दशति

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Aryan *dáśati, from Proto-Indo-Iranian *dáćati, from earlier *dánćati, from Proto-Indo-European *denḱ- (to bite). Cognate with Ancient Greek δάκνω (dáknō, to bite).

Pronunciation

Verb

दशति (dáśati) (root दंश्, class 1, type P)

  1. to bite

Conjugation

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: दंष्टुम् (dáṃṣṭum)
Undeclinable
Infinitive दंष्टुम्
dáṃṣṭum
Gerund दंष्ट्वा
daṃṣṭvā́
Participles
Masculine/Neuter Gerundive दंश्य / दंश्तव्य / दंशनीय
dáṃśya / daṃśtavya / daṃśanīya
Feminine Gerundive दंश्या / दंश्तव्या / दंशनीया
dáṃśyā / daṃśtavyā / daṃśanīyā
Masculine/Neuter Past Passive Participle दंष्ट
daṃṣṭá
Feminine Past Passive Participle दंष्टा
daṃṣṭā́
Masculine/Neuter Past Active Participle दंष्टवत्
daṃṣṭávat
Feminine Past Active Participle दंष्टवती
daṃṣṭávatī
Present: दशति (dáśati), दशते (dáśate), दश्यते (daśyáte)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third दशति
dáśati
दशतः
dáśataḥ
दशन्ति
dáśanti
दशते
dáśate
दशेते
dáśete
दशन्ते
dáśante
दश्यते
daśyáte
दश्येते
daśyéte
दश्यन्ते
daśyánte
Second दशसि
dáśasi
दशथः
dáśathaḥ
दशथ
dáśatha
दशसे
dáśase
दशेथे
dáśethe
दशध्वे
dáśadhve
दश्यसे
daśyáse
दश्येथे
daśyéthe
दश्यध्वे
daśyádhve
First दशामि
dáśāmi
दशावः
dáśāvaḥ
दशामः
dáśāmaḥ
दशे
dáśe
दशावहे
dáśāvahe
दशामहे
dáśāmahe
दश्ये
daśyé
दश्यावहे
daśyā́vahe
दश्यामहे
daśyā́mahe
Imperative
Third दशतु / दशतात्
dáśatu / dáśatāt
दशताम्
dáśatām
दशन्तु
dáśantu
दशताम्
dáśatām
दशेताम्
dáśetām
दशन्तम्
dáśantam
दश्यताम्
daśyátām
दश्येताम्
daśyétām
दश्यन्तम्
daśyántam
Second दश / दशतात्
dáśa / dáśatāt
दशतम्
dáśatam
दशत
dáśata
दशस्व
dáśasva
दशेथाम्
dáśethām
दशध्वम्
dáśadhvam
दश्यस्व
daśyásva
दश्येथाम्
daśyéthām
दश्यध्वम्
daśyádhvam
First दशानि
dáśāni
दशाव
dáśāva
दशाम
dáśāma
दशै
dáśai
दशावहै
dáśāvahai
दशामहै
dáśāmahai
दश्यै
daśyaí
दश्यावहै
daśyā́vahai
दश्यामहै
daśyā́mahai
Optative/Potential
Third दशेत्
dáśet
दशेताम्
dáśetām
दशेयुः
dáśeyuḥ
दशेत
dáśeta
दशेयाताम्
dáśeyātām
दशेरन्
dáśeran
दश्येत
daśyéta
दश्येयाताम्
daśyéyātām
दश्येरन्
daśyéran
Second दशेः
dáśeḥ
दशेतम्
dáśetam
दशेत
dáśeta
दशेथाः
dáśethāḥ
दशेयाथाम्
dáśeyāthām
दशेध्वम्
dáśedhvam
दश्येथाः
daśyéthāḥ
दश्येयाथाम्
daśyéyāthām
दश्येध्वम्
daśyédhvam
First दशेयम्
dáśeyam
दशेव
dáśeva
दशेमः
dáśemaḥ
दशेय
dáśeya
दशेवहि
dáśevahi
दशेमहि
dáśemahi
दश्येय
daśyéya
दश्येवहि
daśyévahi
दश्येमहि
daśyémahi
Participles
दशत्
dáśat
दशमान
dáśamāna
दश्यमान
daśyámāna
Imperfect: अदशत् (ádaśat), अदशत (ádaśata), अदश्यत (ádaśyata)
Active Middle Passive
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative
Third अदशत्
ádaśat
अदशताम्
ádaśatām
अदशन्
ádaśan
अदशत
ádaśata
अदशेताम्
ádaśetām
अदशन्त
ádaśanta
अदश्यत
ádaśyata
अदश्येताम्
ádaśyetām
अदश्यन्त
ádaśyanta
Second अदशः
ádaśaḥ
अदशतम्
ádaśatam
अदशत
ádaśata
अदशथाः
ádaśathāḥ
अदशेथाम्
ádaśethām
अदशध्वम्
ádaśadhvam
अदश्यथाः
ádaśyathāḥ
अदश्येथाम्
ádaśyethām
अदश्यध्वम्
ádaśyadhvam
First अदशम्
ádaśam
अदशाव
ádaśāva
अदशाम
ádaśāma
अदशे
ádaśe
अदशावहि
ádaśāvahi
अदशामहि
ádaśāmahi
अदश्ये
ádaśye
अदश्यावहि
ádaśyāvahi
अदश्यामहि
ádaśyāmahi
Future: दंक्ष्यति (daṃkṣyáti), दंक्ष्यते (daṃkṣyáte)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Simple Indicative
Third दंक्ष्यति
daṃkṣyáti
दंक्ष्यतः
daṃkṣyátaḥ
दंक्ष्यन्ति
daṃkṣyánti
दंक्ष्यते
daṃkṣyáte
दंक्ष्येते
daṃkṣyéte
दंक्ष्यन्ते
daṃkṣyánte
Second दंक्ष्यसि
daṃkṣyási
दंक्ष्यथः
daṃkṣyáthaḥ
दंक्ष्यथ
daṃkṣyátha
दंक्ष्यसे
daṃkṣyáse
दंक्ष्येथे
daṃkṣyéthe
दंक्ष्यध्वे
daṃkṣyádhve
First दंक्ष्यामि
daṃkṣyā́mi
दंक्ष्यावः
daṃkṣyā́vaḥ
दंक्ष्यामः
daṃkṣyā́maḥ
दंक्ष्ये
daṃkṣyé
दंक्ष्यावहे
daṃkṣyā́vahe
दंक्ष्यामहे
daṃkṣyā́mahe
Periphrastic Indicative
Third दंक्ता
daṃktā́
दंक्तारौ
daṃktā́rau
दंक्तारः
daṃktā́raḥ
दंक्ता
daṃktā́
दंक्तारौ
daṃktā́rau
दंक्तारः
daṃktā́raḥ
Second दंक्तासि
daṃktā́si
दंक्तास्थः
daṃktā́sthaḥ
दंक्तास्थ
daṃktā́stha
दंक्तासे
daṃktā́se
दंक्तासाथे
daṃktā́sāthe
दंक्ताध्वे
daṃktā́dhve
First दंक्तास्मि
daṃktā́smi
दंक्तास्वः
daṃktā́svaḥ
दंक्तास्मः
daṃktā́smaḥ
दंक्ताहे
daṃktā́he
दंक्तास्वहे
daṃktā́svahe
दंक्तास्महे
daṃktā́smahe
Participles
दंक्ष्यत्
daṃkṣyát
दंक्ष्याण
daṃkṣyā́ṇa
Conditional: अदंक्ष्यत् (ádaṃkṣyat), अदंक्ष्यत (ádaṃkṣyata)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third अदंक्ष्यत्
ádaṃkṣyat
अदंक्ष्यताम्
ádaṃkṣyatām
अदंक्ष्यन्
ádaṃkṣyan
अदंक्ष्यत
ádaṃkṣyata
अदंक्ष्येताम्
ádaṃkṣyetām
अदंक्ष्यन्त
ádaṃkṣyanta
Second अदंक्ष्यः
ádaṃkṣyaḥ
अदंक्ष्यतम्
ádaṃkṣyatam
अदंक्ष्यत
ádaṃkṣyata
अदंक्ष्यथाः
ádaṃkṣyathāḥ
अदंक्ष्येथाम्
ádaṃkṣyethām
अदंक्ष्यध्वम्
ádaṃkṣyadhvam
First अदंक्ष्यम्
ádaṃkṣyam
अदंक्ष्याव
ádaṃkṣyāva
अदंक्ष्याम
ádaṃkṣyāma
अदंक्ष्ये
ádaṃkṣye
अदंक्ष्यावहि
ádaṃkṣyāvahi
अदंक्ष्यामहि
ádaṃkṣyāmahi
Aorist: अदांक्षीत् (ádāṃkṣīt), अदांक्त (ádāṃkta)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third अदांक्षीत्
ádāṃkṣīt
अदांक्ताम्
ádāṃktām
अदांक्षुः
ádāṃkṣuḥ
अदांक्त
ádāṃkta
अदांक्षाताम्
ádāṃkṣātām
अदांक्षत
ádāṃkṣata
Second अदांक्षीः
ádāṃkṣīḥ
अदांक्तम्
ádāṃktam
अदांक्त
ádāṃkta
अदांक्थाः
ádāṃkthāḥ
अदांक्षाथाम्
ádāṃkṣāthām
अदांग्ध्वम्
ádāṃgdhvam
First अदांक्षम्
ádāṃkṣam
अदांक्ष्व
ádāṃkṣva
अदांक्ष्म
ádāṃkṣma
अदांक्षि
ádāṃkṣi
अदांक्ष्वहि
ádāṃkṣvahi
अदांक्ष्महि
ádāṃkṣmahi
Benedictive/Precative: दश्यात् (daśyā́t), दंक्षीष्ट (daṃkṣīṣṭá)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third दश्यात्
daśyā́t
दश्यास्ताम्
daśyā́stām
दश्यासुः
daśyā́suḥ
दंक्षीष्ट
daṃkṣīṣṭá
दंक्षीयास्ताम्
daṃkṣīyā́stām
दंक्षीरन्
daṃkṣīrán
Second दश्याः
daśyā́ḥ
दश्यास्तम्
daśyā́stam
दश्यास्त
daśyā́sta
दंक्षीष्ठाः
daṃkṣīṣṭhā́ḥ
दंक्षीयास्थाम्
daṃkṣīyā́sthām
दंक्षीध्वम्
daṃkṣīdhvám
First दश्यासम्
daśyā́sam
दश्यास्व
daśyā́sva
दश्यास्म
daśyā́sma
दंक्षीय
daṃkṣīyá
दंक्षीवहि
daṃkṣīváhi
दंक्षीमहि
daṃkṣīmáhi
Perfect: ददंश (dadáṃśa), ददंशे (dadáṃśe)
Active Middle/Passive
Singular Dual Plural Singular Dual Plural
Indicative
Third ददंश
dadáṃśa
ददंशतुः
dadáṃśatuḥ
ददंशुः
dadáṃśuḥ
ददंशे
dadáṃśe
ददंशाते
dadáṃśāte
ददंशिरे
dadáṃśire
Second ददंशिथ
dadáṃśitha
ददंशथुः
dadáṃśathuḥ
ददंश
dadáṃśa
ददंशिषे
dadáṃśiṣe
ददंशाथे
dadáṃśāthe
ददंशिध्वे
dadáṃśidhve
First ददंश
dadáṃśa
ददंशिव
dadáṃśiva
ददंशिम
dadáṃśima
ददंशे
dadáṃśe
ददंशिवहे
dadáṃśivahe
ददंशिमाहे
dadáṃśimāhe
Participles
ददंश्वांस्
dadáṃśvāṃs
ददंशान
dadáṃśāna

Descendants

  • Pali: ḍasati
  • Prakrit:
    • Helu:
      • Sinhalese: ඩහනවා (ḍahanawā), ඩානවා (ḍānawā)
    • Khasa Prakrit:
      • Nepali: डस्नु (ḍasnu), डसिनु (ḍasinu, to be cheated)
    • Maharastri Prakrit: 𑀟𑀲𑀇 (ḍasaï)
    • Sauraseni Prakrit: 𑀟𑀲𑀤𑀺 (ḍasadi)
      • Gurjar Apabhramsa:
        • Old Gujarati: डसीइ (ḍasīi, passive)
          • Gujarati: ડસવું (ḍasvũ)
          • Marwari: डसणौ (ḍasṇau)
      • Sauraseni Apabhramsa:
        • Hindustani: ḍasnā
          Hindi: डसना
          Urdu: ڈَسْنا

Further reading

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.