तुण्ड

See also: तुण्ड्

Sanskrit

Alternative scripts

Etymology

Borrowed from Munda.

Pronunciation

Noun

तुण्ड (tuṇḍa) n

  1. mouth, face
    Synonyms: वक्त्र (vaktra), आस्य (āsya), वदन (vadana), आनन (ānana), लपन (lapana), मुख (mukha)
  2. cheek
  3. beak
  4. snout of a hog
  5. belly
  6. trunk
  7. point of an instrument
  8. hair of a three-year old cow

Declension

Neuter a-stem declension of तुण्ड (tuṇḍa)
Singular Dual Plural
Nominative तुण्डम्
tuṇḍam
तुण्डे
tuṇḍe
तुण्डानि / तुण्डा¹
tuṇḍāni / tuṇḍā¹
Vocative तुण्ड
tuṇḍa
तुण्डे
tuṇḍe
तुण्डानि / तुण्डा¹
tuṇḍāni / tuṇḍā¹
Accusative तुण्डम्
tuṇḍam
तुण्डे
tuṇḍe
तुण्डानि / तुण्डा¹
tuṇḍāni / tuṇḍā¹
Instrumental तुण्डेन
tuṇḍena
तुण्डाभ्याम्
tuṇḍābhyām
तुण्डैः / तुण्डेभिः¹
tuṇḍaiḥ / tuṇḍebhiḥ¹
Dative तुण्डाय
tuṇḍāya
तुण्डाभ्याम्
tuṇḍābhyām
तुण्डेभ्यः
tuṇḍebhyaḥ
Ablative तुण्डात्
tuṇḍāt
तुण्डाभ्याम्
tuṇḍābhyām
तुण्डेभ्यः
tuṇḍebhyaḥ
Genitive तुण्डस्य
tuṇḍasya
तुण्डयोः
tuṇḍayoḥ
तुण्डानाम्
tuṇḍānām
Locative तुण्डे
tuṇḍe
तुण्डयोः
tuṇḍayoḥ
तुण्डेषु
tuṇḍeṣu
Notes
  • ¹Vedic

Noun

तुण्ड (tuṇḍa) m

  1. white gourd (Benincasa hispida)
  2. melon (Cucumis melo subsp. melo)

Declension

Masculine a-stem declension of तुण्ड (tuṇḍa)
Singular Dual Plural
Nominative तुण्डः
tuṇḍaḥ
तुण्डौ
tuṇḍau
तुण्डाः / तुण्डासः¹
tuṇḍāḥ / tuṇḍāsaḥ¹
Vocative तुण्ड
tuṇḍa
तुण्डौ
tuṇḍau
तुण्डाः / तुण्डासः¹
tuṇḍāḥ / tuṇḍāsaḥ¹
Accusative तुण्डम्
tuṇḍam
तुण्डौ
tuṇḍau
तुण्डान्
tuṇḍān
Instrumental तुण्डेन
tuṇḍena
तुण्डाभ्याम्
tuṇḍābhyām
तुण्डैः / तुण्डेभिः¹
tuṇḍaiḥ / tuṇḍebhiḥ¹
Dative तुण्डाय
tuṇḍāya
तुण्डाभ्याम्
tuṇḍābhyām
तुण्डेभ्यः
tuṇḍebhyaḥ
Ablative तुण्डात्
tuṇḍāt
तुण्डाभ्याम्
tuṇḍābhyām
तुण्डेभ्यः
tuṇḍebhyaḥ
Genitive तुण्डस्य
tuṇḍasya
तुण्डयोः
tuṇḍayoḥ
तुण्डानाम्
tuṇḍānām
Locative तुण्डे
tuṇḍe
तुण्डयोः
tuṇḍayoḥ
तुण्डेषु
tuṇḍeṣu
Notes
  • ¹Vedic
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.