त्यक्त

Sanskrit

Alternative forms

Etymology

From the root त्यज् (tyaj) + -अ (-a)

Pronunciation

  • (Vedic) IPA(key): /tjɐk.tɐ/, [tjɐk̚.tɐ]
  • (Classical) IPA(key): /ˈt̪jɐk.t̪ɐ/, [ˈt̪jɐk̚.t̪ɐ]

Adjective

त्यक्त (tyaktá)

  1. abandoned

Declension

Masculine a-stem declension of त्यक्त (tyaktá)
Singular Dual Plural
Nominative त्यक्तः
tyaktáḥ
त्यक्तौ
tyaktaú
त्यक्ताः / त्यक्तासः¹
tyaktā́ḥ / tyaktā́saḥ¹
Vocative त्यक्त
tyákta
त्यक्तौ
tyáktau
त्यक्ताः / त्यक्तासः¹
tyáktāḥ / tyáktāsaḥ¹
Accusative त्यक्तम्
tyaktám
त्यक्तौ
tyaktaú
त्यक्तान्
tyaktā́n
Instrumental त्यक्तेन
tyakténa
त्यक्ताभ्याम्
tyaktā́bhyām
त्यक्तैः / त्यक्तेभिः¹
tyaktaíḥ / tyaktébhiḥ¹
Dative त्यक्ताय
tyaktā́ya
त्यक्ताभ्याम्
tyaktā́bhyām
त्यक्तेभ्यः
tyaktébhyaḥ
Ablative त्यक्तात्
tyaktā́t
त्यक्ताभ्याम्
tyaktā́bhyām
त्यक्तेभ्यः
tyaktébhyaḥ
Genitive त्यक्तस्य
tyaktásya
त्यक्तयोः
tyaktáyoḥ
त्यक्तानाम्
tyaktā́nām
Locative त्यक्ते
tyakté
त्यक्तयोः
tyaktáyoḥ
त्यक्तेषु
tyaktéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of त्यक्ता (tyaktā́)
Singular Dual Plural
Nominative त्यक्ता
tyaktā́
त्यक्ते
tyakté
त्यक्ताः
tyaktā́ḥ
Vocative त्यक्ते
tyákte
त्यक्ते
tyákte
त्यक्ताः
tyáktāḥ
Accusative त्यक्ताम्
tyaktā́m
त्यक्ते
tyakté
त्यक्ताः
tyaktā́ḥ
Instrumental त्यक्तया / त्यक्ता¹
tyaktáyā / tyaktā́¹
त्यक्ताभ्याम्
tyaktā́bhyām
त्यक्ताभिः
tyaktā́bhiḥ
Dative त्यक्तायै
tyaktā́yai
त्यक्ताभ्याम्
tyaktā́bhyām
त्यक्ताभ्यः
tyaktā́bhyaḥ
Ablative त्यक्तायाः
tyaktā́yāḥ
त्यक्ताभ्याम्
tyaktā́bhyām
त्यक्ताभ्यः
tyaktā́bhyaḥ
Genitive त्यक्तायाः
tyaktā́yāḥ
त्यक्तयोः
tyaktáyoḥ
त्यक्तानाम्
tyaktā́nām
Locative त्यक्तायाम्
tyaktā́yām
त्यक्तयोः
tyaktáyoḥ
त्यक्तासु
tyaktā́su
Notes
  • ¹Vedic
Neuter a-stem declension of त्यक्त (tyaktá)
Singular Dual Plural
Nominative त्यक्तम्
tyaktám
त्यक्ते
tyakté
त्यक्तानि / त्यक्ता¹
tyaktā́ni / tyaktā́¹
Vocative त्यक्त
tyákta
त्यक्ते
tyákte
त्यक्तानि / त्यक्ता¹
tyáktāni / tyáktā¹
Accusative त्यक्तम्
tyaktám
त्यक्ते
tyakté
त्यक्तानि / त्यक्ता¹
tyaktā́ni / tyaktā́¹
Instrumental त्यक्तेन
tyakténa
त्यक्ताभ्याम्
tyaktā́bhyām
त्यक्तैः / त्यक्तेभिः¹
tyaktaíḥ / tyaktébhiḥ¹
Dative त्यक्ताय
tyaktā́ya
त्यक्ताभ्याम्
tyaktā́bhyām
त्यक्तेभ्यः
tyaktébhyaḥ
Ablative त्यक्तात्
tyaktā́t
त्यक्ताभ्याम्
tyaktā́bhyām
त्यक्तेभ्यः
tyaktébhyaḥ
Genitive त्यक्तस्य
tyaktásya
त्यक्तयोः
tyaktáyoḥ
त्यक्तानाम्
tyaktā́nām
Locative त्यक्ते
tyakté
त्यक्तयोः
tyaktáyoḥ
त्यक्तेषु
tyaktéṣu
Notes
  • ¹Vedic

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.