जुषते

Sanskrit

Etymology

From Proto-Indo-Aryan *ȷ́uṣátay, from Proto-Indo-Iranian *ȷ́ušátay, from Proto-Indo-European *ǵus-é-tor, from *ǵews- (to try, taste).

Pronunciation

Verb

जुषते (juṣáte) (root जुष्, class 6, type A)

  1. to enjoy

Conjugation

Present: जुषते (juṣáte), जुष्यते (juṣyáte)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third -
-
-
-
-
-
जुषते
juṣáte
जुषेते
juṣéte
जुषन्ते
juṣánte
जुष्यते
juṣyáte
जुष्येते
juṣyéte
जुष्यन्ते
juṣyánte
Second -
-
-
-
-
-
जुषसे
juṣáse
जुषेथे
juṣéthe
जुषध्वे
juṣádhve
जुष्यसे
juṣyáse
जुष्येथे
juṣyéthe
जुष्यध्वे
juṣyádhve
First -
-
-
-
-
-
जुषे
juṣé
जुषावहे
juṣā́vahe
जुषामहे
juṣā́mahe
जुष्ये
juṣyé
जुष्यावहे
juṣyā́vahe
जुष्यामहे
juṣyā́mahe
Imperative
Third -
-
-
-
-
-
जुषताम्
juṣátām
जुषेताम्
juṣétām
जुषन्तम्
juṣántam
जुष्यताम्
juṣyátām
जुष्येताम्
juṣyétām
जुष्यन्तम्
juṣyántam
Second -
-
-
-
-
-
जुषस्व
juṣásva
जुषेथाम्
juṣéthām
जुषध्वम्
juṣádhvam
जुष्यस्व
juṣyásva
जुष्येथाम्
juṣyéthām
जुष्यध्वम्
juṣyádhvam
First -
-
-
-
-
-
जुषै
juṣaí
जुषावहै
juṣā́vahai
जुषामहै
juṣā́mahai
जुष्यै
juṣyaí
जुष्यावहै
juṣyā́vahai
जुष्यामहै
juṣyā́mahai
Optative/Potential
Third -
-
-
-
-
-
जुषेत
juṣéta
जुषेयाताम्
juṣéyātām
जुषेरन्
juṣéran
जुष्येत
juṣyéta
जुष्येयाताम्
juṣyéyātām
जुष्येरन्
juṣyéran
Second -
-
-
-
-
-
जुषेथाः
juṣéthāḥ
जुषेयाथाम्
juṣéyāthām
जुषेध्वम्
juṣédhvam
जुष्येथाः
juṣyéthāḥ
जुष्येयाथाम्
juṣyéyāthām
जुष्येध्वम्
juṣyédhvam
First -
-
-
-
-
-
जुषेय
juṣéya
जुषेवहि
juṣévahi
जुषेमहि
juṣémahi
जुष्येय
juṣyéya
जुष्येवहि
juṣyévahi
जुष्येमहि
juṣyémahi
Participles
-
-
जुषमाण
juṣámāṇa
जुष्यमाण
juṣyámāṇa
Imperfect: अजुषत (ájuṣata), अजुष्यत (ájuṣyata)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third -
-
-
-
-
-
अजुषत
ájuṣata
अजुषेताम्
ájuṣetām
अजुषन्त
ájuṣanta
अजुष्यत
ájuṣyata
अजुष्येताम्
ájuṣyetām
अजुष्यन्त
ájuṣyanta
Second -
-
-
-
-
-
अजुषथाः
ájuṣathāḥ
अजुषेथाम्
ájuṣethām
अजुषध्वम्
ájuṣadhvam
अजुष्यथाः
ájuṣyathāḥ
अजुष्येथाम्
ájuṣyethām
अजुष्यध्वम्
ájuṣyadhvam
First -
-
-
-
-
-
अजुषे
ájuṣe
अजुषावहि
ájuṣāvahi
अजुषामहि
ájuṣāmahi
अजुष्ये
ájuṣye
अजुष्यावहि
ájuṣyāvahi
अजुष्यामहि
ájuṣyāmahi
Future: जोषिष्यति (joṣiṣyáti), जोषिष्यते (joṣiṣyáte)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Simple Indicative
Third जोषिष्यति
joṣiṣyáti
जोषिष्यतः
joṣiṣyátaḥ
जोषिष्यन्ति
joṣiṣyánti
जोषिष्यते
joṣiṣyáte
जोषिष्येते
joṣiṣyéte
जोषिष्यन्ते
joṣiṣyánte
Second जोषिष्यसि
joṣiṣyási
जोषिष्यथः
joṣiṣyáthaḥ
जोषिष्यथ
joṣiṣyátha
जोषिष्यसे
joṣiṣyáse
जोषिष्येथे
joṣiṣyéthe
जोषिष्यध्वे
joṣiṣyádhve
First जोषिष्यामि
joṣiṣyā́mi
जोषिष्यावः
joṣiṣyā́vaḥ
जोषिष्यामः
joṣiṣyā́maḥ
जोषिष्ये
joṣiṣyé
जोषिष्यावहे
joṣiṣyā́vahe
जोषिष्यामहे
joṣiṣyā́mahe
Periphrastic Indicative
Third जोषिता
joṣitā́
जोषितारौ
joṣitā́rau
जोषितारः
joṣitā́raḥ
जोषिता
joṣitā́
जोषितारौ
joṣitā́rau
जोषितारः
joṣitā́raḥ
Second जोषितासि
joṣitā́si
जोषितास्थः
joṣitā́sthaḥ
जोषितास्थ
joṣitā́stha
जोषितासे
joṣitā́se
जोषितासाथे
joṣitā́sāthe
जोषिताध्वे
joṣitā́dhve
First जोषितास्मि
joṣitā́smi
जोषितास्वः
joṣitā́svaḥ
जोषितास्मः
joṣitā́smaḥ
जोषिताहे
joṣitā́he
जोषितास्वहे
joṣitā́svahe
जोषितास्महे
joṣitā́smahe
Participles
जोषिष्यत्
joṣiṣyát
जोषिष्याण
joṣiṣyā́ṇa
Conditional: अजोषिष्यत् (ájoṣiṣyat), अजोषिष्यत (ájoṣiṣyata)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third अजोषिष्यत्
ájoṣiṣyat
अजोषिष्यताम्
ájoṣiṣyatām
अजोषिष्यन्
ájoṣiṣyan
अजोषिष्यत
ájoṣiṣyata
अजोषिष्येताम्
ájoṣiṣyetām
अजोषिष्यन्त
ájoṣiṣyanta
Second अजोषिष्यः
ájoṣiṣyaḥ
अजोषिष्यतम्
ájoṣiṣyatam
अजोषिष्यत
ájoṣiṣyata
अजोषिष्यथाः
ájoṣiṣyathāḥ
अजोषिष्येथाम्
ájoṣiṣyethām
अजोषिष्यध्वम्
ájoṣiṣyadhvam
First अजोषिष्यम्
ájoṣiṣyam
अजोषिष्याव
ájoṣiṣyāva
अजोषिष्याम
ájoṣiṣyāma
अजोषिष्ये
ájoṣiṣye
अजोषिष्यावहि
ájoṣiṣyāvahi
अजोषिष्यामहि
ájoṣiṣyāmahi
Aorist: अजोषिष्ट (ájoṣiṣṭa)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third -
-
-
-
-
-
अजोषिष्ट
ájoṣiṣṭa
अजोषिषाताम्
ájoṣiṣātām
अजोषिषत
ájoṣiṣata
Second -
-
-
-
-
-
अजोषिष्ठाः
ájoṣiṣṭhāḥ
अजोषिषाथाम्
ájoṣiṣāthām
अजोषिध्वम्
ájoṣidhvam
First -
-
-
-
-
-
अजोषिषि
ájoṣiṣi
अजोषिष्वहि
ájoṣiṣvahi
अजोषिष्महि
ájoṣiṣmahi
Benedictive/Precative: जोषिषीष्ट (joṣiṣīṣṭá)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third -
-
-
-
-
-
जोषिषीष्ट
joṣiṣīṣṭá
जोषिषीयास्ताम्
joṣiṣīyā́stām
जोषिषीरन्
joṣiṣīrán
Second -
-
-
-
-
-
जोषिषीष्ठाः
joṣiṣīṣṭhā́ḥ
जोषिषीयास्थाम्
joṣiṣīyā́sthām
जोषिषीध्वम्
joṣiṣīdhvám
First -
-
-
-
-
-
जोषिषीय
joṣiṣīyá
जोषिषीवहि
joṣiṣīváhi
जोषिषीमहि
joṣiṣīmáhi
Perfect: जुजुषे (jujuṣé)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third -
-
-
-
-
-
जुजुषे
jujuṣé
जुजुषाते
jujuṣā́te
जुजुषिरे
jujuṣiré
Second -
-
-
-
-
-
जुजुषिषे
jujuṣiṣé
जुजुषाथे
jujuṣā́the
जुजुषिध्वे
jujuṣidhvé
First -
-
-
-
-
-
जुजुषे
jujuṣé
जुजुषिवहे
jujuṣiváhe
जुजुषिमाहे
jujuṣimā́he
Participles
-
-
जुजुषाण
jujuṣāṇá

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.