तरति

See also: तुरंत

Pali

Alternative forms

Verb

तरति (root tar, first conjugation)

  1. Devanagari script form of tarati (to cross over)

Conjugation

  • Present active participle: तरन्त् (tarant), which see for forms and usage
  • Past participle: तिण्ण (tiṇṇa), which see for forms and usage
  • Causative: तरेति (tareti), which see for forms and usage

Adjective

तरति

  1. Devanagari script form of tarati, locative singular masculine/neuter of तरन्त् (tarant), present participle of the verb above

Verb

तरति (root tar, first conjugation)

  1. Devanagari script form of tarati (to hurry)

Conjugation

  • Present active participle: तरन्त् (tarant), which see for forms and usage
  • Past participle: तुरित (turita), which see for forms and usage

Adjective

तरति

  1. Devanagari script form of tarati, locative singular masculine/neuter of तरन्त् (tarant), present participle of the verb above

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Aryan *tárHati, from Proto-Indo-Iranian *tárHati, from Proto-Indo-European *terh₂- (to cross over). Cognate with Ancient Greek τέρθρον (térthron), Old English þurh (whence English through).

Pronunciation

Verb

तरति (tárati) (root तॄ, class 1, type P)

  1. to pass across or over, cross over (a river), sail across
  2. to float, swim
  3. to get through, attain an end or aim, live through (a definite period), study to the end
  4. to fulfill, accomplish, perform
  5. to surpass, overcome, subdue, escape
  6. to acquire, gain
  7. to contend, compete
  8. to carry through or over, save
  9. (causative) to carry or lead over or
  10. (causative) to cause to arrive at
  11. (causative) to rescue, save, liberate from (+ ablative)
  12. (desiderative) to wish to cross or reach by crossing
  13. (intensive) to reach the end by passing or running or living through

Conjugation

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: तरीतुम् (tárītum) or तरितुम् (táritum)
Undeclinable
Infinitive तरीतुम् / तरितुम्
tárītum / táritum
Gerund तीर्त्वा
tīrtvā́
Participles
Masculine/Neuter Gerundive तार्य / तरीतव्य / तरनीय
tā́rya / tarītavyá / taranī́ya
Feminine Gerundive तार्या / तरीतव्या / तरनीया
tā́ryā / tarītavyā́ / taranī́yā
Masculine/Neuter Past Passive Participle तीर्ण
tīrṇá
Feminine Past Passive Participle तीर्णा
tīrṇā́
Masculine/Neuter Past Active Participle तीर्णवत्
tīrṇávat
Feminine Past Active Participle तीर्णवती
tīrṇávatī
Present: तरति (tárati), तरते (tárate), तीर्यते (tīryáte)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third तरति
tárati
तरतः
tárataḥ
तरन्ति
táranti
तरते
tárate
तरेते
tárete
तरन्ते
tárante
तीर्यते
tīryáte
तीर्येते
tīryéte
तीर्यन्ते
tīryánte
Second तरसि
tárasi
तरथः
tárathaḥ
तरथ
táratha
तरसे
tárase
तरेथे
tárethe
तरध्वे
táradhve
तीर्यसे
tīryáse
तीर्येथे
tīryéthe
तीर्यध्वे
tīryádhve
First तरामि
tárāmi
तरावः
tárāvaḥ
तरामः
tárāmaḥ
तरे
táre
तरावहे
tárāvahe
तरामहे
tárāmahe
तीर्ये
tīryé
तीर्यावहे
tīryā́vahe
तीर्यामहे
tīryā́mahe
Imperative
Third तरतु / तरतात्
táratu / táratāt
तरताम्
táratām
तरन्तु
tárantu
तरताम्
táratām
तरेताम्
táretām
तरन्तम्
tárantam
तीर्यताम्
tīryátām
तीर्येताम्
tīryétām
तीर्यन्तम्
tīryántam
Second तर / तरतात्
tára / táratāt
तरतम्
táratam
तरत
tárata
तरस्व
tárasva
तरेथाम्
tárethām
तरध्वम्
táradhvam
तीर्यस्व
tīryásva
तीर्येथाम्
tīryéthām
तीर्यध्वम्
tīryádhvam
First तराणि
tárāṇi
तराव
tárāva
तराम
tárāma
तरै
tárai
तरावहै
tárāvahai
तरामहै
tárāmahai
तीर्यै
tīryaí
तीर्यावहै
tīryā́vahai
तीर्यामहै
tīryā́mahai
Optative/Potential
Third तरेत्
táret
तरेताम्
táretām
तरेयुः
táreyuḥ
तरेत
táreta
तरेयाताम्
táreyātām
तरेरन्
táreran
तीर्येत
tīryéta
तीर्येयाताम्
tīryéyātām
तीर्येरन्
tīryéran
Second तरेः
táreḥ
तरेतम्
táretam
तरेत
táreta
तरेथाः
tárethāḥ
तरेयाथाम्
táreyāthām
तरेध्वम्
táredhvam
तीर्येथाः
tīryéthāḥ
तीर्येयाथाम्
tīryéyāthām
तीर्येध्वम्
tīryédhvam
First तरेयम्
táreyam
तरेव
táreva
तरेमः
táremaḥ
तरेय
táreya
तरेवहि
tárevahi
तरेमहि
táremahi
तीर्येय
tīryéya
तीर्येवहि
tīryévahi
तीर्येमहि
tīryémahi
Participles
तरत्
tárat
तरमाण
táramāṇa
तीर्यमाण
tīryámāṇa
Imperfect: अतरत् (átarat), अतरत (átarata), अतीर्यत (átīryata)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third अतरत्
átarat
अतरताम्
átaratām
अतरन्
átaran
अतरत
átarata
अतरेताम्
átaretām
अतरन्त
átaranta
अतीर्यत
átīryata
अतीर्येताम्
átīryetām
अतीर्यन्त
átīryanta
Second अतरः
átaraḥ
अतरतम्
átaratam
अतरत
átarata
अतरथाः
átarathāḥ
अतरेथाम्
átarethām
अतरध्वम्
átaradhvam
अतीर्यथाः
átīryathāḥ
अतीर्येथाम्
átīryethām
अतीर्यध्वम्
átīryadhvam
First अतरम्
átaram
अतराव
átarāva
अतराम
átarāma
अतरे
átare
अतरावहि
átarāvahi
अतरामहि
átarāmahi
अतीर्ये
átīrye
अतीर्यावहि
átīryāvahi
अतीर्यामहि
átīryāmahi
Future: तरिष्यति (tariṣyáti), तरिष्यते (tariṣyáte)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Simple Indicative
Third तरिष्यति
tariṣyáti
तरिष्यतः
tariṣyátaḥ
तरिष्यन्ति
tariṣyánti
तरिष्यते
tariṣyáte
तरिष्येते
tariṣyéte
तरिष्यन्ते
tariṣyánte
Second तरिष्यसि
tariṣyási
तरिष्यथः
tariṣyáthaḥ
तरिष्यथ
tariṣyátha
तरिष्यसे
tariṣyáse
तरिष्येथे
tariṣyéthe
तरिष्यध्वे
tariṣyádhve
First तरिष्यामि
tariṣyā́mi
तरिष्यावः
tariṣyā́vaḥ
तरिष्यामः
tariṣyā́maḥ
तरिष्ये
tariṣyé
तरिष्यावहे
tariṣyā́vahe
तरिष्यामहे
tariṣyā́mahe
Periphrastic Indicative
Third तरिता
taritā́
तरितारौ
taritā́rau
तरितारः
taritā́raḥ
तरिता
taritā́
तरितारौ
taritā́rau
तरितारः
taritā́raḥ
Second तरितासि
taritā́si
तरितास्थः
taritā́sthaḥ
तरितास्थ
taritā́stha
तरितासे
taritā́se
तरितासाथे
taritā́sāthe
तरिताध्वे
taritā́dhve
First तरितास्मि
taritā́smi
तरितास्वः
taritā́svaḥ
तरितास्मः
taritā́smaḥ
तरिताहे
taritā́he
तरितास्वहे
taritā́svahe
तरितास्महे
taritā́smahe
Participles
तरिष्यत्
tariṣyát
तरिष्याण
tariṣyā́ṇa
Future: तरीष्यति (tarīṣyáti), तरीष्यते (tarīṣyáte)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Simple Indicative
Third तरीष्यति
tarīṣyáti
तरीष्यतः
tarīṣyátaḥ
तरीष्यन्ति
tarīṣyánti
तरीष्यते
tarīṣyáte
तरीष्येते
tarīṣyéte
तरीष्यन्ते
tarīṣyánte
Second तरीष्यसि
tarīṣyási
तरीष्यथः
tarīṣyáthaḥ
तरीष्यथ
tarīṣyátha
तरीष्यसे
tarīṣyáse
तरीष्येथे
tarīṣyéthe
तरीष्यध्वे
tarīṣyádhve
First तरीष्यामि
tarīṣyā́mi
तरीष्यावः
tarīṣyā́vaḥ
तरीष्यामः
tarīṣyā́maḥ
तरीष्ये
tarīṣyé
तरीष्यावहे
tarīṣyā́vahe
तरीष्यामहे
tarīṣyā́mahe
Periphrastic Indicative
Third तरीता
tarītā́
तरीतारौ
tarītā́rau
तरीतारः
tarītā́raḥ
तरीता
tarītā́
तरीतारौ
tarītā́rau
तरीतारः
tarītā́raḥ
Second तरीतासि
tarītā́si
तरीतास्थः
tarītā́sthaḥ
तरीतास्थ
tarītā́stha
तरीतासे
tarītā́se
तरीतासाथे
tarītā́sāthe
तरीताध्वे
tarītā́dhve
First तरीतास्मि
tarītā́smi
तरीतास्वः
tarītā́svaḥ
तरीतास्मः
tarītā́smaḥ
तरीताहे
tarītā́he
तरीतास्वहे
tarītā́svahe
तरीतास्महे
tarītā́smahe
Participles
तरीष्यत्
tarīṣyát
तरीष्याण
tarīṣyā́ṇa
Conditional: अतरिष्यत् (átariṣyat), अतरिष्यत (átariṣyata)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third अतरिष्यत्
átariṣyat
अतरिष्यताम्
átariṣyatām
अतरिष्यन्
átariṣyan
अतरिष्यत
átariṣyata
अतरिष्येताम्
átariṣyetām
अतरिष्यन्त
átariṣyanta
Second अतरिष्यः
átariṣyaḥ
अतरिष्यतम्
átariṣyatam
अतरिष्यत
átariṣyata
अतरिष्यथाः
átariṣyathāḥ
अतरिष्येथाम्
átariṣyethām
अतरिष्यध्वम्
átariṣyadhvam
First अतरिष्यम्
átariṣyam
अतरिष्याव
átariṣyāva
अतरिष्याम
átariṣyāma
अतरिष्ये
átariṣye
अतरिष्यावहि
átariṣyāvahi
अतरिष्यामहि
átariṣyāmahi
Conditional: अतरीष्यत् (átarīṣyat), अतरीष्यत (átarīṣyata)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third अतरीष्यत्
átarīṣyat
अतरीष्यताम्
átarīṣyatām
अतरीष्यन्
átarīṣyan
अतरीष्यत
átarīṣyata
अतरीष्येताम्
átarīṣyetām
अतरीष्यन्त
átarīṣyanta
Second अतरीष्यः
átarīṣyaḥ
अतरीष्यतम्
átarīṣyatam
अतरीष्यत
átarīṣyata
अतरीष्यथाः
átarīṣyathāḥ
अतरीष्येथाम्
átarīṣyethām
अतरीष्यध्वम्
átarīṣyadhvam
First अतरीष्यम्
átarīṣyam
अतरीष्याव
átarīṣyāva
अतरीष्याम
átarīṣyāma
अतरीष्ये
átarīṣye
अतरीष्यावहि
átarīṣyāvahi
अतरीष्यामहि
átarīṣyāmahi
Aorist: अतारीत् (átārīt), अतारिष्ट (átāriṣṭa)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third अतारीत्
átārīt
अतारिष्टाम्
átāriṣṭām
अतारिषुः
átāriṣuḥ
अतारिष्ट
átāriṣṭa
अतारिषाताम्
átāriṣātām
अतारिषत
átāriṣata
Second अतारीः
átārīḥ
अतारिष्तम्
átāriṣtam
अतारिष्ट
átāriṣṭa
अतारिष्ठाः
átāriṣṭhāḥ
अतारिषाथाम्
átāriṣāthām
अतारिढ्वम्
átāriḍhvam
First अतारिषम्
átāriṣam
अतारिष्व
átāriṣva
अतारिष्म
átāriṣma
अतारिषि
átāriṣi
अतारिष्वहि
átāriṣvahi
अतारिष्महि
átāriṣmahi
Benedictive/Precative: तीर्यात् (tīryā́t), तारिषीष्ट (tāriṣīṣṭá)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third तीर्यात्
tīryā́t
तीर्यास्ताम्
tīryā́stām
तीर्यासुः
tīryā́suḥ
तारिषीष्ट
tāriṣīṣṭá
तारिषीयास्ताम्
tāriṣīyā́stām
तारिषीरन्
tāriṣīrán
Second तीर्याः
tīryā́ḥ
तीर्यास्तम्
tīryā́stam
तीर्यास्त
tīryā́sta
तारिषीष्ठाः
tāriṣīṣṭhā́ḥ
तारिषीयास्थाम्
tāriṣīyā́sthām
तारिषीध्वम्
tāriṣīdhvám
First तीर्यासम्
tīryā́sam
तीर्यास्व
tīryā́sva
तीर्यास्म
tīryā́sma
तारिषीय
tāriṣīyá
तारिषीवहि
tāriṣīváhi
तारिषीमहि
tāriṣīmáhi
Perfect: ततार (tatā́ra), तेरे (teré)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third ततार
tatā́ra
तेरतुः
terátuḥ
तेरुः
terúḥ
तेरे
teré
तेराते
terā́te
तेरिरे
teriré
Second ततरिथ
tatáritha
तेरथुः
teráthuḥ
तेर
terá
तेरिषे
teriṣé
तेराथे
terā́the
तेरिध्वे
teridhvé
First ततर
tatára
तेरिव
terivá
तेरिम
terimá
तेरे
teré
तेरिवहे
teriváhe
तेरिमाहे
terimā́he
Participles
तेर्वांस्
tervā́ṃs
तेराण
terāṇá

Derived terms

  • संतरति (saṃtarati, to swim together) (compounded with सम्- (sam-, together))
    • Magadhi Prakrit: *𑀰𑀁𑀢𑀭𑀇 (*śaṃtaraï)

Descendants

References

Further reading

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.