जृम्भते

Sanskrit

Alternative scripts

Etymology

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

Verb

जृम्भते (jṛ́mbhate) (root जृम्भ्, class 1, type A)[1]

  1. to open the mouth, yawn, ĀśvGṛ. iii, 6 ; Mn. &c.;
  2. to gape open, open (as a flower), Ṛtus. ; Kathās. xxv ;
  3. to fly back or recoil (as a bow when unstrung), MBh. v, 1909;
  4. to unstring a bow, R. iii, 30, 28;
  5. to unfold, spread (as a flood &c.), expand, occupy a larger circuit, MBh. ; Hariv. ; Bhartṛ. iii, 41 ; Rājat. v, 269 ;
  6. to spread (as sound), v, 363 ;
  7. to feel at ease, Hariv. 12073; Kum. iii, 24 ; Kathās. vii, 102 ; Rājat. vi, 283  :

Conjugation

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: जृम्भितुम् (jṛ́mbhitum)
Undeclinable
Infinitive जृम्भितुम्
jṛ́mbhitum
Gerund जृम्भित्वा
jṛmbhitvā́
Participles
Masculine/Neuter Gerundive जृम्भ्य / जृम्भितव्य / जृम्भणीय
jṛ́mbhya / jṛmbhitavya / jṛmbhaṇīya
Feminine Gerundive जृम्भ्या / जृम्भितव्या / जृम्भणीया
jṛ́mbhyā / jṛmbhitavyā / jṛmbhaṇīyā
Masculine/Neuter Past Passive Participle जृम्भित
jṛmbhitá
Feminine Past Passive Participle जृम्भिता
jṛmbhitā́
Masculine/Neuter Past Active Participle जृम्भितवत्
jṛmbhitávat
Feminine Past Active Participle जृम्भितवती
jṛmbhitávatī
Present: जृम्भते (jṛ́mbhate), जृम्भ्यते (jṛmbhyáte)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third -
-
-
-
-
-
जृम्भते
jṛ́mbhate
जृम्भेते
jṛ́mbhete
जृम्भन्ते
jṛ́mbhante
जृम्भ्यते
jṛmbhyáte
जृम्भ्येते
jṛmbhyéte
जृम्भ्यन्ते
jṛmbhyánte
Second -
-
-
-
-
-
जृम्भसे
jṛ́mbhase
जृम्भेथे
jṛ́mbhethe
जृम्भध्वे
jṛ́mbhadhve
जृम्भ्यसे
jṛmbhyáse
जृम्भ्येथे
jṛmbhyéthe
जृम्भ्यध्वे
jṛmbhyádhve
First -
-
-
-
-
-
जृम्भे
jṛ́mbhe
जृम्भावहे
jṛ́mbhāvahe
जृम्भामहे
jṛ́mbhāmahe
जृम्भ्ये
jṛmbhyé
जृम्भ्यावहे
jṛmbhyā́vahe
जृम्भ्यामहे
jṛmbhyā́mahe
Imperative
Third -
-
-
-
-
-
जृम्भताम्
jṛ́mbhatām
जृम्भेताम्
jṛ́mbhetām
जृम्भन्तम्
jṛ́mbhantam
जृम्भ्यताम्
jṛmbhyátām
जृम्भ्येताम्
jṛmbhyétām
जृम्भ्यन्तम्
jṛmbhyántam
Second -
-
-
-
-
-
जृम्भस्व
jṛ́mbhasva
जृम्भेथाम्
jṛ́mbhethām
जृम्भध्वम्
jṛ́mbhadhvam
जृम्भ्यस्व
jṛmbhyásva
जृम्भ्येथाम्
jṛmbhyéthām
जृम्भ्यध्वम्
jṛmbhyádhvam
First -
-
-
-
-
-
जृम्भै
jṛ́mbhai
जृम्भावहै
jṛ́mbhāvahai
जृम्भामहै
jṛ́mbhāmahai
जृम्भ्यै
jṛmbhyaí
जृम्भ्यावहै
jṛmbhyā́vahai
जृम्भ्यामहै
jṛmbhyā́mahai
Optative/Potential
Third -
-
-
-
-
-
जृम्भेत
jṛ́mbheta
जृम्भेयाताम्
jṛ́mbheyātām
जृम्भेरन्
jṛ́mbheran
जृम्भ्येत
jṛmbhyéta
जृम्भ्येयाताम्
jṛmbhyéyātām
जृम्भ्येरन्
jṛmbhyéran
Second -
-
-
-
-
-
जृम्भेथाः
jṛ́mbhethāḥ
जृम्भेयाथाम्
jṛ́mbheyāthām
जृम्भेध्वम्
jṛ́mbhedhvam
जृम्भ्येथाः
jṛmbhyéthāḥ
जृम्भ्येयाथाम्
jṛmbhyéyāthām
जृम्भ्येध्वम्
jṛmbhyédhvam
First -
-
-
-
-
-
जृम्भेय
jṛ́mbheya
जृम्भेवहि
jṛ́mbhevahi
जृम्भेमहि
jṛ́mbhemahi
जृम्भ्येय
jṛmbhyéya
जृम्भ्येवहि
jṛmbhyévahi
जृम्भ्येमहि
jṛmbhyémahi
Participles
-
-
जृम्भमाण
jṛ́mbhamāṇa
जृम्भ्यमाण
jṛmbhyámāṇa
Imperfect: अजृम्भत (ájṛmbhata), अजृम्भ्यत (ájṛmbhyata)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third -
-
-
-
-
-
अजृम्भत
ájṛmbhata
अजृम्भेताम्
ájṛmbhetām
अजृम्भन्त
ájṛmbhanta
अजृम्भ्यत
ájṛmbhyata
अजृम्भ्येताम्
ájṛmbhyetām
अजृम्भ्यन्त
ájṛmbhyanta
Second -
-
-
-
-
-
अजृम्भथाः
ájṛmbhathāḥ
अजृम्भेथाम्
ájṛmbhethām
अजृम्भध्वम्
ájṛmbhadhvam
अजृम्भ्यथाः
ájṛmbhyathāḥ
अजृम्भ्येथाम्
ájṛmbhyethām
अजृम्भ्यध्वम्
ájṛmbhyadhvam
First -
-
-
-
-
-
अजृम्भे
ájṛmbhe
अजृम्भावहि
ájṛmbhāvahi
अजृम्भामहि
ájṛmbhāmahi
अजृम्भ्ये
ájṛmbhye
अजृम्भ्यावहि
ájṛmbhyāvahi
अजृम्भ्यामहि
ájṛmbhyāmahi
Future: जृम्भिष्यते (jṛmbhiṣyáte)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Simple Indicative
Third -
-
-
-
-
-
जृम्भिष्यते
jṛmbhiṣyáte
जृम्भिष्येते
jṛmbhiṣyéte
जृम्भिष्यन्ते
jṛmbhiṣyánte
Second -
-
-
-
-
-
जृम्भिष्यसे
jṛmbhiṣyáse
जृम्भिष्येथे
jṛmbhiṣyéthe
जृम्भिष्यध्वे
jṛmbhiṣyádhve
First -
-
-
-
-
-
जृम्भिष्ये
jṛmbhiṣyé
जृम्भिष्यावहे
jṛmbhiṣyā́vahe
जृम्भिष्यामहे
jṛmbhiṣyā́mahe
Periphrastic Indicative
Third -
-
-
-
-
-
जृम्भिता
jṛmbhitā́
जृम्भितारौ
jṛmbhitā́rau
जृम्भितारः
jṛmbhitā́raḥ
Second -
-
-
-
-
-
जृम्भितासे
jṛmbhitā́se
जृम्भितासाथे
jṛmbhitā́sāthe
जृम्भिताध्वे
jṛmbhitā́dhve
First -
-
-
-
-
-
जृम्भिताहे
jṛmbhitā́he
जृम्भितास्वहे
jṛmbhitā́svahe
जृम्भितास्महे
jṛmbhitā́smahe
Participles
-
-
जृम्भिष्याण
jṛmbhiṣyā́ṇa
Conditional: अजृम्भिष्यत (ájṛmbhiṣyata)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third -
-
-
-
-
-
अजृम्भिष्यत
ájṛmbhiṣyata
अजृम्भिष्येताम्
ájṛmbhiṣyetām
अजृम्भिष्यन्त
ájṛmbhiṣyanta
Second -
-
-
-
-
-
अजृम्भिष्यथाः
ájṛmbhiṣyathāḥ
अजृम्भिष्येथाम्
ájṛmbhiṣyethām
अजृम्भिष्यध्वम्
ájṛmbhiṣyadhvam
First -
-
-
-
-
-
अजृम्भिष्ये
ájṛmbhiṣye
अजृम्भिष्यावहि
ájṛmbhiṣyāvahi
अजृम्भिष्यामहि
ájṛmbhiṣyāmahi
Aorist: अजृम्भिष्ट (ájṛmbhiṣṭa)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third -
-
-
-
-
-
अजृम्भिष्ट
ájṛmbhiṣṭa
अजृम्भिषाताम्
ájṛmbhiṣātām
अजृम्भिषत
ájṛmbhiṣata
Second -
-
-
-
-
-
अजृम्भिष्ठाः
ájṛmbhiṣṭhāḥ
अजृम्भिषाथाम्
ájṛmbhiṣāthām
अजृम्भिढ्वम्
ájṛmbhiḍhvam
First -
-
-
-
-
-
अजृम्भिषि
ájṛmbhiṣi
अजृम्भिष्वहि
ájṛmbhiṣvahi
अजृम्भिष्महि
ájṛmbhiṣmahi
Benedictive/Precative: जृम्भिषीष्ट (jṛmbhiṣīṣṭá)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third -
-
-
-
-
-
जृम्भिषीष्ट
jṛmbhiṣīṣṭá
जृम्भिषीयास्ताम्
jṛmbhiṣīyā́stām
जृम्भिषीरन्
jṛmbhiṣīrán
Second -
-
-
-
-
-
जृम्भिषीष्ठाः
jṛmbhiṣīṣṭhā́ḥ
जृम्भिषीयास्थाम्
jṛmbhiṣīyā́sthām
जृम्भिषीध्वम्
jṛmbhiṣīdhvám
First -
-
-
-
-
-
जृम्भिषीय
jṛmbhiṣīyá
जृम्भिषीवहि
jṛmbhiṣīváhi
जृम्भिषीमहि
jṛmbhiṣīmáhi
Perfect: जजृम्भे (jajṛmbhé)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third -
-
-
-
-
-
जजृम्भे
jajṛmbhé
जजृम्भाते
jajṛmbhā́te
जजृम्भिरे
jajṛmbhiré
Second -
-
-
-
-
-
जजृम्भिषे
jajṛmbhiṣé
जजृम्भाथे
jajṛmbhā́the
जजृम्भिध्वे
jajṛmbhidhvé
First -
-
-
-
-
-
जजृम्भे
jajṛmbhé
जजृम्भिवहे
jajṛmbhiváhe
जजृम्भिमाहे
jajṛmbhimā́he
Participles
-
-
जजृम्भाण
jajṛmbhāṇá

References

  1. Monier Williams (1899), जृम्भते”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 424.
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.