जिह्वामूलीय
Sanskrit
Pronunciation
Adjective
जिह्वामूलीय • (jihvā́mūlīya)
Declension
Masculine a-stem declension of जिह्वामूलीय (jihvā́mūlīya) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | जिह्वामूलीयः jihvā́mūlīyaḥ |
जिह्वामूलीयौ jihvā́mūlīyau |
जिह्वामूलीयाः / जिह्वामूलीयासः¹ jihvā́mūlīyāḥ / jihvā́mūlīyāsaḥ¹ |
Vocative | जिह्वामूलीय jíhvāmūlīya |
जिह्वामूलीयौ jíhvāmūlīyau |
जिह्वामूलीयाः / जिह्वामूलीयासः¹ jíhvāmūlīyāḥ / jíhvāmūlīyāsaḥ¹ |
Accusative | जिह्वामूलीयम् jihvā́mūlīyam |
जिह्वामूलीयौ jihvā́mūlīyau |
जिह्वामूलीयान् jihvā́mūlīyān |
Instrumental | जिह्वामूलीयेन jihvā́mūlīyena |
जिह्वामूलीयाभ्याम् jihvā́mūlīyābhyām |
जिह्वामूलीयैः / जिह्वामूलीयेभिः¹ jihvā́mūlīyaiḥ / jihvā́mūlīyebhiḥ¹ |
Dative | जिह्वामूलीयाय jihvā́mūlīyāya |
जिह्वामूलीयाभ्याम् jihvā́mūlīyābhyām |
जिह्वामूलीयेभ्यः jihvā́mūlīyebhyaḥ |
Ablative | जिह्वामूलीयात् jihvā́mūlīyāt |
जिह्वामूलीयाभ्याम् jihvā́mūlīyābhyām |
जिह्वामूलीयेभ्यः jihvā́mūlīyebhyaḥ |
Genitive | जिह्वामूलीयस्य jihvā́mūlīyasya |
जिह्वामूलीययोः jihvā́mūlīyayoḥ |
जिह्वामूलीयानाम् jihvā́mūlīyānām |
Locative | जिह्वामूलीये jihvā́mūlīye |
जिह्वामूलीययोः jihvā́mūlīyayoḥ |
जिह्वामूलीयेषु jihvā́mūlīyeṣu |
Notes |
|
Feminine ā-stem declension of जिह्वामूलीया (jihvā́mūlīyā) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | जिह्वामूलीया jihvā́mūlīyā |
जिह्वामूलीये jihvā́mūlīye |
जिह्वामूलीयाः jihvā́mūlīyāḥ |
Vocative | जिह्वामूलीये jíhvāmūlīye |
जिह्वामूलीये jíhvāmūlīye |
जिह्वामूलीयाः jíhvāmūlīyāḥ |
Accusative | जिह्वामूलीयाम् jihvā́mūlīyām |
जिह्वामूलीये jihvā́mūlīye |
जिह्वामूलीयाः jihvā́mūlīyāḥ |
Instrumental | जिह्वामूलीयया / जिह्वामूलीया¹ jihvā́mūlīyayā / jihvā́mūlīyā¹ |
जिह्वामूलीयाभ्याम् jihvā́mūlīyābhyām |
जिह्वामूलीयाभिः jihvā́mūlīyābhiḥ |
Dative | जिह्वामूलीयायै jihvā́mūlīyāyai |
जिह्वामूलीयाभ्याम् jihvā́mūlīyābhyām |
जिह्वामूलीयाभ्यः jihvā́mūlīyābhyaḥ |
Ablative | जिह्वामूलीयायाः jihvā́mūlīyāyāḥ |
जिह्वामूलीयाभ्याम् jihvā́mūlīyābhyām |
जिह्वामूलीयाभ्यः jihvā́mūlīyābhyaḥ |
Genitive | जिह्वामूलीयायाः jihvā́mūlīyāyāḥ |
जिह्वामूलीययोः jihvā́mūlīyayoḥ |
जिह्वामूलीयानाम् jihvā́mūlīyānām |
Locative | जिह्वामूलीयायाम् jihvā́mūlīyāyām |
जिह्वामूलीययोः jihvā́mūlīyayoḥ |
जिह्वामूलीयासु jihvā́mūlīyāsu |
Notes |
|
Neuter a-stem declension of जिह्वामूलीय (jihvā́mūlīya) | |||
---|---|---|---|
Singular | Dual | Plural | |
Nominative | जिह्वामूलीयम् jihvā́mūlīyam |
जिह्वामूलीये jihvā́mūlīye |
जिह्वामूलीयानि / जिह्वामूलीया¹ jihvā́mūlīyāni / jihvā́mūlīyā¹ |
Vocative | जिह्वामूलीय jíhvāmūlīya |
जिह्वामूलीये jíhvāmūlīye |
जिह्वामूलीयानि / जिह्वामूलीया¹ jíhvāmūlīyāni / jíhvāmūlīyā¹ |
Accusative | जिह्वामूलीयम् jihvā́mūlīyam |
जिह्वामूलीये jihvā́mūlīye |
जिह्वामूलीयानि / जिह्वामूलीया¹ jihvā́mūlīyāni / jihvā́mūlīyā¹ |
Instrumental | जिह्वामूलीयेन jihvā́mūlīyena |
जिह्वामूलीयाभ्याम् jihvā́mūlīyābhyām |
जिह्वामूलीयैः / जिह्वामूलीयेभिः¹ jihvā́mūlīyaiḥ / jihvā́mūlīyebhiḥ¹ |
Dative | जिह्वामूलीयाय jihvā́mūlīyāya |
जिह्वामूलीयाभ्याम् jihvā́mūlīyābhyām |
जिह्वामूलीयेभ्यः jihvā́mūlīyebhyaḥ |
Ablative | जिह्वामूलीयात् jihvā́mūlīyāt |
जिह्वामूलीयाभ्याम् jihvā́mūlīyābhyām |
जिह्वामूलीयेभ्यः jihvā́mūlīyebhyaḥ |
Genitive | जिह्वामूलीयस्य jihvā́mūlīyasya |
जिह्वामूलीययोः jihvā́mūlīyayoḥ |
जिह्वामूलीयानाम् jihvā́mūlīyānām |
Locative | जिह्वामूलीये jihvā́mūlīye |
जिह्वामूलीययोः jihvā́mūlīyayoḥ |
जिह्वामूलीयेषु jihvā́mūlīyeṣu |
Notes |
|
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.