दम्पती

Hindi

Pronunciation

  • (Delhi Hindi) IPA(key): /d̪əm.pə.t̪iː/, [d̪ə̃m.pə.t̪iː]

Noun

दम्पती (dampatī) f

  1. Alternative spelling of दंपति (dampti)

Sanskrit

Alternative scripts

Etymology

Dual form of दम्पति (dampati).

Pronunciation

Noun

दम्पती (dampatī) f

  1. husband and wife

Declension

Feminine ī-stem declension of दम्पती (dampatī)
Singular Dual Plural
Nominative दम्पती
dampatī
दम्पत्यौ / दम्पती¹
dampatyau / dampatī¹
दम्पत्यः / दम्पतीः¹
dampatyaḥ / dampatīḥ¹
Vocative दम्पति
dampati
दम्पत्यौ / दम्पती¹
dampatyau / dampatī¹
दम्पत्यः / दम्पतीः¹
dampatyaḥ / dampatīḥ¹
Accusative दम्पतीम्
dampatīm
दम्पत्यौ / दम्पती¹
dampatyau / dampatī¹
दम्पतीः
dampatīḥ
Instrumental दम्पत्या
dampatyā
दम्पतीभ्याम्
dampatībhyām
दम्पतीभिः
dampatībhiḥ
Dative दम्पत्यै
dampatyai
दम्पतीभ्याम्
dampatībhyām
दम्पतीभ्यः
dampatībhyaḥ
Ablative दम्पत्याः
dampatyāḥ
दम्पतीभ्याम्
dampatībhyām
दम्पतीभ्यः
dampatībhyaḥ
Genitive दम्पत्याः
dampatyāḥ
दम्पत्योः
dampatyoḥ
दम्पतीनाम्
dampatīnām
Locative दम्पत्याम्
dampatyām
दम्पत्योः
dampatyoḥ
दम्पतीषु
dampatīṣu
Notes
  • ¹Vedic

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.