त्वेषद्युम्न

Sanskrit

Pronunciation

  • (Vedic) IPA(key): /t̪ʋɐj.ʂɐ́d̪.jum.n̪ɐ/
  • (Classical) IPA(key): /t̪ʋeː.ʂɐd̪ˈjum.n̪ɐ/

Adjective

त्वेषद्युम्न (tveṣádyumna)

  1. having glittering brilliancy

Declension

Masculine a-stem declension of त्वेषद्युम्न (tveṣádyumna)
Singular Dual Plural
Nominative त्वेषद्युम्नः
tveṣádyumnaḥ
त्वेषद्युम्नौ
tveṣádyumnau
त्वेषद्युम्नाः / त्वेषद्युम्नासः¹
tveṣádyumnāḥ / tveṣádyumnāsaḥ¹
Vocative त्वेषद्युम्न
tvéṣadyumna
त्वेषद्युम्नौ
tvéṣadyumnau
त्वेषद्युम्नाः / त्वेषद्युम्नासः¹
tvéṣadyumnāḥ / tvéṣadyumnāsaḥ¹
Accusative त्वेषद्युम्नम्
tveṣádyumnam
त्वेषद्युम्नौ
tveṣádyumnau
त्वेषद्युम्नान्
tveṣádyumnān
Instrumental त्वेषद्युम्नेन
tveṣádyumnena
त्वेषद्युम्नाभ्याम्
tveṣádyumnābhyām
त्वेषद्युम्नैः / त्वेषद्युम्नेभिः¹
tveṣádyumnaiḥ / tveṣádyumnebhiḥ¹
Dative त्वेषद्युम्नाय
tveṣádyumnāya
त्वेषद्युम्नाभ्याम्
tveṣádyumnābhyām
त्वेषद्युम्नेभ्यः
tveṣádyumnebhyaḥ
Ablative त्वेषद्युम्नात्
tveṣádyumnāt
त्वेषद्युम्नाभ्याम्
tveṣádyumnābhyām
त्वेषद्युम्नेभ्यः
tveṣádyumnebhyaḥ
Genitive त्वेषद्युम्नस्य
tveṣádyumnasya
त्वेषद्युम्नयोः
tveṣádyumnayoḥ
त्वेषद्युम्नानाम्
tveṣádyumnānām
Locative त्वेषद्युम्ने
tveṣádyumne
त्वेषद्युम्नयोः
tveṣádyumnayoḥ
त्वेषद्युम्नेषु
tveṣádyumneṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of त्वेषद्युम्ना (tveṣádyumnā)
Singular Dual Plural
Nominative त्वेषद्युम्ना
tveṣádyumnā
त्वेषद्युम्ने
tveṣádyumne
त्वेषद्युम्नाः
tveṣádyumnāḥ
Vocative त्वेषद्युम्ने
tvéṣadyumne
त्वेषद्युम्ने
tvéṣadyumne
त्वेषद्युम्नाः
tvéṣadyumnāḥ
Accusative त्वेषद्युम्नाम्
tveṣádyumnām
त्वेषद्युम्ने
tveṣádyumne
त्वेषद्युम्नाः
tveṣádyumnāḥ
Instrumental त्वेषद्युम्नया / त्वेषद्युम्ना¹
tveṣádyumnayā / tveṣádyumnā¹
त्वेषद्युम्नाभ्याम्
tveṣádyumnābhyām
त्वेषद्युम्नाभिः
tveṣádyumnābhiḥ
Dative त्वेषद्युम्नायै
tveṣádyumnāyai
त्वेषद्युम्नाभ्याम्
tveṣádyumnābhyām
त्वेषद्युम्नाभ्यः
tveṣádyumnābhyaḥ
Ablative त्वेषद्युम्नायाः
tveṣádyumnāyāḥ
त्वेषद्युम्नाभ्याम्
tveṣádyumnābhyām
त्वेषद्युम्नाभ्यः
tveṣádyumnābhyaḥ
Genitive त्वेषद्युम्नायाः
tveṣádyumnāyāḥ
त्वेषद्युम्नयोः
tveṣádyumnayoḥ
त्वेषद्युम्नानाम्
tveṣádyumnānām
Locative त्वेषद्युम्नायाम्
tveṣádyumnāyām
त्वेषद्युम्नयोः
tveṣádyumnayoḥ
त्वेषद्युम्नासु
tveṣádyumnāsu
Notes
  • ¹Vedic
Neuter a-stem declension of त्वेषद्युम्न (tveṣádyumna)
Singular Dual Plural
Nominative त्वेषद्युम्नम्
tveṣádyumnam
त्वेषद्युम्ने
tveṣádyumne
त्वेषद्युम्नानि / त्वेषद्युम्ना¹
tveṣádyumnāni / tveṣádyumnā¹
Vocative त्वेषद्युम्न
tvéṣadyumna
त्वेषद्युम्ने
tvéṣadyumne
त्वेषद्युम्नानि / त्वेषद्युम्ना¹
tvéṣadyumnāni / tvéṣadyumnā¹
Accusative त्वेषद्युम्नम्
tveṣádyumnam
त्वेषद्युम्ने
tveṣádyumne
त्वेषद्युम्नानि / त्वेषद्युम्ना¹
tveṣádyumnāni / tveṣádyumnā¹
Instrumental त्वेषद्युम्नेन
tveṣádyumnena
त्वेषद्युम्नाभ्याम्
tveṣádyumnābhyām
त्वेषद्युम्नैः / त्वेषद्युम्नेभिः¹
tveṣádyumnaiḥ / tveṣádyumnebhiḥ¹
Dative त्वेषद्युम्नाय
tveṣádyumnāya
त्वेषद्युम्नाभ्याम्
tveṣádyumnābhyām
त्वेषद्युम्नेभ्यः
tveṣádyumnebhyaḥ
Ablative त्वेषद्युम्नात्
tveṣádyumnāt
त्वेषद्युम्नाभ्याम्
tveṣádyumnābhyām
त्वेषद्युम्नेभ्यः
tveṣádyumnebhyaḥ
Genitive त्वेषद्युम्नस्य
tveṣádyumnasya
त्वेषद्युम्नयोः
tveṣádyumnayoḥ
त्वेषद्युम्नानाम्
tveṣádyumnānām
Locative त्वेषद्युम्ने
tveṣádyumne
त्वेषद्युम्नयोः
tveṣádyumnayoḥ
त्वेषद्युम्नेषु
tveṣádyumneṣu
Notes
  • ¹Vedic
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.