयाभ्याम्
jihvā́mūlīyābhyām
जिह्वामूलीयेभ्यः
jihvā́mūlīyebhyaḥ
Ablative जिह्वामूलीयात्
jihvā́mūlīyāt
जिह्वामूलीयाभ्याम्
jihvā́mūlīyābhyām
जिह्वामूलीयेभ्यः
jihvā́mūlīyebhyaḥ
Genitive जिह्वामूलीयस्य
jihvā́mūlīyasya
जिह्वामूलीययोः
jihvā́mūlīyayoḥ
जिह्वामूलीयानाम्
jihvā́mūlīyānām
Locative जिह्वामूलीये
jihvā́mūlīye
जिह्वामूलीययोः
jihvā́mūlīyayoḥ
जिह्वामूलीयेषु
jihvā́mūlīyeṣu
Notes
  • ¹Vedic
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.